% Text title : pitRistotram vyAsakRitam Hymn for the Father by Vyasa Maharshi % File name : pitRRistotraMvyAsakRRitam.itx % Category : deities\_misc, vyAsa, bRihaddharmapurANam % Location : doc\_deities\_misc % Author : Vyasa % Proofread by : NA % Description/comments : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 2| 13\-32 || % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pitristotram by Vyasa Maharshi ..}## \itxtitle{.. vyAsakR^itaM pitR^istotram ..}##\endtitles ## jAbAliruvAcha | gurUn vada mahAbhAga vedavyAsa jagadguro | gurUNAM tAratamya~ncha kasmAt kiM phalamuchyate || 1|| vyAsa uvAcha | mAtA pitA guruH shreyAn jyeShThabhrAtA pitAmahaH | shvashuro mAtulashchaiva tathA mAtAmahaH smR^itaH || 2|| pinturjyeShThaH kaniShThashcha bhrAtA jyeShThA nijasvasA | pituHsvasA jananyAshcha svasA gurujanAH smR^itAH || 3|| patnyaH pitAmahAdInAM tathaiva guravaH smR^itAH | eteShu hi pitA shreyAn gurureva mahAguruH || 4|| pitA dharmaH pitA svargaH pitA hi paramaM tapaH | pitari prItimApanne prIyante sarvadevatAH || 5|| pitA yasya kvachidruShTo na tasya kasyachidgatiH | japo dAnaM tapo homaH snAnaM tIrthakriyAvidhiH | vR^ithaiva tasya sarvANi karmANyanyAni kAnichit || 6|| karoti sarvadeveshaM pitaraM chAnutapya yaH | anutApaH pitustIvraM viShaM dahati yaM sutam | japAdi viphalaM tatra dagdhakShityuptavIjavat || 7|| pitrarthe puNyakarmANi kuryAt sarvANi satsutaH | tenAnanumato.apyevaM kurvannevAvasIdati || 8|| yatnAttu pitaraM yastu kiyatpuNya~ncha kArayet | sa tatpuNyaphalaM koTiguNamApnotyasaMshayam || 9|| shR^iNu vakShye pituH stotraM viShNave brahmaNoditam | nAbhipadmodbhavo yena tuShTAva pitaraM sa tam || 10|| brahmovAcha | OM namaH pitre janmadAtre sarvadevamayAya cha | sukhadAya prasannAya suprItAya mahAtmane || 11|| sarvayaj~nasvarUpAya svargAya parameShThine | sarvatIrthAvalokAya karuNAsAgarAya cha || 12|| namaH sadAshutoShAya shivarUpAya te namaH | sadAparAdhakShamiNe sukhAya sukhadAya cha || 13|| durlabhaM mAnuShamidaM yena labdhaM mayA vapuH | sambhAvanIyaM dharmArthe tasmai pitre namo namaH || 14|| tIrthasnAna\-tapohoma\-japAdi yasya darshanam | mahAguroshcha gurave tasmai pitre namo namaH || 15|| yasya praNAmastavanAt koTishaH pitR^itarpaNam | ashvamedhashataistulyaM tasmai pitre namo namaH || 16|| idaM stotraM pituH puNyaM yaH paThet prayato naraH | pratyahaM prAtarutthAya pitR^ishrAddhadine.api cha || 17|| svajanmadivase sAkShAt pituragre sthito.api vA | na tasya durlabhaM ki~nchit sarvaj~natAdivA~nChitam || 18|| nAnApakarma kR^itvApi yaH stauti pitaraM sutaH | sa dhruvaM pravidhAyaiva prAyashchittaM sukhI bhavet | pituH prItikaro nityaM sarvakarmANyathArhati || 19|| 20|| || iti bR^ihaddharmapurANe pitR^imAtR^ibhaktirnAma dvitIyo.adhyAyAntargataM vyAsaproktaM pitR^istotraM sampUrNam | || bR^ihaddharmapurANam | pUrvakhaNDaH | adhyAyaH 2| 13\-32|| ## In the second chapter of the BrihaddharmapurANam, this stotra is followed after dharmamahimA, and continues with mAtRistotraM, a hymn on mother. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}