% Text title : ramaNalaharI % File name : ramaNalaharI.itx % Category : laharI, deities\_misc, gurudev, ramana % Location : doc\_deities\_misc % Author : Narendrakesarisharma % Transliterated by : Sunder Hattangadi sunderh at hotmail.com % Proofread by : Sunder Hattangadi sunderh at hotmail.com % Latest update : January 6, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIramaNalaharI ..}## \itxtitle{.. shrIramaNalaharI ..}##\endtitles ## || namo bhagavate श्रीमते रमणाय ॥ यतो जन्माद्यस्य प्रभवति च यः कूटनिलयो मुदा यन्माहात्म्यं प्रणिगदति नित्यं श्रुतिगणः । शिवं शुद्धं शान्तं निरवधिसुखं सत्यममलं परं वन्देऽहं तत्किमपि रमणाख्यं चितिमहः ॥ 1॥ मतो हृत्पद्मोसावरुणगिरिराजोऽखिलभुवो यदन्तश्चैतन्यं तदिह रमणो दक्षिणगतः । सतां सर्वेषां यो हृदि हि रमते स्वात्मकलया नमस्तस्मै भूम्ने हृदयरमणायानवरतम् ॥ 2॥ जडं देहं नश्यद्घटपटनिभं चिद्विरहितं ततो नाहं तद्यन्न हि भवति सुप्तौ प्रतिदिनम् । अतः कोऽहं तत्त्वं त्विति वरधियान्वेषितवतः सतः सोऽहंसस्फूर्तिर्हृदरुणगिरौ भाति रमणः ॥ 3॥ मनःसङ्कल्पोऽयं त्रिभुवनमयो दृश्यनिचयो ममैते सङ्कल्पा इति शितधियाऽऽलोक्य सततम् । अहं को वेत्यन्तर्हृदि निजविमर्शे परिणते चिदानन्दः सोऽहं स्फुरति भगवांस्तत्र रमणः ॥ 4॥ जराद्यूर्मिव्राताऽऽकुलविषमसंसारजलधे\- स्त्रिधातप्ताञ्जीवान्नरमृगखगाद्यान्करुणया । समुद्धर्तुं शोणाचलतटनिवासी कलियुगे सदानन्दः सिद्धो जयति रमणाख्यः स भगवान् ॥ 5॥ अहिंसासिद्धान्तप्रणिहितदयाधर्मसयुजां यतीनां बौद्धानां जिनदशवलाखण्डमतिनाम् । यिशूपद्भक्तानां तदनु रमणेशान भगवन् जिनोऽसि त्वं बुद्धः क्रमश इह हीशामसिरसि ॥ 6॥ कुरानध्येत्रीणामिह जगति मोहम्मदगुरोः समागच्छन्तीनां शमितमनसेस्लामविधितः । प्रजानां सम्प्राप्यं यदुत परमं दैवमुदितं खुदाचालाहस्त्वं रमणभगवन्न्योमतनुमन् ॥ 7॥ पदार्थानूचे गौतममुनिवरः षोडशतया कणादस्सप्तैवेत्यवददथ वैशेषिक ऋषिः । पदार्थानामेषां त्रिगुणविकृतानामणुभुवां परं पारं ब्रह्मंस्त्वमसि रमणाशेषरमण ॥ 8॥ अनादी प्रोक्तौ हि प्रकृतिपुरुषौ विश्वजनकौ ययोर्भेदज्ञानाद्भवति मनुजो मुक्तपुरुषः । इदं साङ्ख्यं ज्ञानं समकथयदादौ तु कपिल\- स्त्वमेवैतत्तत्त्वं परममसि कैवल्यरमण ॥ 9॥ अहिभ्रान्तीरज्ज्वां रजतधिषणा शुक्तिपुटके तथैवं चिद्रूपे निरवधिसुखे विश्वकलना । इतीदं यत्तत्त्वं परमसुखदं शाङ्करमते तदद्वैतं धाम त्वमसि भगवत्पाद रमण ॥ 10॥ जगद्रङ्गे चित्रे ललितपटमाल्यादिलसिते नटास्त्वेते सर्वे स्थलजलखगाः प्राणिनिवहाः । महामायाऽजा या चपलचपला सैव सुनटी । महासूत्राचार्यो रमण सकलं त्वं भ्रमयसि ॥ 11॥ त्वमग्निस्त्वं सोमस्त्वमसि पवनस्त्वं जलमसि त्वमर्कस्त्वं पृथ्वी वियदपि महत्तारकगणः । तथा विश्वे देवास्त्वमसि वरुणस्त्वं सुरपति\- र्यमो रुद्रोऽसि त्वं रमण धनदो गीष्पतिरसि ॥ 12॥ जगत्स्रष्टा ब्रह्मा भवसि भगवन् सृष्टिसमये जगत्त्राता विष्णुस्त्वमसि किल विश्वम्भरवपुः । महादेवोऽसि त्वं निखिलभवसंहारविभव\- स्त्रयोऽप्येते देवास्तव रमण लीलाविलसिताः ॥ 13॥ शिवस्त्वं शैवानां हरिरसि मुकुन्दाङ्घिसुहृदां भवानी शाक्तानां गणपभजकानां गणपतिः । रविस्त्वं सौराणामसि हुतवहस्त्वं हि यजतां द्विजानां सावित्री वद रमण किं किं न भवसि ॥ 14॥ मणिद्वीपे नीपोपवनगतचिन्तामणिगृहे समासीना पाशाङ्कुश वरभयापोहनभुजा । त्रिणेत्रा रक्ताभा शशधरकिरीटाऽतुलकृपा स्मितास्या किं न त्वं रमण भुवनाधीश्वरवधूः ॥ 15॥ पिता पाता नेता त्वमसि विषमे साधनपथे प्रभो माताऽसि त्वं ह्यनुपमदयामूर्तिरमला । गुरुस्त्वं चोद्धर्ता सुखरहित संसारजलधे\- स्त्रिरूपो भासि त्वं रमणभगवंस्ते पदजुषाम् ॥ 16॥ मुमुक्षूणां मान्या त्वमसि भगवन्मुक्तिलतिका सुखेच्छूनां नॄणां त्वमसि सुखसोपानपदवी । मखासक्तानां त्वं ह्यसि विवृतवैतानकविधि\- स्तपोनिष्ठानां त्वं रमण महितः सिद्धिमहिमा ॥ 17॥ निराकारोऽपि त्वं भवसि विविधाकारविभव\- स्त्वमद्वैती द्वैती ननु लससि विश्वात्मकतनुः । त्वमेकोऽनेकात्मा स्फुरसि निखिलाकाररुचिरः प्रकाशोऽदृश्यश्च त्वमसि रमणाचार्य भगवन् ॥ 18॥ विराडग्निर्विश्वस्त्वमसि महसा जाग्रति तथा हिरण्यान्तः स्वप्ने भवसि पवनस्तैजस इति । सुषुप्तावीशस्त्वं दिनकरतनुः प्राज्ञ उदित\- स्तुरीये धाम्नि त्वं रमण हृदये ह्योमिति पदम् ॥ 19॥ मनो न त्वं बुद्धिर्न भवसि तया नेन्द्रियगण\- स्त्वहङ्कारो न त्वं प्रकृतिरसि न त्वं न विकृतिः । अविद्याऽनादिस्त्वं न भवसि न दृग्दृश्यनिचय\- श्चिदानन्दः सत्यं त्वमसि परमं ब्रह्मरमण ॥ 20॥ वसिष्ठो नैव त्वं भवसि न तथा गौतममुनि\- र्भरद्वाजोऽत्रिस्त्वं न हि बहुमतः कौशिक उत । न वा मारीचस्त्वं सुभग जमदग्निस्त्वमपि नो महः सप्तर्षीणामयि रमण लोकोत्तरमसि ॥ 21॥ कलेर्दोषान्नानाकलुषमतिपाषण्डकलिते विधर्मेऽस्मिन्विश्वे पिबति तव वाक्यामृतकणान् । जनौघः सर्वोऽपि श्रवणबलतस्तृप्तिमयते प्रभावः सम्पूर्णस्तव रमण जागर्ति जगति ॥ 22॥ अहो धन्येयं ते जननवशतो भारतमही ह्यवाची दिग्धन्या तव पदसरोजाङ्कनवशात् । शिवाकारो धन्यस्त्वरुणगिरिरुत्तुङ्ग शिखरो महर्षे यत्र त्वं विहरसि सतामाप्त रमण ॥ 23॥ सुराः सिद्धाः साध्या यमनियमयुक्ताः सुतपसः सुरर्षिब्रह्मर्षिप्रभृतय उतान्ये च यमिनः । मुहूर्ते ब्राह्मे तु श्रुतिमधुरनानास्तुतिपराः नमन्ति त्वां ब्रह्मन् रमण करुणापूर्णजलधे ॥ 24॥ स्फुरच्छान्तिज्योत्स्नातुलितशिवकैलासमहिमा लसत्कैवल्यश्रीहसितहरिवैकुण्ठगरिमा । विरागैश्चर्याभासुविजितसुधासागरयशाः कृपाब्धेः शोणाद्रौ जयति रमणस्याश्रमवरः ॥ 25॥ कपोले वामे स्वं करकमलमाधाय विमले शयानश्चोत्तानं क्षितिजगतनेत्राब्जयुगलः । ऋषिः शान्तः सोऽहंस्फुरणपरमानन्दमुदितः शिवः पूर्णः साक्षी जयति रमणः शोणकटके ॥ 26॥ स्मितं वक्त्रे शुभ्रं करकमलमुद्रा सुखकरी स्वभावस्थौ पादौ निजसहजभावस्थितमनाः । वसानः कौपीनं धवलमवधूताखिलतमाः परात्मा शोणाद्रौ रमणभगवान्भाति भयहृत् ॥ 27॥ कटाक्षक्षेपस्ते हरति हृदयध्वान्तमखिलं दयादृष्टिः पूर्णा प्रकटयति विज्ञानमिहिरम् । ददातीषद्धास्यं प्रणतमनुजायात्मपदवी\- ममेयस्ते धन्यो रमणमहिमा वागविषयः ॥ 28॥ रकारोऽग्निर्ब्रह्मन् दहति सहसा सञ्चितमलं मकारश्चन्द्रोऽयं हरति तपनं सिञ्चति सुधाम् । णकारश्चार्को हन्त्यलघु निबिडाज्ञानतिमिरं विभूतिस्त्वन्नाम्नो जयति रमणेशान जगति ॥ 29॥ समुद्धर्तुं लोकान्कलिमलहतांस्तप्तहृदयान् सुराणां सेनानीः सदयमवतीर्णस्त्वमधुना । अवेक्ष्य प्रत्यक्षं रमणभगवंस्त्वामनुजगौ कविः कण्ठेकाव्यो गणपतिमुनिस्सूरितिलकः ॥ 30॥ प्रसादात्सम्प्रार्थ्यादपि सुरवरेभ्यस्तव कृपां परं मत्त्वा छित्त्वा तृणमिव निजाज्ञाननिगडम् । विनिद्रश्चिद्रूपे निरवधिसुखे मज्जति सुधीः स पुण्यानां मन्ये रमण परिणामः परगुरो ॥ 31॥ असारे संसारे विषयमृगतृष्णाभ्रमितधी\- श्चरन्नानायोनौ प्रबलतरसत्कर्मवशतः । इदानीं सम्प्राप्तश्चरणकमलं ते भयहरं महर्षे ब्रह्मर्षे रमणभगवस्त्वं हि शरणम् ॥ 32॥ फलासक्तः कुर्वन्विविधमनिशं कर्म बहुधा भ्रमन्नानातीर्थं भुवि बत पठञ्छास्त्रनिकरम् । अशान्तः सर्वत्राविदितनिजरूपोऽहमधुना शरण्यं प्राप्तस्त्वां रमणभगवंस्त्वं हि शरणम् ॥ 33॥ जपन्नानामन्त्रान्त्स्तवमपि सुराणां विरचयन् लिखन्यन्त्रांस्तान्त्रं मतमपि विशन्वैदिकमुत । स्वरूपाज्ञानेन प्रबलतमसाच्छादितमति\- स्त्वयाभासां धाम्ना सदयमवलोक्योऽहमधुना ॥ 34॥ महामोहेनाहो विषमविषयानेव भजतः स्वतत्त्वावस्थानं त्यजत उदये दुर्लभतमम् । विहायान्तर्दृष्टिं बहिरविरतं धावत इह प्रभो क्षन्तव्यं मे रमण चपलस्यापचरितम् ॥ 35॥ त्रयी ज्ञानं योगस्त्विति विदितमार्गत्रयपरा यथेच्छं गच्छन्तु स्वरुचिमनुसृत्यात्र मनुजाः । अहं तु त्वत्पादाम्बुजशरणदीक्षाविमलधी\- र्जगत्सर्वं लोके रमणभगवन्स्वप्नसदृशम् ॥ 36॥ पथः सर्वान्हित्वा भ्रमणपरितप्तः श्रमयुतः प्रपन्नोऽहं भक्तः पदसरसिजं ते ह्यभयदम् । शरण्यः शक्तो मां रमणभगवन्नोद्धरसि चे\- त्त्वदन्यं कं लोके शरणमधुना यामि कथय ॥ 37॥ निबद्धं हृद्ग्रन्थिं मम सपदि सम्भेदय विभो समस्तं सञ्छिन्धि त्वमथ भगवन् संशयमपि । क्षयं द्राक्सर्वाणि प्रणय मम कर्माणि दयया परं त्वं स्वात्मानं प्रथय रमणेशान हृदये ॥ 38॥ त्वमात्मा विश्वेषां हृदयकुहरे भासि विमलः परात्मंस्ते दिव्यं पदसरसिजद्वन्द्वमधुना । प्रपन्नोऽस्मि ब्रह्मन् गुरुरमण मां शाधि कृपया यथाहं गच्छेयं भवजलधिपारं तव पदम् ॥ 39॥ अहं दैन्यागारस्त्वमसि विभवानां जननभू\- र्महामूढोऽहं त्वं ह्यसि निखिलविज्ञाननिलयः । पिपासाश्रान्तोऽहं त्वमसि शिवपीयूषलहरी गुरुस्त्वं शिष्योऽहं रमणभगवन्पाहि दयया ॥ 40॥ कराले सिंहास्ये यदि पतति हा प्राणिनिकरः प्रणष्टो निर्जीवो भवति विकलश्च प्रकृतितः । तवाचार्यस्यैवं ह्यमलकरुणादृष्टिकलया भवेन्नष्टो जीवो भुवि रमण मन्येऽद्भुतमिदम् ॥ 41॥ मुमुक्षुर्जिज्ञासुर्य इह मनुजः पूर्वसुकृतैः श्वपाको गोरुण्डो यवनकुलजो वा भवतु किम् । स याति त्वद्वक्त्रप्रसरदुपदेशात्मसुधया परं मृत्योः पारं रमण तव साम्यं च भजति ॥ 42॥ सभाष्यं सिद्धान्तं तव महितसद्दर्शनगतं हृदा पायं पायं रमणभगवन् पण्डितगणः । प्रहृष्टस्तृप्तात्मा भवति गतसन्देहतिमिरो न कस्मै त्वद्वाणी दिशति शिवकैवल्यपदवीम् ॥ 43॥ कुतोऽयं संसारः प्रभवति कुतोऽज्ञानतिमिरं कुतो जीवेशानौ भवति कथमद्वैतधिषणा । स्वतत्त्वस्य ज्ञाने किमिह गुरुशिष्यत्वकथनं चिदानन्दाकारे जयति रमणे श्रीभगवति ॥ 44॥ अनित्ये लोकेऽस्मिन्नसुखभरितेऽवाप्य जननं परं नित्यं सत्यं हृदयरमणं शाश्वतसुखम् । भवन्तं प्राप्ता ये रमणभगवन् पुण्यपुरुषाः कृतार्थत्वं तेषां कथमिव कवीन्द्रः कथयतु ॥ 45॥ विदित्वा यं देवं तरति भुवि मृत्युं तनुधरो यतो नान्यः पन्था इति भणति मुक्त्यै श्रुतिरपि । त्वमेवायं देवो हृदयरमणः सर्वजगतां महात्मन्त्सम्पूज्ये जगति महिमा ते विजयते ॥ 46॥ विना स्वात्मज्ञानं क्वचन मनुजः कोऽपि विमलां कदाचिद्यात्युर्व्यां कथमपि न निर्वाणपदवीम् । इति ज्ञानज्योतिः प्रकटितवतो भारतभुवि प्रभा ते ब्रह्माण्डे रमण लसतीशानयशसा ॥ 47॥ अहं ब्रह्मास्मीति श्रुतिहृदि वचस्तत्त्वमसि चे\- त्ययं ह्यात्मा ब्रह्मेत्यपि गदितमित्थं यदमलम् । चिदानन्दः सत्यं तदसि रमण ब्रह्म परमं ह्यहं त्वं त्वं चाहं ननु रमण नानास्ति किमिह ॥ 48॥ परं ब्रह्मानन्दं विमलमनघं शाश्वतमजं शिवं पूर्णं शान्तं परमशुभरूपं ह्यभिनवम् । प्रपञ्चातीतं शं त्रिगुणरहितं नित्यमुदितं महर्षिं वन्दे श्रीरमणभगवन्तं हृदि मुदा ॥ 49॥ नमस्ते पूर्णाय त्रिभुवनमयायाखिलविदे नमस्ते नित्याय प्रकृतिरहितायात्ममहसे । नमस्ते शुद्धाय प्रणतजननाथाय विभवे नमस्ते भूम्ने श्रीरमणगुरवे श्रीभगवते ॥ 50॥ नमो मह्यं कर्त्रे निखिलभुवनाधारवपुषे नमो मह्यं ज्ञात्रे वयुनमयरूपाय कवये । नुमो मह्यं धात्रे नगवरनिवासाय मुनये नमो मह्यं भर्त्रे हृदयरमणायेह सततम् ॥ 51॥ विशेषार्था लघ्वी \ldq{}नरपतिमृगेन्द्रेण\rdq{} भणिता पुनाना स्वात्मानं रमणलहरीयं विजयते । अनेन स्तोत्रेण स्मरति रमणं यः शुभमतिः प्रसादस्तस्यास्य प्रवहति परस्याखिलगुरोः ॥ 52॥ इति श्रीनरेन्द्रकेसरिशर्मप्रणीता श्रीरमणलहरी ॥ श्रीरमणार्पणमस्तु ॥ ## Encoded and proofread by Sunder Hattangadi sunderh hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}