% Text title : sadAshivendrastavaH % File name : sadAshivendrastavaH.itx % Category : deities\_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudeva % Location : doc\_deities\_misc % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : November 9, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sadashivendrastavah ..}## \itxtitle{.. shrIsadAshivendrastavaH ..}##\endtitles ## परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु । प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 1॥ परमशिवेन्द्रकराम्बुजसम्भूताय प्रणम्रवरदाय । पदधूतपङ्कजाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 2॥ विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे । शयनं कुर्वाणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 3॥ कामाहिद्विजपतये शमदममुखदिव्यरत्नवारिधये । शमनाय मोहविततेः प्रणतिं कुर्म सदाशिवेन्द्राय ॥ 4॥ नमदात्मबोधदायारमते परमात्मतत्त्वसौधाग्रे । समबुद्धयेऽश्महेम्नोः प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 5॥ गिलिताविद्याहालाहलहतपुर्यष्टकाय बोधेन । मोहान्धकाररवये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 6॥ शममुखषट्पदमुमुक्षाविवेकवैराग्यदाननिरताय तरसा नतजनततये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 7॥ सिद्धान्तकल्पवल्लीमुखकृतिकर्त्रे कपालिभक्तिकृते । करतलमुक्तिफलाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 8॥ तृणपङ्कलिप्तवपुषे तृणतोऽप्यधरं जगद्विलोकयते । वनमध्यविहरणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 9॥ निगृहीतहृदयहरये प्रगृहीतात्मस्वरूपरत्नाय । प्रणताब्धिपूर्णशशिने प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 10॥ अज्ञानतिमिररवये प्रज्ञानाम्भोधिपूर्णचन्द्राय । प्रणताघविपिनशुचये प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 11॥ मतिमलमोचनदक्षप्रत्यग्ब्रह्मैक्यदाननिरताय । स्मृतिमात्रतुष्टमनसे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 12॥ निजगुरुपरमशिवेन्द्रश्लाघितविज्ञानकाष्ठाय । निजतत्त्वनिश्चलहृदे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 13॥ प्रविलाप्य जगदशेषं परिशिष्टाखण्डवस्तुनिरताय । आस्यप्राप्तान्नभुजे प्रणतिं कुर्मः सदाशिवेद्राय ॥ 14॥ उपधानीकृतबाहुः परिरब्धविरक्तिरामो यः । वसनीकृतखायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 15॥ सकलागमान्तसारप्रकटनदक्षाय नम्रपक्षाय । सच्चित्सुखरूपाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 16॥ द्राक्षाशिक्षणचतुरव्याहाराय प्रभूतकरुणाय । वीक्षापावितजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 17॥ योऽनुत्पन्नविकारो बाहौ म्लेच्छेन च्छिन्नपतितेऽपि । अविदितममतायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 18॥ न्यपतन्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य । तस्मै सिद्धवराय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 19॥ यः पापिनोऽपि लोकांस्तरसा प्रकरोति पुण्यनिष्ठाग्र्यान् । करुणाम्बुराशयेऽस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 20॥ सिद्धेश्वराय बुद्धेः शुद्धिप्रदपादपद्मनमनाय । बद्धौघमोचकाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 21॥ हृद्याय लोकविततेः पद्यावलिदाय जन्ममूकेभ्यः । प्रणतेभ्यः पदयुगले प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 22॥ जिह्वोपस्थरतानप्याह्वोच्चारेण जातु नैजस्य । कुर्वाणाय विरक्तान्प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 23॥ कमनीयकवनकर्त्रे शमनीयभयापहारचतुराय । तपनीयसदृशवपुषे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 24॥ तारकविद्यादात्रे तारापतिगर्ववारकास्याय । तारजपप्रवणाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 25॥ मूकोऽपि यत्कृपा चेल्लोकोत्तरकीर्तिराशु जायेत । अद्भुतचरितायास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 26॥ दुर्जनदूरायतरां सज्जनसुलभाय पात्रहस्ताय । तरुतलनिकेतनाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 27॥ भवसिन्धुतारयित्रे भवभक्ताय प्रणम्रवश्याय । भवबन्धविरहिताय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 28॥ त्रिविधस्यापि त्यागं वपुषः कर्तुं स्थलत्रये य इव । अकरोत्समाधिमस्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 29॥ कामिनमपि जितहृदयं क्रूरं शान्तं जडं सुधियम् । कुरुते यत्करुणास्मै प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 30॥ वेदस्मृतिस्थविद्वल्लक्षणलक्ष्येषु सन्दिहानानाम् । निश्चयकृते विहर्त्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 31॥ बालारुणनिभवपुषे लीलानिर्धूतकामगर्वाय । लोलाय चिति परस्यां प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 32॥ शरणीकृताय सुगुणैश्चरणीकृतरक्तपङ्कजाताय । धरणीसदृक्क्षमाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 33॥ प्रणताय यतिवरेण्यैर्गणनाथेनाप्यहार्यविघ्नहृते । गुणदासीकृतजगते प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 34॥ सहमानाय सहस्राण्यप्यपराधान्प्रणम्रजनरचितान् । सहसैव मोक्षदात्रे प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 35॥ धृतदेहाय नतावलितूर्णप्रज्ञाप्रदानवाञ्छातः । श्रीदक्षिणवक्त्राय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 36॥ तापत्रयार्तहृदयस्तापत्रयहारदक्षनमनमहम् । गुरुवरबोधितमहिमा शरणं यास्ये तवाङ्घ्रिकमलयुगम् ॥ 37॥ सदात्मनि विलीनहृत्सकलवेदशास्त्रार्थवि\- त्सरित्तटविहारकृत्सकललोकहृत्तापहृत् । सदाशिवपदाम्बुजप्रणतलोकलभ्य प्रभो सदाशिवयतीट् सदा मयि कृपामपारां कुरु ॥ 38॥ पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः पुनःपदसरोरुहप्रणतमेनमेनोनिधिम् । कृपापरवशः पदं पतनवर्जितं प्रापय\- त्सदाशिवयतीट् स मय्यनवधिं कृपां सिञ्चतु ॥ 39॥ हृषीकहृतचेतसि प्रहृतदेहके रोगकै\- रनेकवृजिनालये शमदमादिगन्धोज्झिते । तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट् सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम् ॥ 40॥ न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे । बलं बलवतां वर प्रकुरु हेतुशून्यां विभो सदाशिव कृपां मयि प्रवर योगिनां सत्वरम् ॥ 41॥ शब्दार्थविज्ञानयुता हि लोके वसन्ति लोका बहवः प्रकामम् । निष्ठायुता न श्रुतदृष्टपूर्वा विना भवन्तं यतिराज नूनम् ॥ 42॥ स्तोकार्चनप्रीतहृदम्बुजाय पाकाब्जचूडापररूपधर्त्रे । शोकापहर्त्रे तरसा नतानां पाकाय पुण्यस्य नमो यतीशे ॥ 43॥ नाहं हृषीकाणि विजेतुमीशो नाहं सपर्याभजनादि कर्तुम् । निसर्गया त्वं दययैव पाहि सदाशिवेमं करुणापयोधे ॥ 44॥ कृतयानया नतावलिकोटिगतेनातिमन्दबोधेन । मुदमेहि नित्यतृप्तप्रवर स्तुत्या सदाशिवाश्वाशु ॥ 45॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचितः श्रीसदाशिवेन्द्रस्तवः सम्पूर्णः । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}