% Text title : Sayi JanmarkSha Ghantadhvanayah % File name : sAyijanmarkShaghaNTAdhvanayaH.itx % Category : deities\_misc, vAsudevanElayath % Location : doc\_deities\_misc % Description/comments : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath % Latest update : December 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sayi JanmarkSha Ghantadhvanayah ..}## \itxtitle{.. sAyijanmarkShaghaNTAdhvanayaH ..}##\endtitles ## (shrImataH en\. kastUrimahAshayasya A~NglakavitAyAH vivartanam) shR^iNu partipurIghaNTA nadanti madhurasvarAm | pratidhvananti bhUpR^iShThe sAgare na nabhastale || 1|| shilochchAyAt khamAroDhuM savitA tvaratetarAm | mA bhUdvilambo dIpasya bhagavatsannidhAviti || 2|| vilambamAnAstiShThanti tArakA vyomasImasu | sthAtavyaM vIkShitavyaM chetyautsukyaviniyantritAH || 3|| ApAtato.apyAsvadituM ra~NgametaM manoharam | AkekarAkShikalayA chadramA samudIkShate || 4|| meghAH prataptasauvarNakausheyakavibhUShitAH | dyauH pi~NganIlavarNADhyachelA~nchitakalevarA || 5|| parito.avasthitAH shailakUTAste shAntibandhurAH | santR^iptA bhAnti haritairvasanairgR^ihanirmitaiH || 6|| itastatashchotplavanakrIDAnirveshanivR^itAH | AprabhAtAdyathAkAmaM vicharantyajapotakAH || 7|| AhlAdabharitaH sarve dR^ishyante cha mahIruhAH | bhAnti sa~NgItamadhurAH shAkhAH patrAvalI bhR^itAH || 8|| patrikA cha tR^iNasyeyamavarA cha varAkikA | dhatte vajramayaM karNabhUShaNaM dIptisundaram || 9|| sa kapotaH pakShijAtAvamimAnaikabhAjanam | yaM vishuddhe vibhAte.asmin vimochayati sa prabhuH || 10|| kAkAshcharanto viprAdviTapaM plutishAlinaH | nirbhayA nistrapAshchaiva dine.asmin viharanti hi || 11|| udagre paramAnande nimagnA nirupadravAH | aho te vicharantyeva kAkAgatimayantritam || 12|| asmin puNyadine sarve vishrAmaM madhupAH gatAH | prabhorvaibhAtikasumAnIti nochumbitAni taiH || 13|| iyaM kR^itaj~natApUrNA sAyigItA manasvinI | AraNyake kuTagarte svajanatyAgadukhade || 14|| tayA labdhaM mahAbhAgyaM tatprasAdidaM kila | shrotuM ghaNTAsvanaM chaivaM praNantuM padayoH prabhoH || 15|| tIrthake pAdAghAtasamutsukahR^idantarAH | prakAshante cha sikatA dIptisusmitasundarAH || 16|| paripAvanamanyonyalayamIshvaramatryayoH | anubhUya jagatprANamaNDalaM spandatetarAm || 17|| iti shrIvAsudevan elayathena virachitaH sAyijanmarkShaghaNTAdhvanayaH sampUrNaH | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}