% Text title : Parivradmananam % File name : parivrADmananam.itx % Category : deities\_misc, gurudev, shrIdharasvAmI % Location : doc\_deities\_misc % Author : Shridharasvami % Proofread by : Paresh Panditrao % Description/comments : shrIdharasvAmI stotrANi. shrIdharasandeshaH % Latest update : January 14, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Parivradmananam ..}## \itxtitle{.. parivrADmananam ..}##\endtitles ## || श्रीराम समर्थ ॥ \section{prathamaprakaraNam} मय्यनन्तसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते तेन मे न पृथक् स्थितिः ॥ 1॥ क्षीरे क्षीरं यथा क्षिप्तममृते ह्यमृतञ्च वा । संयुक्तमेकतां याति यथाऽहं मय्यनन्तताम् ॥ 2॥ ब्रह्माविष्णुमहेशाद्याः देवा वाण्यादिदेवताः । मद्रूपेणैव चिद्व्योम्नि राजन्ते भेदवर्जिताः ॥ 3॥ मायाकॢप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः । यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ 4॥ यत्रैष सकलो भासो दर्पणान्तः पुरं यथा । तच्चिन्मात्रोऽहमत्यच्छःनिर्विकारस्वभाववान् ॥ 5॥ यथा पिपीलकाश्वासैः मेरुश्चलति नो क्वचित् । मायाकार्यैस्तथा नाहं किञ्चित्क्वचिदपि च्युतः ॥ 6॥ अपि शीतशुगर्कोऽपि अप्यत्युष्णश्च चन्द्रमाः । अप्यधः प्रसरेदग्निः नाहं स्यां विकृतः क्वचित् ॥ 7॥ यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले । पुरुषत्वं यथा स्थाणौ शुक्तौ वा रजतस्थितिः ॥ 8॥ मयि भूम्नि परानन्दे निर्विकारेऽद्वये तथा । माययारोपितश्चापि विकारो मे न सज्जते ॥ 9॥ माया तत्सर्वकार्यञ्च तमः शद्वेन चोच्यते । ज्योतिषां ज्योतिरेवाहं तमःपारेऽस्य सुस्थितः ॥ 10॥ भोग्यहीनोऽहमानन्दः चैत्यनिर्मुक्तचिद्घनः । स्वे महिम्नि स्वसत्ताकः सन्मात्रोऽहं स्वभावतः ॥ 11॥ मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे । मशकेन कृतं युद्धं सिंहोघै रेणुकोटरे ॥ 12॥ पद्माक्षे स्थापितो मेरुः निगीर्णो भृङ्गसूनुना । वन्ध्यापुत्रेण पश्चात्स शशशृङ्गेण वै हतः ॥ 13॥ मृगाम्भोत्तुङ्गकल्लोलैः बलादाकृष्टवन्नभः । तस्मिन्निमज्य सुस्नातान्प्राणांस्त्यक्त्वा दिवं गतम् ॥ 14॥ यथैत्तत्तावदेवं स्यात् अर्थशून्यविकल्पनम् । मायातत्कार्यरूपस्य मय्यनन्तचिदर्णवे ॥ 15॥ नोदेति नास्तमायाति मयि किञ्चिन्न किञ्चन । सद्घनश्चिद्घनो वाऽहमानन्दघन एव वा ॥ 16॥ एकोऽहमद्वयोऽहं वा स्वभावपरिनिष्ठितः । न जातं जायते किञ्चित् जनिष्यति न वा मयि ॥ 17॥ चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम । आनन्दत्वान्न मे दुःखमेकोऽहं नित्यनिर्मलः ॥ 18॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने प्रथमप्रकरणं सम्पूर्णम् ॥ \section{dvitIyaprakaraNam} सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने । प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः ॥ 1॥ शास्त्राभ्यासैर्बुद्धिसौक्ष्म्यं सूक्ष्मतत्त्वावगाहने । दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ 2॥ कर्माणि चित्तशुद्ध्यर्थ ऐहिकार्थसुखाप्तये । औपासनेन ऐकाग्र्यं चित्तस्य च विधीयते ॥ 3॥ शास्त्रमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः ॥ 4॥ उल्काहस्तो यथा लोके द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चात्तत्परिवर्जयेत् ॥ 5॥ आत्मानमात्मनः साक्षात् ब्रह्मबुद्ध्या सुनिश्चलम् । देहजात्यादिसम्बन्धान् वर्णाश्रमव्यवस्थितान् ॥ 6॥ वेदशास्त्रपुराणानि पदपांसुमिव त्यजेत् । नानुध्याद् बहून्शब्दान् वाचोविग्लापनं हि तत् ॥ 7॥ विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ 8॥ न कर्मणा न प्रजया धनेनाप्यवदत्श्रुतिः । अमृतत्वं च त्यागेन मुमुक्षूणां विमुक्तये ॥ 9॥ योन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया । साक्षिवत्पश्यतीदं हि जीवितं तस्य शोभते ॥ 10॥ परात्मनि च यो रक्तः विरक्तोऽपरमात्मनि । सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ॥ 11॥ अहमेवाक्षरं ब्रह्म वासुदेवाख्यमद्वयम् । इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक् ॥ 12॥ सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ 13॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने द्वितीयप्रकरणं सम्पूर्णम् । \section{tR^itIyaprakaraNam} अध्रुवैःसाधनैर्न स्यात् ध्रुवप्राप्तिःस्वतोभवा । ब्रह्मैवाहं शुद्धबुद्धो ह्यज आत्मा महान् धृवः ॥ 1॥ अकृतेन कृतेनापि प्राप्तिः स्यान्न कदाचन । अखण्डैकरसो ह्यात्मा ब्रह्मैवाहं सनातनः ॥ 2॥ सूक्ष्मबुद्ध्या च किं ज्ञेयं मम नित्योपलब्धितः हृद्यन्तर्ज्योतिरेवाहं स्वयञ्ज्योतिः स्वभावतः ॥ 3॥ वेदशास्त्रपुराणानि भूतानि सकलान्यपि । येनार्थवन्ति तं किं मां विज्ञातारं प्रकाशयेत् ॥ 4॥ स्वयं प्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते । नित्यप्राप्ते हि मद्रूपं निःशब्दं ब्रह्म निर्गुणम् ॥ 5॥ श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ 6॥ शृण्वन्त्वज्ञाततत्त्वास्ते जानन् कस्मात्शृणोम्यहम् । मन्तन्तां संशयापन्नाः न मन्येऽहमसंशयः ॥ 7॥ विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्यये । देहात्मत्वविपर्मासं न कदाचिद् भजाम्यहम् ॥ 8॥ न कर्मणा नो प्रजया वित्तेनापि भवेत्सुखम् । सुखं भूमाहमेवाहं सर्वोपास्योऽद्वयः शिवः ॥ 9॥ न मे चित्तं न तच्छुद्धि मया किञ्चिदपेक्ष्यते । अप्राणो ह्यमनाः शुद्धः इत्यादिश्रुतिशासनात् ॥ 10॥ ऐहिकामुष्मिकार्थे वा सिद्धये मुक्तयेऽपि वा । न मेऽस्ति किञ्चित्कर्तव्यं सुखरूपोऽहमाततः ॥ 11॥ दुःखिनोऽज्ञाः संसन्तुकामं पुत्राद्यपेक्षया । परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ 12॥ अनुतिष्ठन्तु कर्माणि परलोकधियासवः । सर्वलोकात्मकः कस्मात् अनुतिष्ठामि किं कथम् ॥ 13॥ किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । यन्मया पूरितं सर्वं महाकल्पाम्बुना यथा ॥ 14॥ ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः । बुद्बुदादिविकारान्ताः तरङ्गाः सागरे यथा ॥ 15॥ तरङ्गस्थं द्रवं सिन्धुः न वाञ्छति यथा तथा । विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥ 16॥ दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम । ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥ 17॥ स्वान्मन्यारोपिताशेषभासवस्तु निरस्य च । अहमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ॥ 18॥ न देवासुरगन्धर्वाः न तल्लीकाः पुमांश्च स्त्री । न भोग्य\-भोक्तृ भोगाश्च मय्यखण्डे चिदात्मनि ॥ 19॥ न निरोधो न चोत्पत्ति न बद्धो न च साधकाः । न मुमुक्षुर्न वै मुक्ताः स्वप्रकाशेऽद्वये मयि ॥ 20॥ सर्वद्रष्टा विभिन्नोऽहं दृश्याच्चिन्मात्र विग्रहः । जीवेशजगदाभासाः चिन्मये विलयं गताः ॥ 21॥ चिदखण्डरसे को वा पुमान्स्त्री च जगच्च किम् । जीवशौ कौ तयोर्ज्ञानं मयि किञ्चिन्न वैद्म्यहम् ॥ 22॥ ब्रह्माण्डपिण्डौ जीवेशौ जाग्रत्स्वप्नसुषुप्तया । नोपाधिश्च न तत्कर्म चिन्मात्रे शिष्यते क्वचित् ॥ 23॥ अतिरिक्ते च सर्वस्वात्सर्वरूपेऽथवा तते । मय्यद्वय सुखे स्फारे भिन्नता विलयं गता ॥ 24॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने तृतीयप्रकरणं सम्पूर्णम् । \section{chaturthaprakaraNam} अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चते । नित्यस्य निष्प्रपञ्चस्य प्रपञ्चोऽयं न मे कदा ॥ 1॥ जागरत्स्वप्नयोरेवं प्रपञ्चोऽज्ञे विभासते । सुप्तौ तु विलयं याति स्वाज्ञानेऽनात्मवेदिनाम् ॥ 2॥ स्वप्ने जागरितं नास्ति जागरे स्वप्नता न हि । द्वयमेवं लये नास्ति लयोऽपि ह्युभयोर्न च ॥ 3॥ त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् । अस्य द्रष्टा गुणातीतः एकोऽहं नित्यचिद्घनः ॥ 4॥ अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः । विहीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ 5॥ बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते । बुद्धितत्कार्यहीनत्वात् जागरो मे न विद्यते ॥ 6॥ हिता नाडी प्रचारो यत् बुद्धेः स्वप्नः प्रजायते । सञ्चारधर्मशून्येऽस्मिन् मयि स्वप्नो न विद्यते ॥ 7॥ जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते । स्वात्मनोऽन्यच्च किं तत्स्यात् अतोऽहं ब्रह्म स्वप्रभम् ॥ 8॥ मय्यवस्था यतः सर्वा जाग्रत्स्वप्नसुषुप्तयः । मत्तोन्यदासकं तेषां किं स्याद् ब्रह्म ततोऽस्म्यहम् ॥ 9॥ जाग्रत्स्वप्नसुषुप्त्याहि प्रपञ्चं यत् प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ 10॥ यदन्यत्तस्य विलयः जन्मना शौचसङ्गतौ । स्वमात्रस्य विकारो मे न हि कश्चित् सुसङ्गतम् ॥ 11॥ स्वात्मन्याऽन्यद्भवेद् दृश्यं दृश्यं यज्जनितं च तत् । तस्य कार्यस्य षड्भावाः न मेऽतोऽहमजोऽव्ययः ॥ 12॥ यतोऽजन्मा अविनाशी नित्यशुद्धाश्चिदात्मकः । नित्यं कार्यविहीनोऽस्मि मत्समं नास्ति किञ्चन ॥ 13॥ अविनाशस्वभावस्य निरंशस्य ह्यजस्य वा । नैव मे स्वात्ममात्रस्य जन्ममृत्युश्चिदात्मनः ॥ 14॥ सर्वपूर्णे स्वतःपूर्ण स्वमात्रे मयि चित्सुखे । किमर्थं कस्य कामाय कार्यं स्यान्निरुपाधिके ॥ 15॥ प्रयोजनमनुद्दिश्य प्रवृत्तिर्मे कथं भवेत् । सृजेयं किं न मे किञ्चित्कार्यं स्याद्यत्प्रयोजकम् ॥ 16॥ आकाशे दृश्यतेऽसङ्गे मेघकार्यमितस्ततः । मय्यद्वये निर्विकारेऽसङ्गे तन्मायिकं भ्रमः ॥ 17॥ यथाच्छन्नं न चाकाशं मेघकारैर्न सम्भवेत् । मायाच्छन्नस्तथा नाहं नानाकारैर्न मे जनिः ॥ 18॥ यथाकाशे भवेद्वार्वायुना खं न चाल्यते । तथा मयि स्याद्यदहं ब्रह्मास्मि न हि चञ्चलः ॥ 19॥ चिद्घनः सद्घनोऽहं वा ह्यानन्दघन एव च । न मेऽस्ति माया चाञ्चल्यं न मे स्फूर्त्या पृथक् स्थितिः ॥ 20॥ चिन्मात्रत्वान्न मे जाड्यं जाड्याभावान्न विस्मृतिः । विस्मृत्यभावतो नैव ब्रह्मवाहं स्मृतिश्च मे ॥ 21॥ यदा न मय्यहं ब्रह्म स्मृतिर्भवितुमर्हति । लक्षीकृत्य च मां माया स्फूरत्येवं स्फुटं ततः ॥ 22॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने चतुर्थप्रकरणं सम्पूर्णम् ॥ \section{pa~nchamaprakaraNam} लोहचुम्बकवन्माया यत्सान्निध्याज्जडाऽपि च । चेतनत्वमवाप्नोति तदहं ब्रह्म निश्चलम् ॥ 1॥ ब्रह्मैवासीदिदं ह्यग्रे एकमेवाऽवदत्शृतिः । तदात्मानं स्वयं चावेत् अहं ब्रह्मेति तत्त्वतः ॥ 2॥ तस्मात्तत्सर्वमेवेदमभवत्तच्चयोऽद्वयम् । देवर्षिमनुजानां वै प्रत्यबुध्यक सोऽभवत् ॥ 3॥ अधिष्ठानान्नचाध्यस्तं पृथग्भवितुमर्हति । अध्यस्तफणिनि रज्जुर्यथैकाऽभावभावयोः ॥ 4॥ नित्योऽहं निर्विकल्पोऽहं चिन्मात्रोऽहं स्वभावतः । न मे किञ्चिद्विकारोऽस्ति मायाया भावतोऽन्यथा ॥ 5॥ अव्यक्ताच्च महज्जातं ततोऽहङ्कार एव च । पञ्चभूतं ततः सूक्ष्मं स्थूलं च क्रमशोऽभवत् ॥ 6॥ पञ्चाऽपञ्चीकृताभ्यां च स्थूलसूक्ष्मवपुस्ततः । शिवोऽविद्यावशाज्जीवः प्रवेशानन्तरोऽभवत् ॥ 7॥ सङ्कल्पादिप्रवेशान्ता सृष्टिरीशविकल्पिता । जाग्रदादिविमोक्षान्ता सृष्टिर्जीवविकल्पिता ॥ 8॥ बीजेऽव्यक्तो यथा वृक्षः मायायां कार्यमीदृशम् । यदा भावे तदानीं सा कथ्यतेऽव्यक्तनामतः ॥ 9॥ पृथ्वीजलमनुष्यैश्च यथा बीजं द्रुमोन्मुखम् । तत्सृष्ट्योन्मुखमव्यक्तं कालकर्मतपः क्रमैः ॥ 10॥ बीजादङ्कुर एवं हि अव्यक्तान्महदुद्गमः । अङ्कुरार्थे यथा पर्णे तथा प्रकृतिपूरुषौ ॥ 11॥ तत्पर्णाभ्यां च विस्तारो वृक्षस्यैवं यथा भवेत् । तथैव भवविस्तारः पुम्प्रकृत्योर्विधीयते ॥ 12॥ द्विधा विभज्यात्मानं स अर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु विराजमसृजद्विभुः ॥ 13॥ मायां तु प्रकृतिं विद्यात्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ 14॥ मायासम्बन्धतश्चेशः जीवोऽविद्यावशात्तथा । वाचारम्भणमात्रं हि वस्तुतो न हि किञ्चन ॥ 15॥ चिदखण्डरसत्वेन मयि माया न विद्यते । नाविद्या न तयोः कार्यं मयि किञ्चिद्विजृम्भते ॥ 16॥ छायादेहाश्रिता यद्वत् भिन्नाभिन्ना न चान्यथा । मदाश्रितां तथा माया तुच्छा काप्यसती तथा ॥ 17॥ छायया देहसम्बन्धो यथा भवितु मर्हति । तथैव मम सम्बन्धो मायया च भवेदिह ॥ 18॥ देहस्य सत्ता छायायां तथाऽऽस्यां मत्स्थितिर्भवेत् । मायावृद्धिक्षयाभ्यां च क्वचिन्नास्ति पृथक् स्थितिः ॥ 19॥ अव्यक्ते त्वीश्वरः प्रोक्तस्तथा महति विश्रुतः । हिरण्यगर्भनाम्नात्र सङ्कल्पस्योदयः श्रुतः ॥ 20॥ नानाकारैस्ततः स्वस्य बहुत्वमुपपादितम् । रूपं रूपं बभूवात्र श्रुतेर्गीः सम्प्रवर्तते ॥ 21॥ बीजमेकं यथास्वस्माद्बहून्युत्पादयेत्तथा । हिरण्यगर्भ एवायं बह्वाहं रूपतोऽभवत् ॥ 22॥ अव्यक्तं कारणं तस्मान्महल्लिङ्गवपुर्भवेत् । यत्रेकोऽहं बहु स्यां वै सङ्कल्पोद्गम ईरितः ॥ 23॥ डालिमेहि यथा तस्य बीजान्यन्तर्भवन्ति हि । यथा डालिम इत्युक्तः सर्वबीजसमष्टितः ॥ 24॥ तथाऽहमो बहुत्वं च स्वर्णगर्भे प्रतिष्ठितम् । हिरण्यगर्भ इत्युक्तः सर्वोहं मान्यतः श्रुतौ ॥ 25॥ योगेनात्मा सृष्टिविधो द्विधारूपो बभूव सः । पुमांश्च दक्षिणार्धाङ्गे वामार्धा प्रकृतिः स्मृता ॥ 26॥ सर्व मिथुनमेतस्माद् अग्निषोमात्मकं जगत् । एनयोः सन्नतिः साऽपि सर्वा स्त्रीपुरुषात्मका ॥ 27॥ अर्धो वा एष यत्पत्नी द्वेधात्मानमपादयत् । स्त्रीपुमांस्मै रहं चैकं श्रुत्या चानुभवेन च ॥ 28॥ अनेक नामरूपाभ्यां सृष्टिरेवं प्रवर्तिता । जातिशीलगुणैः कृत्यै तथा भूरादयः क्रमात् ॥ 29॥ स्त्रीपुमान्रूपतः सर्वा प्रवृत्तिः सृष्टिसर्जने । मातापितृमलोद्भूते देहेऽसङ्गोऽहमानतः ॥ 30॥ अनेक रोचकैर्वाक्यैर्मयि सृष्टिर्विकल्प्यते । एकोऽहमि न चानन्ये भिन्नवार्ताऽपि सम्भवेत् ॥ 31॥ अहंरूपेण मात्रेषु ह्यलिङ्गं भेदवर्जितम् । सुविधाय श्रुतिर्वक्ति चात्मानं जानथाऽद्वयम् ॥ 32॥ न स्त्री नाहं पुमांश्चापि न बालो बालिकाऽपि च । सर्वस्मिन्मां हि चिन्मात्रं यं पश्येत्स हि मुक्तिभाक् ॥ 33॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सम्पश्चन्ब्रह्म परमं याति नान्येन हेतुना ॥ 34॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 35॥ कालत्रये यथा सर्पे रज्जो नास्ति तथा मयि । अहङ्कारादि देहान्तं जगन्नास्त्यहमद्वयः ॥ 36॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने पञ्चमप्रकरणं सम्पूर्णम् ॥ \section{ShaShThaprakaraNam} कारणं यस्य वै कार्यं कार्याभावान्न कारणम् । मयि मत्तः पृथङ्नास्ति कार्यं नाऽहं न कारणम् ॥ 1॥ असतो मा सद्गमय तमसो मा ज्योतिरिति । मृत्योर्मामृतवत्वञ्च प्रार्थना दृश्यते श्रुतौ ॥ 2॥ असत्तमो मृत्युरूपं कार्यमेतत्ततः स्फुटम् । कार्यस्यैतस्य यत्स्यात्तत्कारणं तादृगेवहि ॥ 3॥ असत्तमो मृत्युरूपमिदमग्रेऽवदत्शृतिः । तें नैव पश्चात्तत्कार्यं व्याकृतं तावदेव हि ॥ 4॥ कार्येषु कारणगुणाः सङ्क्रामन्तीति न्यायतः । कार्यकारणयोर्मेलः समीचीनतया स्थिता ॥ 5॥ जाग्रत्स्वप्नप्रपञ्चस्य कारणं शून्यमेव तत् । सौषुप्तप्रत्ययादेवं मायारूपं विबुध्यते ॥ 6॥ तुच्छाऽनिर्वचनीया या श्रुता शक्तिः स्वभावतः । तस्या रूपेण तत्कार्यं तथैवेत्येव गम्यते ॥ 7॥ शक्त्यैव कार्यजननं शक्तिरेव हि कारणम् । मायाकार्यमिदं सर्वं ततः सर्वैर्निगद्यते ॥ 8॥ कार्यं जडं यतः सर्वं शक्तिः साऽपि जडा भवेत् । रसोऽहं सच्चिदानन्दः जडा प्रकृतिरुच्यते ॥ 9॥ शून्यं पूर्णाङ्कसंयुक्तं यद्वद्गण्यं तथैव हि । माया तत्कार्यसकलं मद्योगादेव गण्यते ॥ 10॥ मायाकार्यस्य वैविध्यं मद्विना नैव सिद्ध्यति । विनैकगणनां क्वापि काऽपि सङ्ख्या न विद्यते ॥ 11॥ स्वे महिम्नि सदैकोऽस्मि चिन्मात्रोऽहं स्वभावतः । नित्यं मायाविद्ययोस्तत्कार्यंस्याभावभावयोः ॥ 12॥ सत्यज्ञानानन्ततोऽहं प्रतियोगितया स्थितः । मच्चेतनवती सेयं जज्ञेऽनृतजडं जगत् ॥ 13॥ ततो मद्ब्रह्मरूपस्य कारणत्वं जगौ श्रुतिः । यतो वानेन वाक्येन तदध्यारोपितं किल ॥ 14॥ कार्ये कारणता याता कारणे न हि कार्यता । कारणत्वं ततो गच्छेत् कार्याभावे विचारतः ॥ 15॥ अथाऽहं शुद्धबोधश्च कार्यकारणवर्जितः । एक एवाद्वितीयोऽत्र त्ववाङ्मनसगोचरः ॥ 16॥ चिदानन्दे न मय्येवमसदादिकलक्षणा । मायाऽविद्या न तत्कार्ये दुःखानृतजडं च यत् ॥ 17॥ प्रमादो मृत्युरित्याहुः मृत्युरत्यन्तविस्मृतिः । कार्यं सर्वं मृत्युरूपं कार्ये मद्विस्मृतिर्यतः ॥ 18॥ कार्यस्यैतस्य पूर्वं कारणं साऽपि विस्मृति । शक्तिर्मृत्युरिति ख्याता नित्यबोधे न सा मयि ॥ 19॥ मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः । मिथ्यैव बत मां वक्ति श्रुतिरध्यापयत्यहो ॥ 20॥ आत्मैवाऽहमसन्नाहमात्मैवाऽहं च निर्गुणः । आत्मैवाऽहं न माया च न तत्कार्यमसज्जडम् ॥ 21॥ न विश्वस्तैजसः प्राज्ञाः विराट् सूत्रेश्वरः क्वचित् । न पुमान् प्रकृतिश्चैव न नारी न नरः क्वचित् ॥ 22॥ न सङ्कल्पो न भुतानि नेन्द्रियाणि मनस्तथा । क्वचित्सूक्ष्मश्च स्थूलश्च देहो नाहमचेतनः ॥ 23॥ न मे कामश्च क्रोधश्च रागद्वेषौ न मे क्वचित् । न मे नारीति भावः स्यात् न मे नर इति क्वचित् ॥ 24॥ सत्यस्वरूप एवाहं चिद्घनानन्दविग्रहः । एकोऽहं नास्ति मत्तोऽन्यत् अहमेवास्मि केवलः ॥ 25॥ वन्ध्यामातुरहो पुत्रः पितुर्वै ब्रह्मचारिणः । मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः ॥ 26॥ विदेह एष आयाति शशशृङ्गेण संयुतः । अजो सपरिवारैश्च निस्तत्त्वमखिलं खलु ॥ 27॥ कार्योपाधिरहं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधावशिष्यते ॥ 28॥ तस्मान् मुमुक्षुभिर्नैव मतिर्जीवेशवादयोः । कार्या, किन्तु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥ 29॥ मायाभावान्न चाविद्या चेशाभावान्न जीवकः । चिन्मात्रत्वान्न मे भेदः सत्यत्वान्न च मे पृथक् ॥ 30॥ पूर्णाङ्के मीलितं शून्यं पूर्णाङ्के नैव तिष्ठति । तथा मन्मीलिता माया मद्रूपेणैव तिष्ठति ॥ 31॥ अन्याभावादद्वयोऽहं तस्या नित्यनिवृत्तितः । अहं सच्चित्सुखानन्दः न मद्भिन्नं मयि स्थितम् ॥ 32॥ न मे किञ्चित्क्वचिद्वापि पृथक्त्वं तु प्रतीयते । सच्चिदानन्दमात्रोऽहमहमेवाहमद्वयः ॥ 33॥ अन्यहीनस्वभावात्मा भेदशून्यः स्वयम्प्रभः । सद्घनश्चिद्घनश्चाहमानन्दघन एव च ॥ 34॥ केवलः शान्तरूपोऽहं केवलः शाश्वतोस्म्यहम् । केवलास्तित्वरूपोऽहमहं त्यक्त्वा हमस्म्यहम् ॥ 35॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने षष्ठप्रकरणं सम्पूर्णम् ॥ \section{saptamaprakaraNam} दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ । दृग्ब्रह्म दृश्यं मायेति किल वेदान्तडिण्डिमः ॥ 1॥ प्रथमं स्फुरणं यत्स्यात् मयि ब्रह्मणि केवले । अहं ब्रह्मेति माया सा दृश्यं सर्वादिमत्तथा ॥ 2॥ ब्रह्माग्रेऽवेदहं ब्रह्म तस्मात्तत्सर्वमेव हि । विद्याऽविद्यादिभेदेन जीवेश्वरविभानतः ॥ 3॥ अभासेन च जीवेशौ करोतीति श्रुतिर्जगौ । मायाविद्या च सैवेयं भवति स्वयमेव हि ॥ 4॥ मायासम्बन्धतश्चेशो जीवोऽविद्यावशस्तथा । कल्पितेयमविद्येयमनात्मन्यात्मभावनात् ॥ 5॥ एतावदेवाविद्यात्वं नाहं ब्रह्मेति निश्चयः । एतावदेव विद्यात्वमहं ब्रह्मेति निश्चयः ॥ 6॥ देहोऽहमिति सङ्कल्पः सत्यं जीवः स एव हि । देहोऽहमिति यज्ज्ञानं तस्याज्ञानं तदेव हि ॥ 7॥ देहोऽहमिति सङ्कल्पः तदन्तःकरणं स्मृतम् । अन्तःकरणसम्भिने बोधः सोऽहम्पदाभिधः ॥ 8॥ देहोऽहमिति सङ्कल्पः हृदयग्रन्थिरीरितः । अहं चिदपि गेहेन योगाच्चिज्जडतास्य तु ॥ 9॥ हृदयग्रन्थिसम्भेदाच्चिदहं चेति निश्चयात् । अहं ब्रह्मेति बोधाद् वा स जीवः केवलः शिवः ॥ 10॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरस नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य मां मृत्युमुखात् प्रमुच्यते ॥ 11॥ देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः । व्योमादिभूतान्यखिलं च विश्व\- मव्यक्तपर्यन्तमिदं ह्यनात्मा ॥ 12॥ दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । अलेपकं नित्यस्थितं यदद्वयं निचाय्य मां मृत्युमुखात् प्रमुच्यते ॥ 13॥ आनन्दरूपोऽहमखण्डबोधः परात्परोऽहं धनचित् प्रकाशः । मेघा यथा व्योम न च स्पृशन्ति मायाविकाराणि न मां स्पृशन्ति ॥ 14॥ सङ्कल्पमात्रकलने किल चेशभानं सङ्कल्पमात्रकलने बत जीवभावः । सङ्कल्पमात्रकलने हि जगद्विलासः सङ्कल्पशून्यमयि नास्ति विभिन्नमीषत् ॥ 15॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने सप्तमप्रकरणं सम्पूर्णम् ॥ \section{aShTamaprakaraNam} घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ । एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ 1॥ परोक्षतापरिच्छेदशाबल्यापोहनिर्मलम् । तदसीति निरालक्ष्यं ब्रह्मैवाहं स्वयम्प्रभः ॥ 2॥ जीवेशयोः जाग्रदादि प्रपञ्चं यत्प्रकाशते । तदहं चित्सुखं ब्रह्म निर्विकल्पं सनातनम् ॥ 3॥ नष्टे पूर्व विकल्पे तु यावदन्यस्य नोदयः । तन्मध्ये चित्स्वरूपेण नित्योऽहं निर्विकल्पकः ॥ 4॥ आकाशे वायुवत्तस्मिन् मय्यहं यद्विभासते । तस्य लक्ष्यस्वरूपेण सर्वस्यात्मस्वरूप्यहम् ॥ 5॥ अहं ब्रह्मेति विज्ञानमीश्वरस्येति कथ्यते । नित्यबुद्धस्वरूपोऽयं सर्वज्ञः सर्वशक्तिमान् ॥ 6॥ बहुस्यां वा प्रजायेति प्रवृत्तौ चोद्यते ततः । कर्ता भर्ता प्रविष्टश्च नियन्ता नाशिताऽपि च ॥ 7॥ अहं नाम्मा प्रविष्टः सन् जीवत्वेन वसत्यसौ । ततः पतिश्च पत्नी च भूत्वा कामादिवेष्टितः ॥ 8॥ बहुस्यामिति सन्तत्या प्रपूरयति स्वेप्सितम् । ईश एव जगत्यस्मिन् पटे तन्तुरिव स्थितः ॥ 9॥ स्वरूपस्याविस्मृतितः प्रवृत्तावीश इर्यते । स्वरूपस्य च विस्मृत्या प्रवृत्तो जीव इर्यते ॥ 10॥ नाहं जीवस्तथेशो वा प्रवृत्तिरहितो यतः । न मे द्विभजनं चापि पुं प्रकृतितया स्थितिः ॥ 11॥ न मे किञ्चित्सर्जनं वा प्रवेशस्तेषु सम्मतः । चतुर्विधेषु देहेषु सृष्ट्वा मिथुनमीदृशम् ॥ 12॥ नाहं देहो न मे देहो पुमान्नाहं न प्रकृतिः । नरो नाहं न नारी वा न मे कामो न सन्ततिः ॥ 13॥ ज्ञेयाभावज्ञानमात्रे किञ्चिज्ज्ञत्वं न जीवकः । मयि भूम्नि न तत्सर्वं सर्वज्ञो वेश इत्यपि ॥ 14॥ अहमो लक्ष्यमेतेषु प्रपञ्चस्याप्रवर्तकम् । निर्विकल्पस्वभावं यत् तदहं चित्सुखं स्वयम् ॥ 15॥ सूत्रात्मके पटे नित्यं यथा कर्पाससंस्थितिः । तथा सूत्रात्मके विश्वे सच्चिदानन्दसंस्थितिः ॥ 16॥ अखण्डैकरसत्वेन निर्विकारोऽहमानतः । बोधानन्दे स्वमात्रेऽस्मिन् ययि मत्तो न किञ्चन ॥ 17॥ मयि किञ्चित्पृथङ्नास्ति स्वयमेकात्मना स्थितः । सर्वसङ्कल्पशून्योऽहं निर्विकल्पस्वभाववान् ॥ 18॥ द्वैतं यदि तदाद्वैतं द्वैताभावेऽद्वयं न च । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ 19॥ नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे । चिन्मात्रं केवलं चाहं न मत्तो मयि किञ्चन ॥ 20॥ विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि । तथाऽनिर्वचनीया या माया सा मयि स्वार्चिषि ॥ 21॥ माया तत्कार्यमखिलं मय्यनन्तचिदर्णवे । अर्थशून्यविकल्पोऽयं नास्ति नास्ति कथं च न ॥ 22॥ इति श्रीरामदासकृपान्वितैः भगवद्भिः श्रीधरस्वामिभिः विरचिते परिव्राड्\-मनने अष्टमप्रकरणं सम्पूर्णम् ॥ समाप्तोऽयं ग्रन्थः ॥ इतिशम् ॥ ॥ OM तत्सत् ॥ इति परिव्राड्मननं सम्पूर्णम् । ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}