% Text title : Pratahsmaranam % File name : prAtaHsmaraNamshrIdharasvAmi.itx % Category : deities\_misc, shrIdharasvAmI, suprabhAta % Location : doc\_deities\_misc % Author : Shridharasvami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pratahsmaranam ..}## \itxtitle{.. prAtaHsmaraNam ..}##\endtitles ## (मन्दाक्रान्तावृत्तम्) प्रातः काले स्फुरति मम तच्छाश्वतानन्दरूपं सर्वेष्वेवं सदिति च सदा भासते चित्सुखं यत् । सुप्तौ यत्स्यात्सकलविरमेऽरूपमेवं स्वतोऽर्चिः जाग्रत्स्वप्नस्थितिषु मम तद्भावमात्रैकरूपम् ॥ 1॥ स्तोतुं सज्जा श्रुतिरकथयन्नेति यच्चातिविश्वं नैवं यस्मिन् क्वचिदपि भवेद्भिन्नरूपस्य भावः । अद्वैतत्वात्स घन इति यद्वास एवं हि कार्ये भिन्नं भातुं मन इति न तच्चिन्तने शिष्यतेऽत्र ॥ 2॥ सर्वं यज्जं स्फुटमपि तथा lIyateM.ate च यस्मिन् सत्संस्थेऽस्मिन् जगति च सदा कृत्स्नमेकं स्थितं यत् । तस्मिन्नष्टं मयि चिदिति यदाऽसत्खपुष्पार्थकल्पं द्रष्टुं नोमां क्वचिदहमिदं शिष्यते दृश्यमीषत् ॥ 3॥ शुद्धं शुद्धजले जलं मिलति तन्नैव व्रजेद्भिन्नतां तद्वन्मन्मिलितं च विश्वमखिलं भिन्नं न मच्चिद्रसात् । आनन्दैकरसस्वरूपमविकृद् यन्निर्विकारोऽप्यहं कुत्रागान्नभवेत्स्फुटं ह्यहमहोऽनन्ते विकारात्मकम् ॥ 4॥ यद्वत्स्यात्तटिनी समुद्रमिलिता तादात्म्यमेवं गता सैकत्वेन यदा स्थिता निरवधावेकस्ततोऽब्धिः स्वयम् । तद्वच्छिद्रसभूम्नि यन्मयि जगज्जीवादिकं सङ्गतं एकत्वेन निरावृतो निरवधिः स्वस्मिन् सदैकोऽस्म्यहम् ॥ 5॥ (वसन्ततिलकवृत्तम्) अस्तगते समुदिते न कदा तरङ्गे भिन्नं जलं जलनिधिः स्वयमेव यद्वत् । तद्वज्जीवसमागतश्चोदयास्तयोर्यः सोऽहं सदैव मम नास्ति विभिन्नमीषत् ॥ 6॥ (आर्याजातिः) यद्वक्षारसमुद्रे मिलितं तल्लवणमेकतां याति । तद्वन्मम चिति सर्वं मिलितं यदि जगदहं सदैकोऽस्मि ॥ 7॥ अग्निमुखे यद्दिष्टं काञ्चनमिह कटकनाम नो धत्ते । तथा विवेकाविष्टः किल न जगन्नाम बाधते नूनम् ॥ 8॥ क्षीरे मिलति यदैवं क्षीरं तन्नैव भिन्नतां याति । जीवेश विश्वभावं मिलितं यन्मयि च तन्न मद्भिन्नम् ॥ 9॥ सूर्यातपे विशुद्धः स्फटिकनगो लसत सुन्दरत्वेन । निजसुखरूपे स्वार्चिर्वृन्दितश्चिन्नगोत्रसुविराजे ॥ 10॥ स्वामृतसुखसिन्धुरहं चिद्रसभूम्न्येव मयि ममैवाहम् । मत्स्फुरणेनैव सदा स्फुरितो लीनोऽपि नात्र मद्भिन्नम् ॥ 11॥ मयि मम रमणावसरे मद्विषयः सहजातघोषो यः । ब्रह्मैवाहं स्वयमिति योऽयं स्मृतिरुच्यतेऽत्र माया सा ॥ 12॥ अस्यां ब्रह्मैवाहं ज्ञानं यत्तस्य नाम चेश इति । क्रमतोऽस्यामज्ञानं नाहं ब्रह्मास्य नाम जीव इति ॥ 13॥ मायाऽविद्याभ्यां ये भवतः स्मृतिविस्मृती च शश्वङ्गे । अनयोर्भावि च योऽहं भ्रान्तनामनी बतास्य जीवेशौ ॥ 14॥ स्वरूपविस्मृत्युदितं तनुभावं कथ्यतेऽत्र जीव इति । स्मृतिरस्मिन् ब्रह्माहं भवति तदा नाम तस्य चेश इति ॥ 15॥ स्मृतिविस्मृतिजीवेशाऽभासैर्माया करोति वैचित्र्यम् । तेन किलैवोपाधी दुःखसुखे बद्धमुक्तभावौ च ॥ 16॥ सत्कारणमस्य हि यत्तदहं चिति मयि विराजमानेऽस्मिन् । ब्रह्माहं यः शब्दो निखिला भासश्च भाति तेनैव ॥ 17॥ उदयौ यथैव तस्माज्जाते घोषेऽपि नास्ति तद्भावम् । नास्ति ध्रुवं तथा मयि भावं ब्रह्माहमस्य घोषस्य ॥ 18॥ सूर्यादुत्पन्नावपि चावरकावपि न शुक्लकृष्णौ तौ । मेघौ नस्तस्तस्मिन् तद्वन्माया न मयि तथाऽविद्या ॥ 19॥ मिथ्या मृगजलभासे सूर्योऽयं स्वार्चिषैव यद्वत्स्यात् । भात्यस्ति प्रियतोऽयं भासेऽस्मिन् चित्सुखोऽहमेवास्मि ॥ 20॥ यद्वत्सर्पो रज्वां भात्याभासोऽद्वयेऽपि मयि तद्वत् । रज्जुर्यथा हि शून्या तथा स्वमात्रः सदाऽन्यशून्योऽहम् ॥ 21॥ वन्ध्यासुतवत्सर्वं नित्यनिवृत्तं किलेस्थमखिलमिदम् । पूर्णाङ्के शून्यं स्यान्मिलितं यदि तेन तस्य का हानिः ॥ 22॥ कश्चिद्विकार एवं सविशेषत्वेन नास्तिमेऽत्र कदा । निर्विशेष एवाहं स्वभावतोऽतः सदाऽविकार्यचलः ॥ 23॥ यः पठेत्प्रातरुत्थाय प्रातः स्मरणमुत्तमम् । विधूय निखिलाज्ञानं ब्रह्मैव स कृती भवेत् ॥ 24॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं प्रातःस्मरणं सम्पूर्णम् । रचनास्थानं, मङ्गळूरु \- श्रीदत्तजयन्ति संवत्सरः \- 1944 ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}