% Text title : Raghunandanatirtha Stutih % File name : raghunandanatIrthastutiH.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Author : AnandatIrthasharmA AchArya % Transliterated by : Krishnananda Achar % Proofread by : Krishnananda Achar % Latest update : June 13, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIraghunandanatIrthastutiH ..}## \itxtitle{.. shrIraghunandanatIrthastutiH ..}##\endtitles ## OM | विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव ॥ श्रीशः सर्वोत्तमः कृष्णो दण्डदामधरो हरिः । श्रीमध्वहृदयावासो रूप्यपीठगतोवतात् ॥ 1॥ जयन्ति जानकीजानेः पादम्भोजरजकणाः । लेभे शिलापि यैः स्पृष्टावाचं वाक्पतिदुर्लभाम् ॥ 2॥ श्रीभारतप्रवरयुद्धरथोद्धतश्रीः पार्थैककेतनकरालविशालमूर्तिः । उच्छैर्घनाघनघटाविकटाट्टहासः श्रीकृष्णभक्षभरणो हनुमान् पुनातु ॥ 3॥ श्रीमध्वागमसिद्धभव्यविभवं सौभाग्यभाग्योदयं ग्रन्थग्रन्थिविभेदने पटुतरं मायीभपञ्चाननम् । वैराग्याङ्कुरवर्धने जलधरं श्रीमूलरामार्चकं वन्दे श्रीरघुनन्दनं यतिवृषं मध्वाध्वनीनावनम् ॥ 4॥ आ कुमारं यशो यस्य वैष्णवस्य महात्मनः । सत्यधर्मरतः सोसौ पातु श्रीरघुनन्दनः ॥ 5॥ रोगपङ्कार्णवे मग्नान् यः समुद्धरते नरान् । सोपूर्ववैद्यः पुण्यात्मा पातु श्रीरघुनन्दनः ॥ 6॥ त्रिकोटिरूपः प्राणो यो वामनस्यार्चकोभवत् । तन्मुख्यवायुसेवोत्कः पातु श्रीरघुनन्दनः ॥ 7॥ प्राणाग्नीसूक्तवेद्यो यः पवमानो गुणोज्ज्वलः । तन्मध्वदेवसेवोत्कः पातु श्रीरघुनन्दनः ॥ 8॥ श्रीमध्वदेवसिद्दान्तवियद्विष्णुपदीधरम् । रघुनन्दनतीर्थार्यं प्रणमामि मुहुर्मुहुः ॥ 9॥ \ldq{}परैरपहृता मूलरामार्चा गुर्वनुग्रहात् । येनानीता नमस्तस्मै रघुनन्दनभिक्षवे\rdq{} || 10|| यो ब्रह्मरुद्ररविन्द्रश्चन्द्रादिनामधेश्वरः । तन्मूलरामसेवोत्कः पातु श्रीरघुनन्दनः ॥ 11॥ प्राणेशं हनुमद्भीममध्वरूपिणमन्वहम् । ध्यायं ध्यायं पुमान् प्राज्ञः पातु श्रीरघुनन्दनः ॥ 12॥ श्रीमद्भागवतो योसौ जितामित्रकरोद्भवः । स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ 13॥ श्रीमत्सुरेन्द्रतीर्थाय योदात् तुर्याश्रमं शुभम् । स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ 14॥ पदवाक्यप्रमाणज्ञं वेदवेदाङ्गभास्करम् । यतीन्द्रं पुण्यदं धन्यं रघुनन्दनमाश्रये ॥ 15॥ पुरतो राजते यस्य श्रीहनूमान् चतुर्भुजः । स एव प्राणतत्वज्ञः पातु श्रीरघुनन्दनः ॥ 16॥ विष्णोःसर्वोत्तमत्वं च सर्वदा प्रतिपादयन् । यो राजते स एवासौ पातु श्रीरघुनन्दनः ॥ 17॥ \ldq{}शङ्खचक्रगदाग्रन्थधारी यः प्राणनायकः\rdq{} | पुरतो राजते यस्य सोव्यान्मां रघुनन्दनः ॥ 18॥ यस्यास्थीनि विशुद्धानि शङ्खचक्राङ्कितानि च । तं वन्दे वैष्णवं धन्यं रघुनन्दनयोगिनम् ॥ 19॥ दिव्यं वृन्दावनं यस्य पम्पाक्षेत्रे विराजते । स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ 20॥ सतां कार्याणि सिद्ध्यन्ति यद्वृन्दावनसेवया । तं सेवे रुद्रदेवांशं रघुनन्दनयोगिनम् ॥ 21॥ रघुनन्दनस्तुतिं भक्त्या ये पठन्ति दिने दिने । तेषु श्रीजानकीजानिः प्रसन्नो भवति ध्रुवम् ॥ 22॥ इति प्रबन्धपण्डित आनन्दतीर्थशर्मा आचार्यकृता श्रीरघुनन्दनतीर्थस्तुतिः सम्पूर्णा । श्रीकृष्णार्पणमस्तु । ## Encoded and proofread by Krishnananda Achar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}