% Text title : Shri Ramakrishna Smaranam % File name : rAmakRRiShNasmaraNam.itx % Category : deities\_misc, gurudev, rAmakRiShNa % Location : doc\_deities\_misc % Author : Ramendra Sundara Bhaktitirtha % Proofread by : Aruna Narayanan % Description-comments : rAmakRiShNastotramAlA, stavanAnjali % Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat % Latest update : June 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakrishna Smaranam ..}## \itxtitle{.. shrIrAmakR^iShNasmaraNam ..}##\endtitles ## नमः श्रीरामकृष्णाय सर्वमङ्गलहेतवे । सर्वसिद्धिप्रदात्रे च मूर्तये ब्रह्मणे नमः ॥ 1॥ लीलावतारः श्रीरामकृष्णः शेषयुगे हरिः । कलेर्जीवान्समुद्धर्तुं वैकुण्ठाद्वसुधातले ॥ 2॥ एष मातरि चन्द्रायां ब्राह्मण्यां भगवान् स्वयम् । ब्रह्मज्ञस्य ब्राह्मणस्य पितुः श्रीक्षुदिरामतः ॥ 3॥ प्रादुर्भूतः कर्मकार पुष्करिण्यां सनातनः । स्वर्णगौरः शुभ्रवस्त्रो भूषणादिविवर्जितः ॥ 4॥ कामिनीकाञ्चनत्यागी कालिकासाधने रतः । पृथिव्यां सन्ति ये धर्मांस्तेषां ये धर्मयाजकाः ॥ 5॥ तत्सर्वमतमाश्रित्य तत्तत्सिद्धिमवाप्तवान् । कालिकापुत्ररूपोऽसौ निर्विकल्पसमाधिमान् ॥ 6॥ जगदम्बा स्तन्यपायी स्वसुतं जननी यथा । कृपया कालिकादेव्याः स्वस्य साधन शक्तितः ॥ 7॥ साधारणकन्यकेव काली प्रत्यक्षतां गता । प्रायेनैवं साधनायां गता द्वादशवत्सराः ॥ 8॥ ततः सिद्धस्वरूपेण स्वधाम्नि दक्षिणेश्वरे । विराजितः स्वीयां लीलां पार्षदानामदर्शयत् ॥ 9॥ उक्तं श्रीरामकृष्णेन यत्कथामृतमुत्तमम् । भूर्लोकस्या जनास्तेन जानन्ति मधुसूदनम् ॥ 10॥ ईदृग्युगावतारेषु नैकस्मिन्नपि दृश्यते । केवलं श्रीरामकृष्णे सर्वकारणकारणे ॥ 11॥ दृश्यते श्रीरासमण्या मन्दिराभ्यन्तरे तदा । स्त्रीबालबालिशानाञ्च यद्वाक्यममृतायते ॥ 12॥ अत्यन्तासज्जनेभ्योऽपि यद्दत्तं ठाकुरेण हि । तेनानुभूतं तैः सर्वैस्तद्विष्णोः परमं पदम् ॥ 13॥ सर्वत्र सर्वभावेन सर्वजातिषु सर्वदा । साधुसज्जनसंन्यासी संसारीब्रह्मचारिभिः ॥ 14॥ सुपूजितो रामकृष्णः पृथिव्यां सर्वमानवैः । तेन सर्वयुगश्रेष्ठाऽवतारोऽयं भवेद्ध्रुवम् ॥ 15॥ दन्ते विधृत्य तृणकं पदयोर्निपत्य कृत्वोत्तमाङ्गनतमेतदहं ब्रवीमि । भो भ्रातरः सकलमेव विहाय दुरात् श्रीरामकृष्ण चरणे कुरुतानुरागम् ॥ 16॥ श्रीरामकृष्ण चरणानुरागात् प्राप्नुवन्ति यत् । सर्वे भवन्तः शृण्वन्तु सावधानमिदं वचः ॥ 17॥ मुक्तिर्नापि सुखायते विबुधपूराकाशपुष्पायते दुर्दान्तेन्द्रिय कालकुण्डलिचयः प्रोत्खातदन्तायते । पृथ्वी पूर्णसुखायते विधिसुरेशादिश्च कीटायते यत्कारुण्य कटाक्षवैभववतस्तं रामकृष्णं भज ॥ 18॥ सम्पूज्य तद्भक्तवर्गान् पृथिव्यां सर्वसज्जनाः । भजन्तु भक्तिभावेन रामकृष्णपदाम्बुजम् ॥ 19॥ नरनारीसमीपे मे गलवस्त्रकृताञ्जलेः । श्रीरामेन्द्रसुन्दरस्य द्विजस्येदं निवेदनम् ॥ 20॥ इति श्रीरामेन्द्रसुन्दरभक्तितीर्थ विरचितं \ldq{}श्रीश्रीरामकृष्णस्मरणम्\rdq{} सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}