% Text title : Shri Ramakrishna mahimodgitih % File name : rAmakRRiShNamahimodgItiH.itx % Category : deities\_misc, gurudev, rAmakRiShNa % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Description-comments : rAmakRiShNastotramAlA, stavanAnjali % Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat % Latest update : June 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakrishna mahimodgitih ..}## \itxtitle{.. shrIrAmakR^iShNamahimodgItiH ..}##\endtitles ## प्राध्यापक \- पाँचुगोपाल बन्द्योपाध्यायेति \- प्रचलन्नामधेय\- श्रीजगन्नाथदेव शर्मणा विरचिता । वन्दे पुराणपुरुषं करुणावतारं प्रेमानुराग\-भरिताक्षि\-सरोज\-युग्मम् । bhaktAlilI.Dha\-युगभाव\-कदम्ब\-सारं श्रीरामकृष्णमखिलाघ\-कुरङ्ग\-भङ्गम् ॥ 1॥ अभिराम\-नराकार ! जय जय गदाधर ! | परिहृतधराभार ! जय जय नमोऽस्तुते ॥ 2॥ अभिनव\-समाचार ! लीलामय\-तनु\-धर ! | निखिल\-सद्गुणाधार । जय जय नमोऽस्तुते ॥ 3॥ अतिक्रान्त\-कुलाचार ! मधुर\-मोहन\-स्वर ! | \ldq{}धनी\rdq{}\-भिक्षा\-कणाहार ! जय जय नमोऽस्तुते ॥ 4॥ अनुपम रसागार ! विमल प्रतिभा\-धर ! | पितृ\-प्रसू\-मनश्चौर ! जय जय नमोऽस्तुते ॥ 5॥ त्रेतायां यश्च रामोहि श्रीकृष्णो द्वापरे स्मृतः । तस्मै त्वभेद\-रूपाय रामकृष्णाय ते नमः ॥ 6॥ जगन्मातृ\-गत\-प्राण\-दक्षिणेश्वर\-वासिने । सर्वतन्त्र\-सुसिद्धाय\-रामकृष्णाय ते नमः ॥ 7॥ नानामत\-सुसिद्धाय समन्वय\-विधायिने । अनुलोम\-विलोमज्ञ\-महाविज्ञानिने नमः ॥ 8॥ कामिनी\-काञ्चन\-त्यागि\-न्यक्कृत\-सिद्धि\-सम्पदे । विश्वमातृत्व\-सम्बुद्ध\-जायाङ्घ्रि पूजकाय च ॥ 9॥ विशुद्ध मातृभावाय सिद्धि कपाट\-मोचिने । नमस्ते देवदेवाय करुणाघन\-मूर्तये ॥ 10॥ \ldq{}न तु जीवे दया भावः सेवैव शिव\-बोधतः ।\rdq{} इति श्रेष्ठ\-युगादर्शोद्घोषकाय नमोऽस्तुते ॥ 11॥ प्रेमैक\-सिन्धवे तुभ्यं ज्ञान\-वैराग्य\-मूर्तये । धर्म\-ग्लानि\-विनाशाय चैतन्य\-दायिने नमः ॥ 12॥ आचण्डाल\-वृष्ठ\-प्रेम्नेः पाप\-ताप\-निवारिणे । पातकी\-पाप\-सङ्कृष्टेऽर्गलव्याधि\-भुजे नमः ॥ 13॥ द्विजान्त्यज\-सम\-ज्ञान\-पतित\-पावनाय वै । सर्वपाप\-प्रहाणाय जगद्गुरो ! नमोऽस्तुते ॥ 14॥ असाध्य\-व्याधि\-सङ्क्रान्तेः काशीपुर\-निवासिने । प्रेष्ठ\-शिष्य\-नरेन्द्राय सर्वस्व\-दायिने नमः ॥ 15॥ निर्विकल्प प्रलीनाय चैतन्योद्बोधकाय च । प्रशान्ति\-करुणा\-प्रेम\-मण्डितास्याय ते नमः ॥ 16॥ सर्वधर्म स्वरूपाय देशिकेन्द्राय सूरये । महाभाव प्रतिष्ठाय ब्रह्मिष्ठायापि ते नमः ॥ 17॥ \ldq{}न जातःप्रत्ययोऽद्यापि खलु ते यो हि रामो नु । श्रीकृष्णो यश्च भूतले सोऽत्र रामकृष्णोऽधुना\rdq{} || 18|| लीला\-संवृति बेलायां स्फुटमिति नरेन्द्राय । स्वरूपोन्मोचिने तुभ्यं त्रिकालदर्शिने नमः ॥ 19॥ ऊरीकृत्य नैव यो गुरु\-जनक\-मतिं कर्तृभावं निकृष्टं प्राभूत् विश्वे वरिष्ठोऽतुल\-मनुजवरः सङ्घ\-देवो गरिष्ठः । ईशानस्तारको योऽखिल कलुषहरस्त्वाश्रयो भक्तिदाता तस्मै हे रामकृष्ण प्रभु गुणधरते झङ्कृताः साधुवादाः ॥ 20॥ नमस्तुभ्यं विराड् रूप ! हिरण्यगर्भ हे ! नमः । ईश्वर हे ! नमस्तुभ्यं तुरीय ब्रह्मते ! नमः ॥ 21॥ जगज्जालबद्धः कलिस्तब्धबोधो हताशा विमूढश्च नूनं मनुष्यः । मृगेन्द्रो बहिः पिञ्जरात् याति यादृक् तथा रामकृष्ण प्रसादाद्धि तस्मात् ॥ 22॥ इति \ldq{}श्रीश्रीरामकृष्णमहिमोद्गीतिः\rdq{} समाप्ता ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}