% Text title : Raghavendra Karunalahari % File name : rAghavendrakaruNAlaharI.itx % Category : deities\_misc, gurudev, laharI % Location : doc\_deities\_misc % Transliterated by : Sudeep Dalbanjan % Proofread by : Sudeep Dalbanjan % Latest update : August 25, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Karunalahari ..}## \itxtitle{.. shrIrAghavendrakaruNAlaharI ..}##\endtitles ## त्वङ्गत्तुङ्ग\-तरङ्ग\-मङ्गल\-नदी\-तुङ्गान्तरङ्ग\-स्थली\- रङ्गोत्सङ्ग\-निषङ्गि\-वात\-विधुताम्भः प्लाविते पाविते । श्रीमन्त्रालय\-नाम्नि धाम्नि वसते चाशंसते शं सते मन्त्रालोचनमार्ति\-नाशन\-कृते पुंसां नमस्तन्वते ॥ 1॥ नो मञ्चा न गृहा न चञ्चल\-दृशो द्रव्यं श्रमात्सञ्चितं चञ्चत् किञ्चन किञ्च काञ्चनमपि त्वां चानुयान्त्यत्यये । सञ्चित्यैवमिदं च मुञ्च सकलं प्रापञ्चिकं नश्वरं मञ्चाली\-गुरुमञ्च शाश्वत\-सुखं त्वं चेत्सखे वाञ्छसि ॥ 2॥ इष्टार्थाकलनान्नृणामिह तथा कष्टावलेर्वारणात् कुष्ठापस्मृति\-पूर्व\-भीकर\-रुजा\-दुष्ट\-ग्रहोत्सारणात् । प्रेष्ठो भक्तततेस्तथा भगवतः प्रेष्ठश्च वायोर्हरेः श्रेष्ठः संयमिनां कृषीष्ट करुणां श्रीराघवेन्द्रो गुरुः ॥ 3॥ यद्वृन्दावन\-सम्प्रदक्षिण\-नमस्याराऽर्चनाऽराधनैः पङ्गुस्तुङ्ग\-गिरीन्द्र\-शृङ्गमपि चोल्लङ्घेत जङ्घालकः । मूकः स्यान्मधु\-पाक\-कल्प\-कविता\-वाको विवेकोदयाद् जल्पाकस्तमहं भजामि गुरुराट् श्रीराघवेन्द्रं मुनिम् ॥ 4॥ यस्यान्तःकरणं प्रपूर्य करुणोद्रिक्ता हि रिक्तं करा\- लङ्कारं च कमण्डलुं कलयते पूर्णं सदार्णो\-मिषात् । शाट्यां हृद्यमितोदितः प्रतटितो लोकानुरागः परः कारुण्याब्धिमगण्य\-पुण्य\-लसितं यत्यग्रगण्यं स्तुमः ॥ 5॥ स्वर्ण\-श्री\-मृगतृष्णिकाऽकुलतया स्वान्तं न तान्तं मनाक् कान्ता\-कामनया कदाचिदपि न भ्रान्तं च कान्तारके । वै देही न च काऽपि कोऽपि भवता दूरीकृताऽनादृतोऽ थापि त्वं ननु राघवेन्द्र\-पद\-भाक् कस्मान्न विस्मीयते ॥ 6॥ मुख्यप्राण\-निविष्ट\-चेतनतया रामानुरागेण च कान्त्या भासुर\-लक्ष्मणान्विततया स्नेहात् सुमित्रादरात् । भास्वद्\-भारत\-भाग्य\-वर्धनकृते सर्वस्व\-दानदपि स्वामिंस्ते खलु \ldq{}राघवेन्द्र\rdq{} इति\-यन्नामैतदन्वर्थकम् ॥ 7॥ स्थीते चूत\-रसे प्रमाद\-पतितः पोतः परेतः कृपा\- दृक्पातेन तदाति\-शीतलहृदो जातः पुनर्जीवितः । संसारे विषयाख्य\-कश्मल\-रसे पन्नोऽवसन्नोऽस्म्यहं किं नोत्थापयसे गुरो तव पुरः\-खिन्नं विषण्णं च माम् ॥ 8॥ अर्थि\-प्रार्थितदापि दिव्यसुरभिर्नूनं\-पशुत्वाञ्चिता सोऽयं कल्प\-महीतुहोऽपि जडतापन्नो हि मान्यो दिवि । हन्ताश्मैव स चिन्तितेष्ट\-फलदश्चिन्ता\-मणिश्चान्ततः तत्येनोपमिनोमि तं गुरुमतो खिन्नाऽवसन्न च वाक् ॥ 9॥ यत्पादाम्बुज\-सेवनात्सुतवती वन्ध्याऽभिनन्द्या भवेत् काणः क्षीण\-सुदृक् क्षणान्नलिन\-दृक् चक्षुष्मतामग्रणीः । कौबेरीं श्रियमाप्नुयादपि दरिद्रणो juShANoM.ajaliM हीनोऽहीन\-शयान\-देव\-शरणंश श्रीराघवेन्द्रं स्तुमः ॥ 10॥ यन्नाम\-स्मरणं त्रिताप\-हरणं सौख्यावलेः कारणं यस्याङ्घ्र्योर्नमनं विपत्प्रशमनं ध्यानं निदानं मुदाम् । यत्पादाश्रयणं श्रियो वितनुते शश्वच्च विश्राणनं यद्वृन्दावन\-दर्शनं भट गुरुं सर्वापदां कर्शनम् ॥ 11॥ वेङ्कण्णस्य निरक्षरस्य च गवां पालस्य लोलद्वटोः न्यस्ते हस्त\-तलेऽस्य मस्तक \-तटे ध्वस्तास्समस्तापदः । काले स्फूर्ति\-वेशेषतः समभवद् ज्ञानोदयस्तत्षणात् यस्योद्यद्दयया श्रियस्समुदयो भाग्योदयस्तं भजे ॥ 12॥ नो सन्ध्याचरणं, जपादि\-करणं, नो नाम्न उच्चारणं क्षेत्रे सञ्चरणं, पुरश्चरणतोनाकार्ष्मविष्णुस्तवम् । तन्नोऽद्योद्धरणं कथं न्विति गुरो सर्वापदुत्तारणं यातास्ते चरणं भियाद्य शरणं मा नः कृथा वारणम् ॥ 13॥ स्वामिन् नैक\-जनुस्समर्जित\-महा\-पापावली सर्वता\- कारा भीरुममुञ्च भीषयति मां का भीर्वदाभीक ते । हैमन्तं हि हिमं प्रकम्पयतु वा कामं तु भौमं जनं कच्चिच्चण्डरुचो नु गण्डमधरं शैत्येन किं खण्डयेत् ॥ 14॥ व्याख्या येन कृता सुधा\-परिमळाभिख्या हि सङ्ख्यावता श्रीमन् न्यायसुधाकृतेः परिमळव्याख्याचयन्निर्मिता । मध्वव्यासजयार्य भावमणिसन्मञ्जूषिकोद्घातिनी मान्या माध्व गुरोर्जयाभिधमुनेः पूर्णाशयोद्भास्सिनी । व्यासार्यस्य हि चन्द्रिका च खलु यद् व्याख्यानतः ख्यातिभाक् विद्वत्प्रख्य यति प्रमुख्य गुरुराट् नः सौख्यदोस्त्वन्वहम् ॥ 15॥ प्रत्यूह व्यूह तुङ्ग क्षितिधर दलनात्युग्रदम्भोलि लीला\- रम्भोज्जृम्भत्\-कटाक्षेक्षण\-जनित\-जगत्षेम भूमाभिरामम् । श्रीमद्रामाङ्घ्रि\-भक्तेतर\-विषय\-विरक्तीश\-सुज्ञान\-पुष्प\- स्तोमाऽसामायितान्तःकरण\-गुरुममुं चैमि भक्त्यारणं तम् ॥ 16॥ विद्वच्चको रोत्सव\-कारि\-चन्द्रं कर्मन्दि\-वृन्दारक\-वन्दितेन्द्रम् । निर्दोष\-रन्ध्रं सु\-गुणैक\-सान्द्रं श्री\-राघवेन्द्रं प्रणमाम्यतन्द्रम् ॥ 17॥ देवासां निवहे निरीक्ष्य हि मया सम्यत् परीक्ष्याऽश्रितो भक्त्या किं च वृतस्तुतोऽर्चित\-नुतः श्री\-राघवेन्द्रो हरिः । पश्चाच्छ्रीगुरु\-मण्डलेऽपि च बहु\-श्रान्त्या विचिन्त्याऽसकृत् माध्वाध्वर्य\-धुरोद्धरो यति\-पतिः श्रीराघवेन्द्रो वृतः ॥ 18॥ नियतेन्द्रिय\-चेतस्याद् नियताद् भवतो गुरोः । न यतेऽन्ययतेर्गन्तुं नयतो मुक्तिमाश्रयम् ॥ 19॥ गुरुणां च तरूणां च न सङ्ख्या भूतले परम् । गुरुत्वं स्वस्तरुत्वं च मिलित्वेक्यं गतं त्वयि ॥ 20॥ आशां वैषयिकीं व्युदस्य वनिता\-भू\-स्नेह\-पाशान् गुरू\- राशा\-व्याप्त\-यशाः शशीव\-च\-वशी श्रीशार्चनैक\-व्रतः । कीशोर्वीश\-यतीश\-रूप\-मरुतो दासोऽहमेवं वदन् आशीर्भिः शमयेन्ममेषण\-गणाख्याऽशीविषोत्वेषणम् ॥ 21॥ लोके पावन\-गुर्वनुग्रह\-बलाद् भू\-पावनं जीवनं श्री\-व्यासार्य\-जयार्य\-वादि\-गुरुराजानाञ्जगत्यांश्रुतम् । तेषामन्तिकमेव गन्तु मधुना स्वान्तं नितान्तं भय\- भ्रान्तं तद् गुरु\-राघवेन्द्र\-करुणाऽकोपारमेवाश्रये ॥ 22॥ प्रागाचीर्णमचीर्ण\-शीर्ण\-दुरितं तूर्णं हि यत् चूर्ण्येत् काम\-क्रोध\-मदादि\-पावक\-खर\-ज्वालाश्च यच्छामयेत् चेतो\-लग्न\-कु\-वासना\-पटमपि छिन्नं विदध्यात्पुनः प्राश्मीहि प्रिय\-राघवेन्द्र\-यमिनां पादोदकं पावनम् ॥ 23॥ यत्पादोदक\-सेवनात् कलियुगे सर्वावनात् पावनाद् रोगा भोग भयानकाः क्व नु गता वेगान्न तल्पक्ष्यते । व्यर्थं वैद्यक\-शास्त्रमेतदोभयं पाश्चात्य\-पौरस्त्यकं सोऽयं श्रीगुरु\-राघवेन्द्र\-यतिराट् पायादपायात्सदा ॥ 24॥ नष्ट\-प्रायमपीह दुष्ट\-कलिनैवास्तिक्य मुज्जीवयन् नास्तिक्यं तिरयंश्च दैवत\-गुरु\-द्वेषं च निश्येषयन् । शुष्यं पुष्कल\-हूण\-तुष्कर\-मतैः सम्पर्कतो भक्तिसत्\- केदारं कृति\-सद्रसैः किसलयन् यच्छेद् गुरुः सत्फलम् ॥ 25॥ लोकानां फलकेऽलिके सतिलके येनाथवा मस्तके कस्तूरी\-सदृशि प्रभाति च सति ध्वस्तास्समस्तापदः । भीताः किं च समीपमेव यमराड् दूता न चे युर्गुरोः पत्यञ्जोदित\-पाप\-भञ्जक\-रजः\-किञ्जल्क\-पुञ्जः श्रियै ॥ 26॥ यस्यानुग्रह लेशतोऽत्र भुवनेऽसाध्यं न वै विद्यते व्यङ्गः पङ्गुरलं विलङ्घितुमपि स्यात्तुङ्ग शैलं पटुः । जल्पाको रस पाक वाञ्मुखरितो मूकोऽपि लोके कविः तं श्रीमद् गुरुराघवेन्द्र यमिनं वन्दे नरं दैवतम् ॥ 27॥ तापं लोकपते, शुचं क्षमयते, पापं हरत्याशु या द्राग् दौरीकुरुते च दुर्मतिमथो तन्द्रां करोति द्रुताम् । क्षेशं नाशयतेऽलिकेऽन्यथयते दुर्वर्णमालां विधेः गु\-र्वङ्घ्र्य\-यम्बुज मृत्तिका मम शिरः भे कृत्तिका स्यात्सदा ॥ 28॥ भालाभ्ये फलके नृणां तनुतरे मस्ते प्रशस्तेऽथमा यत्सन्धारणतः पलायन\-परा भूताः प्रभूता आपि । भीता दूरत एव दुग्रह\-गणा भाधा भिया धाविता भूयासुर्मम भूयसे गुरुपद\-श्रीपांसवः श्रेयसे ॥ 29॥ विपन्नं विषण्णं प्रपन्नं प्रसन्नो रुदन्तं वदन्तं विदन्तं न किञ्चित् । लठन्तं शठं तं स्छुटं ते पदान्ते धराऽशूद्धराऽमुं हराऽघं गुरो मे ॥ 30॥ आनर्थान्निहन्तुं पुमर्थान् प्रदातुं न यन्त्राणि मन्त्रा न तन्त्रं स्वतन्त्रम् । न तीर्थादि\-सर्थं समर्थं तदर्थे तीर्थं यथार्थं गुरो प्रार्थये त्वाम् ॥ 31॥ नृणामनल्प\-सङ्कल्पगोचरार्थ\-प्रदानतः । कल्पद्रु\-कल्पान् वन्देऽहं राघवेन्द्र\-गुरूत्तमान् ॥ 32॥ व्यङ्गा व्याधि\-हताः क्षीणाः यस्यापाङ्गावलोकनात् । मङ्गलान्याप्नुवन्तीडे तुङ्गा\-तीरग\-योगिनम् ॥ 33॥ श्रीराघवेन्द्र\-करुणा\-तरणिर्भवाब्धौ श्रीराघवेन्द्र\-चरणं शरणं सदा मे । श्रीराघवेन्द्र\-गुरुणैव सनाथितोऽहं श्रीराघवेन्द्र\-चरणाभरणं शिरो मे ॥ 34॥ न राघवं गन्तु मघाद्रिरीशे न लाघवादिन्द्रमुपै तुमीस्से । तद्राघवेन्द्राङ्घ्रि\-युगाप्त्युपायं श्रीराघवेन्द्रं गुरुमाश्रितोऽहम् ॥ 35॥ इति महामहोपाध्याय पं\. पण्ढरिनाथाचर्य गलगलि विरचिता श्रीराघवेन्द्रकरुणालहरि एम्ब आखण्ड काव्य समाप्ता । ## Encoded and proofread by Sudeep Dalbanjan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}