% Text title : Shri Ramakrishna prashastih % File name : rAmakRRiShNaprashastiH2.itx % Category : deities\_misc, gurudev, rAmakRiShNa % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Description-comments : rAmakRiShNastotramAlA, stavanAnjali % Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat % Latest update : June 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakrishna prashastih ..}## \itxtitle{.. shrIrAmakR^iShNaprashastiH ..}##\endtitles ## अभूत् त्रेतायुगे रामः कृष्णो यो द्वापरे तथा । रामकृष्णतया काले कलावत्र बभूव ह ॥ 1॥ युगप्रवर्तकत्वेन युगाचार्याख्यया पुनः । स्वामीविवेकानन्दोऽतः प्रणमन्नाह सादरम् ॥ 2॥ \ldq{}स्थापकाय च धर्मस्य सर्वधर्म स्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः\rdq{} || 3|| मतभेदेन मार्गाणां भेदो नास्त्यत्र संशयः । विभिन्नसाधनास्यूतानुभूतिः कल्पना न हि ॥ 4॥ विश्वधर्मप्रतीकोऽभूद् रामकृष्णो न संशयः । सर्वेषामेव धर्माणां साधना यत् समादृताः ॥ 5॥ तद्रहस्यमिदं ज्ञेयं सर्व एव हि मानवाः । सन्तानवद्धि विश्वस्य स्रष्टुर्हि परमात्मनः ॥ 6॥ इति निर्णीय vishva.asmin भ्रातृत्वे सुप्रतिष्ठिते । विश्वबन्धुत्वसंसिद्धिर्मैत्र्यूत्कर्षाद्भवेदिति ॥ 7॥ अत्यन्तबाल्यकाले षड्वर्षावस्थस्य योगिनः । भावावस्था स्वतो जाता रामकृष्णस्य भूम्न्यहो ॥ 8॥ कस्य साधारणस्यैवं दृष्टं केनापि कर्हिचित् । ततःपरं समग्रे हि जीवने परमेशितुः ॥ 9॥ सगुणत्वागुणत्वाभ्यां ध्याननिष्ठो बभूव सः । सत्यं भगवतो रूपमसत्यं यत्ततः परम् ॥ 10॥ इति नूतनया भङ्ग्या सारयामास दुस्तरे । सन्देहान् स कुतर्कोत्थनास्तिकत्वाकुले युगे ॥ 11॥ क एवमन्य आस्ते यो लभ्यः साधारणे जने । रामकृष्णसमो यः स्यात् प्रथितोऽसङ्ख्यमानवे ॥ 12॥ भगवल्लाभसम्पर्के dR^i.DhaechChA जागरं गता । इष्टदर्शनकामस्य रामकृष्णस्य शाश्वती ॥ 13॥ तदीयं जन्म साधीयो मातुराश्वासितस्य च । जातिधर्म विशेषार्थमागतिस्तस्य नैव हि ॥ 14॥ समग्रविश्वकल्याणप्रसवार्थं तदागमः । इयं विचित्रता तस्य स्पर्शमात्रेण केवलम् ॥ 15॥ समाधिस्तर उन्नीतं बहु साधारणं मनः । स्वीयाध्यात्मिकशक्तेर्हि कृत्वा सङ्क्रमणं परे ॥ 16॥ चैतन्योद्बोधनेनासौ तं मुक्तिद्वारमानयत् । अहइतुक्यां तत्कृपायां सीमा भौगोलिकी न हि ॥ 17॥ ततस्तस्य कृपालाभे सर्व एवाधिकारिणः । जन्मापि नाभवत्तत्र बाधकं कुत्रचित्ततः ॥ 18॥ अन्त्यजाद्या अपि कृपालाभात्तस्य न वञ्चिताः । नातीत\-भूपतेर्मुद्रा वर्तमानेऽर्थसाधनी ॥ 19॥ उपादानैक्यसत्वेऽपि चिह्नवैचित्र्य योगतः । सर्वप्रसिद्धमेवैतत् तद्वदेतत् प्रबुद्धताम् ॥ 20॥ युगधर्मश्चिह्नितोऽद्य रामकृष्णचरित्रतः । रामकृष्णावतारस्य वैलक्षण्यमिदं महत् ॥ 21॥ सन्त्यज्य सकलैश्वर्यं दीनवेशे समागमः । त्यागस्तपश्च वैराग्यमीश्वराश्रयता परा ॥ 22॥ रामकृष्णावतारेऽत्र भावैश्वर्यमुदाहृतम् । गार्ह्यस्थ्यमपि संन्यासो द्वयं हि समपेक्षितम् ॥ 23॥ इत्यप्यदर्शयद्रामकृष्णस्तद्द्वयमाश्रयन् । जीवनाद्रामकृष्णस्य तत्तदाश्रमजीवने ॥ 24॥ प्रपतन्नूतनालोकसङ्केतं प्राप निश्चितम् । सत्ययोर्देवदेव्योस्तु मूर्तिपूजापि नानृता ॥ 25॥ द्वैतं विशिष्टाद्वैतं चाद्वैतं सर्वं हि शोभनम् । शैवाः शाक्ता गाणपत्या बौद्धाः खृष्टानुयायिनः ॥ 26॥ यवनाश्च समे धर्माः शाखाभूताः स्तरात्मकाः । किंवा वेदान्तधर्मस्य विततामितशाखिनः ॥ 27॥ तासां तासां साधनानां विधानेनोपदेशतः । इत्येव ख्यापयामास रामकृष्णः प्रभुः परः ॥ 28॥ पत्नीं देवीस्वरूपेण सम्पूज्यादाद् बृहत्तराम् । मर्यादां मातृजात्यै हि तद्देवत्वं स्थिरीकृतम् ॥ 29॥ गच्छामि शरणं श्रीमद्रामकृष्णपदाम्बुजम् । तस्मात् सदैव हृदये समुदेतु स एव हि ॥ 30॥ इति न्यायाचार्य पण्डित आनन्द झा इत्येतेन विरचिता \ldq{}श्रीरामकृष्ण\-प्रशस्तिः\rdq{} समाप्ता । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}