% Text title : Shri Raghavendra Bandhamochana Kavacham % File name : rAghavendrabandhamochanakavacham.itx % Category : deities\_misc, gurudev, kavacha % Location : doc\_deities\_misc % Author : Krishna Avadhutapandita Vedavyasacharya % Proofread by : Gopalakrishnan, PSA Easwaran % Description/comments : from Raghavendra Tantram % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Bandhamochana Kavacham ..}## \itxtitle{.. श्रीराघवेन्द्रबन्धमोचनकवचम् ..}##\endtitles ## अथ श्रीराघवेन्द्रार्यकवचं मन्त्रनामजम् । कलौ प्रत्यक्षफलदं बह्वायासेन वै विना ॥ 1॥ गुरोः पुत्रोऽवधूतोऽहं वक्ष्ये छन्दस्यनुष्टुभिः । रां बीजं च नमः शक्ती राघवेन्द्राय कीलकम् ॥ 2॥ श्रितजनसुरधेनौ श्रीसुधीन्द्रार्यसूनौ दुरिततिमिरभानौ दुर्दशायाः कृशानौ । विरचितभयहानौ वामहस्तेऽत्र जानौ मम वसतु यतीन्द्रे मानसं राघवेन्द्रे ॥ 3॥ OM श्रीं श्रीराघवेन्द्रार्यगुरुराजः शिरोऽवतु । OM रां राममहावीराराधकोऽवतु सोऽलिकम् ॥ 4॥ OM घं घनतरापत्तिहरणो रक्षतु भ्रुवौ । OM वें वेङ्कटशैलेशपूजकोऽवतु चाक्षिणे ॥ 5॥ OM द्रां द्रावयितारातिः कर्णाववतु सन्ततम् । OM यं यतीश्वरो नासां OM नं नम्यः कपोलकौ ॥ 6॥ OM मं मान्नोऽवताज्जिह्वां OM मं मस्करभृद्गलम् । OM नं नारायणप्रेष्ठः स्कन्धदेशं सदाऽवतु ॥ 7॥ OM यं यक्षादिभयहा वक्षः पातु निरन्तरम् । OM द्रां द्राक् छिन्नसर्वारिबन्धनोऽव्याद्भुजौ सदा ॥ 8॥ OM वें वेपितशत्रुश्च हस्तौ रक्षतु सर्वदा । OM घं घोरविषबाधापरिहर्ताऽवतूदरम् ॥ 9॥ OM रां राजादि निर्बन्धछेदकृत्पातु पार्श्वयोः । OM श्रीं श्रीहनुमद्भक्तः कटिं मध्यं च रक्षतु ॥ 10॥ OM श्रीं श्रीलजनस्तुत्यो गुह्यं रक्षतु शाश्वतम् । OM रां राष्ट्रक्षेमकरो ऊरू रक्षतु जानुनी ॥ 11॥ OM घं घनाङ्गो जङ्घे च OM वें वेदान्तवेदकः । OM गुल्मौ रक्षतु पादौ तु OM द्रां द्रुतगतिप्रदः ॥ 12॥ OM यं यमनिधिः पृष्ठं OM नं चित्तं नताखिलः । OM मं मातृदोषघ्नः सर्वाङ्गान्यपि रक्षतु ॥ 13॥ मालामन्त्रस्तोत्रं \- OM नमः श्रीराघवेन्द्राय नमो भगवते रां राघवभक्ताय, घं घनानन्दाय, वें वेतालादि भयहारिणे, द्रां द्राक् प्रपन्नाय, यं यक्षरक्षोविनाशाय, नं नामसङ्कीर्तनतुष्टाय, मं महामोदप्रदाय स्वाहा । smaraNamAtrasannihitAya.amitrAnmitrIkuru मित्रीकुरु, वौषढाकृष्टाष्टैश्वर्यचर्याय परमन्त्र\-तन्त्र\-पाशादि बन्धं छिन्धि छिन्धि । हुँ भक्तवज्रकवचरूपाय, परकृतशस्त्रास्त्रविश्वचेष्टकं भञ्जय भञ्जय । वषट् प्रकाशरूपाय, मम सुदैवं प्रकाशय प्रकाशय । फट् दण्डधराय, शृङ्खलाबन्धनं स्फोटय स्फोटय । भेदय, भेदय, मां रक्ष, मां रक्ष, सर्वविपदः शमय, शमय सर्वसम्पदः सम्पादय सम्पादय हुं फट् स्वाहा ओम् ॥ 14॥ OM एतच्छ्रीराघवेन्द्रार्यगुरुराजः कृपानिधिः । मालामन्त्रात्मकं स्तोत्रं सपादद्विशतार्णकम् ॥ 15॥ मन्त्रराजात्मकं बन्धमोचकं कवचं शुभम् । शत्रुकृत्यादिशमनं त्रिवारं पठतां दिने ॥ 16॥ यथायोग्यं सप्तकं वा द्विसप्तकमथाऽपि वा । त्रिसप्तकं मण्डलं वा त्रिपक्षं वा विचक्षणः ॥ 17॥ ताम्रपत्रे चन्दनेन परिलिप्तेऽष्टकोणकम् । पद्मं लिखित्वा तत्पत्रे मन्त्रमष्टाक्षरं गुरोः ॥ 18॥ अनुलोमाल्लिखित्वाऽथ तद्वहिश्च विलोमतः । लिखित्वा कर्णिकायां तु रां बीजं विलिखेत् गुरोः ॥ 19॥ विलिखेत् रां चतुर्दिक्षु विलिखेन्मं विदिक्षु च । आवाह्य पूजयेत् तत्र राघवेन्द्रगुरुं तथा ॥ 20॥ हनूमन्तं राघवं च प्रज्वाल्य घृतदीपकम् । वर्तिकाष्टकसंयुक्तं गन्धपुष्पाक्षतादिभिः ॥ 21॥ सम्पूज्य फलपानीयैर्नित्यमष्टोत्तरं शतम् । पश्चिमाभिमुखो जप्त्वा मुच्यते सर्वबन्धनात् ॥ 22॥ अप्पण्णार्यस्तवं पूर्वं ततश्चाष्टाक्षरं मनुम् । अष्टोत्तरं जपित्वाऽथ समन्त्रकवचं जपेत् ॥ 23॥ प्रदोषेह्यर्थरात्रे वा शृङ्खलादिकबन्धतः । मुच्यते नात्र सन्देहो गुरुराजप्रसादतः ॥ 24॥ प्रजपेत् पूर्ववन्नित्यं मालामन्त्रार्णसङ्ख्यया । महानिर्बन्धतो मुच्येदवधूतवचो यथा ॥ 25॥ सकृद्वा यः पठेन्नित्यं प्रदोषे गुरुसन्निधौ । mArge.a.raNye द्विषन्मध्ये चोरसर्पादि बन्धने ॥ 26॥ प्रभाते वा निशायां वा मुच्यते सर्वतो भयात् । सन्ततिं सम्पदं सौख्यं लभते तत्प्रसादतः ॥ 27॥ श्रीराघवेन्द्रं धृतदृष्टदण्डं काषायवस्त्रं कमनीयवेषम् । भजेत् सदा भक्त भयौघनाश\- बद्धादरं रामकपीशभक्तम् ॥ 28॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्रबन्धमोचनकवचं नाम षष्ठपटलः सम्पूर्णः । ## Proofread by Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}