% Text title : Shri Raghavendra Raksha Kavacham % File name : rAghavendrarakShAkavacham.itx % Category : deities\_misc, gurudev, kavacha, raksha % Location : doc\_deities\_misc % Author : Krishna Avadhutapandita Vedavyasacharya % Proofread by : Gopalakrishnan, PSA Easwaran % Description/comments : from Raghavendra Tantram % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Raghavendra Raksha Kavacham ..}## \itxtitle{.. shrIrAghavendrarakShAkavacham ..}##\endtitles ## atha श्रीराघवेन्द्रार्यरक्षाकवचमद्भुतम् । वक्ष्यामि दंशितो येन क्षेमवान् विजयी भवेत् ॥ 1॥ गुरुराजप्रेमपुत्रः तत्प्रसादपुरस्कृतः । कृष्णावधूतनामाऽहं तस्य सन्निधिकारकम् ॥ 2॥ छन्दः त्रिष्टुप् समाख्यातं देवता गुरुराट् स्मृतः । मन्त्रन्यासः प्रकर्तव्यो ध्यानं वक्ष्यामि सद्गुरोः ॥ 3॥ करधृतलगुढं धृताक्षमालं दरविवृतेक्षणमम्बुजासनस्थम् । दरचलदधरं गुरुं दधानं वरमभयप्रणतेष्टदं स्मरामि ॥ 4॥ OM पूर्वेऽत्र मां रक्षतु राघवेन्द्रो मां दक्षिणेऽव्याद्घनपापहन्ता । अव्यात्प्रतीच्यामभयप्रदाता पातूत्तरस्यां दिशि शान्तिकर्ता ॥ 5॥ आग्नेयभागेऽवतु दिव्यतेजाः नैऋत्यभागेऽवतु दुष्टहन्ता । वायुव्यभागेऽवतु वज्रकायो मामीशभागेऽवतु सिद्धिदाता ॥ 6॥ पायात् शिखां मे श्रितरामपादः पायात् शिरो मे शशिशीतवृत्तिः । भालं ममाव्याद्दुरदृष्टहर्ता भ्रुवौ ममाव्याद्भवतापहर्ता ॥ 7॥ कूर्चं ममाव्यात् कुलशीलशाली नेत्रे ममाव्यान्नयनप्रदाता । कर्णौ ममाव्याद्बधिरत्वहारी गण्डौ ममाव्याद्गरदोषहारी ॥ 8॥ ओष्ठाधरौ मेऽवतु कष्टहारी नासां सदा मेऽवतु नादकारी । जिह्वां सदा रक्षतु वाक्प्रदाता दन्तान् सदा रक्षतु भक्ष्यदाता ॥ 9॥ पायात् सदा मे चिबुकं यतीशः । पायात् सदा मे वदनं व्रतीशः । कण्ठं नु कण्ठीरवभक्तवर्यः स्कन्धौ ममाव्याद्धृतपुष्पमालः ॥ 10॥ भुजौ ममाव्यादिह बाहुदाता करौ ममाव्याद्वरदानशूरः । हस्ताङ्गुलीन् मे मनुजापकोऽव्यात् वक्षो ममाव्याद्घनसंशयच्छित् ॥ 11॥ कुक्षिं ममाव्यादयमामयघ्नः पार्श्वे ममाव्याद्भवभीतिहर्ता । साहाय्यकर्ता मम पातु पृष्ठं कटिं सदा मे कनकाम्बरोऽव्यात् ॥ 12॥ मेहामयघ्नोऽवतु मे तु गुह्यं ऊरू सदा मेऽवतु वेगशीलः । मौनव्रती मेऽवतु जानुनी च जङ्घे ममाव्याज्जवनत्वदायी ॥ 13॥ गुल्भौ ममाव्याद्गुणवर्णनीयः पादौ ममाव्यात्परपीडितारिः । यद्यन्ममाङ्गं न मयोक्तमत्र तत्तत्समस्तं च दयालुरव्यात् ॥ 14॥ पितॄंश्च पत्नींश्च सुतांश्च बन्धून् पौत्रादिकान्मे सुतवत्सलोऽव्यात् । व्याघ्राऽहिभल्लूकवराहदन्ती लुलायसिंहांश्च सृगाल चोरान् ॥ 15॥ हत्वा च दुष्टान् कृमिवृश्चिकाण्ड\- जातान् ममाव्याद्गुरुराजदण्डः । भिन्द्यात्पिशाचासुरयक्षरक्षो भूतग्रहादीन् गुरुपादरेणुः ॥ 16॥ अग्न्यम्बुशैलाशनिराजशत्रु\- विषादितोऽव्याद्गुरुपादतीर्थम् । कुष्ठज्वरार्शःक्षयमुख्यरोगान् विनाशयित्वाऽवतु मृत्तिका सा ॥ 17॥ धान्यं धनं भूषणवस्त्रगेह\- धैर्यं ममाव्याद्गुरुराघवेन्द्रः । राजारिनारीनरवश्यसिद्धिं मित्रादिकप्रेमकवित्वविद्याः ॥ 18॥ सर्वानुकूल्यं सकलार्थसिद्धिं दधातु मे सिद्धगणाग्रगण्यः । ज्ञानं सदाचारमुदारभावं चित्तेन्द्रियादीनि च पातु सूज्ञः ॥ 19॥ धर्मानुकूल्यं कृतपुण्यकर्म विवेकमित्यादि पिता ममाव्यात् । सङ्कल्पसिद्धिं मम वाक्यसिद्धिं जयं च सर्वत्र ददात्वभीष्टः ॥ 20॥ पुरश्च मेऽव्याद्वरदानकारी पश्चाश्च मेऽव्याद्बलदानकारी । ऊर्ध्वं ममाऽव्यात्परितापहारी अधश्च मेऽव्यात् स्थिवासकारी ॥ 21॥ दिवा प्रभाते निशि च प्रदोषे मध्यन्दिनेऽव्यान्मम जागरूकः । सर्वेषु कार्येषु च सर्वदा मां पायाद्गुरुर्मत्कृतसन्निधानः ॥ 22॥ इदं श्रीराघवेनद्रार्यकवचं रक्षकः परम् । त्रिकालं वा द्विकालं वा सकृद्वा पठितां दिनम् ॥ 23॥ कुष्ठादि रोगशमनं सर्वपीडाहरं शुभम् । कविताशास्त्रविज्ञानप्रदं वादिजयप्रदम् ॥ 24॥ सर्वसाध्वसरक्षार्थं ब्रह्मास्त्रसदृशं कलौ ॥ 25॥ वन्दे श्रीगुरुराजमुग्रतपसं सर्वारिदर्पापहं देवेन्द्राभसमृद्धसम्पदममुं भक्तिप्रियं सद्गुरुम् । भक्तत्राणनबद्धकङ्कणमसद्भाधाहरं स्वर्गवी\- स्वारत्नस्वरगात्युदारहृदयं तं रिष्टतातिं प्रभुम् ॥ 26॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्ररक्षाकवचं नाम पञ्चमपटलः सम्पूर्णः । ## Proofread by Gopalakrishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}