% Text title : Shri Ramanujavaibhavahetu Shlokah % File name : rAmAnujavaibhavahetushlokaH.itx % Category : deities\_misc, stotra, gurudev % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Description/comments : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya) % Latest update : December 25, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramanujavaibhavahetu Shlokah ..}## \itxtitle{.. shrIrAmAnujavaibhavahetushlokaH ..}##\endtitles ## shrIvaradaviShNumahAgurubhiranugR^ihItaH shrIrAmAnujavaibhavahetushlokaH (1) || shrIH || || shrImate rAmAnujAya namaH || || shrIvAtsyavaradaviShNumahAgurave namaH || yasmin padaM yativarasya mukhAt praNetuH niShkAmadeva vidadhe nigamAntabhAShyam | tasyaiva taM bhagavataH priyabhAgineyaM vandAmahe varadaviShNupadAbhidheyam || ## Footnote ## (1) kadAchit shrIrAmAnujapadAshrayAH vidvAMsaH \ldq{}shrI bhagavadrAmAnujasya mahimnaH ko hetuH ?\rdq{} iti shrIbhagavadrAmAnujapriyabhAgineyaM (shrIbhagavadrAmAnujamuneH kanIyasyAH bhaginyAH kamalAnAmnyAH kumAraM) \ldq{}satkurvatA saMsadi shiShyavargAn ananyalabhyairakhilaiH svachihnaiH | shrIbhAShyasiMhAsanamAtmanInaM yasmai cha dattaM yatishekhareNa ||\rdq{} ityAdikavigirA varNyamAnavibhavaM shrIvAtsyavaradaviShNvAryamahAguruM apR^ichChan | tadAnIM tena anena shlokena teShAmuttaramuktamiti sampradAyavidaH ||) shrImadra~Ngapatishcha ve~NkaTapatiH shrIvAraNAdreH patiH shrIyadvadripatishcha kechana tathA divyasthalAdhIshvarAH | AchAryashcha sa yAmuno munivaraH shrIshailapUrNastathA shrIrAmAnujasaMyamIndragurave tAdR^ikprasAdaM daduH || 1|| iti shrIvaradaviShNumahAgurubhiranugR^ihItaH shrIrAmAnujavaibhavahetushlokaH | shrutyantadvayapIThadeshikamaNiH shrIvatsavaMshAgraNIH shrIrAmAnujabhAginaya iti yaH khyAtaH kShamAmaNDale | sa shrIhastigirIshasevanaparaH pratyastabAhyAgamaH mAhAkAruNukirguNaiH varadaviShNvAkhyochitaireghate || || shrIvAtsyavaradaviShNumahAgurave namaH || ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}