% Text title : Shri Raghavendra Hridayam % File name : rAghavendrahRRidayam.itx % Category : deities\_misc, gurudev, hRidaya % Location : doc\_deities\_misc % Author : Krishna Avadhutapandita Vedavyasacharya % Proofread by : Gopalakrishnan, PSA Easwaran % Description/comments : from Raghavendra Tantram % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Hridayam ..}## \itxtitle{.. shrIrAghavendrahR^idayam ..}##\endtitles ## नारायणं महालक्ष्मीं भार्गवं रघुनायकम् । कृष्णं व्यासं हनूमन्तं भीमं मध्वं गुरूनपि ॥ 1॥ व्यासं नत्वाऽवधूतोऽहं वक्ष्यामि हृदयं गुरोः । नानाछन्दः सुसर्वार्थदायकं पापनाशकम् ॥ 2॥ ध्यायामि श्रीराघवेन्द्रार्यरूपं भूलोकेऽस्मिन् सर्वसौभाग्यहेतुम् । भक्तत्राणायैव बद्धादरं मे चित्ते नित्यं संवसत्विष्टदैवम् ॥ 3॥ पुरा प्रह्लादनामाऽभूत् हिरण्यकशिपोः सुतः । यदर्थं श्रीमहावष्णुर्नृकण्ठीरवतां गतः ॥ 4॥ संहतः प्रहतश्चेति तस्यास्तां परिचारिणौ । त्रेतायां रामसेवार्थं विभीषणतयाऽजनि ॥ 5॥ तत्रापि चारौ तौ जातौ सन्धिकश्च प्रसन्धिकः । द्वापरेऽपि समं ताभ्यां समाविष्टश्च वायुना ॥ 6॥ भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः । प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत्पतिः ॥ 7॥ कलौ गोपालकृष्णार्चा पूजायै व्यासमस्करी । भूत्वा निर्जित्य दुर्वादान् मध्वशास्त्रं प्रकाशयत् ॥ 8॥ ब्रह्ममानसपूजायामाविर्भूतां हृदम्बुजात् । श्रीरामार्यं च सीतार्च्यां प्रपूजयिषुरेषकः ॥ 9॥ श्रीराघवेन्द्रतीर्थाख्योऽवतीर्य यतिरूपतः । विवृत्या मध्वशास्त्रस्य लोकोपकृतिमातनोत् ॥ 10॥ अप्पण्णाचार्य कृष्णाख्यौ तत्रापि द्विजरूपतः । संहताहतौ जातौ शिष्यौ तस्य प्रियौ सदा ॥ 11॥ पुनश्च सत्यसन्धाख्यो मठान्तरनिवासिनीम् । अनर्चितां च सीतायाः प्रतिमामार्चयद्यतिः ॥ 12॥ विष्वक्सेनाहीशपुत्रावताराः षडिमे मताः । तस्य श्रीराघवेन्द्रगुरोः काम्यार्थदायिनः ॥ 13॥ अप्पण्णाचार्यरचितं स्तोत्रं सर्वेष्टसाधकम् । एतद्विना गुरोः पूजा स्तोत्रञ्चाष्टाक्षरी जपः ॥ 14॥ सेवा च व्यर्थतामेति न प्रसादो गुरोर्भवेत् । आदौ सकृद्वा तत्पाठादन्यत्सिद्ध्यति शीघ्रतः ॥ 15॥ सर्वेष्वपि च शिष्येषु अप्पण्णाचार्य एव सः । गुरोरतिप्रियो यस्मात् स्तुतिस्तेन समादृताः ॥ 16॥ अप्पणाचार्यसम्प्रोक्तं मूलं माला च वर्म च । यथायोगं यथाकालं तत्तदुक्तार्थसिद्धिदम् ॥ 17॥ श्रीराघवेन्द्रयतिनं ईप्सितार्थप्रदायिनम् । उपासते यथा भक्त्या तथा फलमवाप्नुयात् ॥ 18॥ सेवया परमहंसानामैहिकाऽमुष्टिकं भवेत् । ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च विन्दति ॥ 19॥ इत्यादि वाक्यात् परमहंसाधीशमिमं गुरुम् । सेवेत सर्वथा मर्त्यः स्वरूपोद्धारकारणम् ॥ 20॥ स्तुवीत बहुभिः स्तोत्रैः प्रार्थयीत यथेप्सितम् । श्रीराघवेन्द्रं श्रितपारिजातं सीतारघूत्तंसपदाब्जचित्तम् । काषायवस्त्रं कमनीयवेषं काम्यार्थदातारमतीतदोषम् ॥ 21॥ जयतु जयतु राजा राजराजादिपूज्यो जयतु जयतु रम्ये रञ्जितानेकलोकः । जयतु जयतु भोगी भक्तभाग्यप्रदाता जयतु जयतु भूमा भूरि भूरि प्रदाता ॥ 22॥ जयतु जयतु बन्धुर्बन्धनच्छेदकारी जयतु जयतु मित्रं मीलितानेकवैरी । जयतु जयतु माता मान्यमान्यो महात्मा जयतु जयतु तातस्तापहर्ता नितान्तम् ॥ 23॥ गुरो तव पदाम्बुजं भवपयोधिनौकायितं महाजनपरम्पराभजनगोचरं भूतिदम् । भजामि भजतां नृणां बहुगदौघविध्वंसकं सुखप्रदमहर्निशं सुखसुखेन संसिद्धिदम् ॥ 24॥ मनो वसतु पादयोर्भवतु मे वचस्ते स्तुतौ त्वदीक्षणविधौ दृशा भवतु तेऽर्चनायां करौ । श्रुती तव गुणश्रुतौ भवतु मस्तकं ते नतौ प्रदक्षिणविधौ पदे गुरुवराश्रये ते पदे ॥ 25॥ वित्ताशया जगति वित्तादि सम्पदतिमत्तानिमानुपचरन् न्यात्तादिरस्म्यहमनुत्तानलुण्ठदपचित्ताविवेकमतिमान् । मत्ताङ्गना कठिनवृत्तानुबन्धिकुचदत्ताधरश्च तमिमं श्रीराघवेन्द्र दययाऽऽरादुपैहि मम धीराशु यच्छ सुमतिम् ॥ 26॥ तव सेवारतान् कांश्चित् भक्तान् प्रेषया मां प्रति । तेषां मनोरथं तात मया पुत्रेण पूरय ॥ 27॥ अथवा करुणासिन्धो मयि सन्निहितः सदा । पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ 28॥ येनकेनाप्युपायेन दूने दुर्यशसा भुवि । माहात्म्यं मयि विन्यस्य कुरु मां लोकपूजितम् ॥ 29॥ युक्तायुक्तमजानानो याचे त्वां बालवद्गुरो । दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ 30॥ सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने । उदारचेतसे किं ते वदे मद्भारवाहिने ॥ 31॥ आपादमौलिपर्यन्तं गुरूणामाकृतिं स्मरेत् । तेन विघ्नाः प्रणश्यन्ति सिद्ध्यन्ति च मनोरथाः ॥ 32॥ इति श्री गुरुराजस्य हृदयं तदनुज्ञया । कृष्णावधूत कथितं गुरुवाक्यानुसारतः । सम्पाद्य सिद्धसङ्कल्पे भक्तिं मुक्तिं च विन्दति ॥ 33॥ पठनाच्छ्रवणाद्वापि गुरुसान्निध्यकारणम् । किमत्रबहुना सर्वं गुरुराजप्रसादतः ॥ 34॥ मोदं मे दिशतु गुरुः स राघवेन्द्रो दीनानां शरणमुदारचित्तवृत्तिः । भक्तानां हरिगुरुरूपदर्शकस्त्वं सुप्रेम्णा मयि मम तात सन्निधेहि ॥ 35॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिदे श्रीराघवेन्द्रहृदयं नाम तृतीयः पटलः । ## Proofread by Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}