% Text title : sarpasUktam 3 % File name : sarpasUktam3.itx % Category : deities\_misc, sUkta, svara % Location : doc\_deities\_misc % Description/comments : Taittiriya Samhita 4.2.8 portions of 3.1.1 5 and 6, and Taittiriya Aranyaka 0.1.12 58 % Latest update : June 20, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sarpa Suktam 3 ..}## \itxtitle{.. sarpasUktam 3 ..}##\endtitles ## namo\' astu sa\`rpebhyo\` ye ke cha\' pR^ithi\`vImanu\' | ye a\`ntari\'kShe\` ye di\`vi tebhyaH\' sa\`rpebhyo\` namaH\' || ye\'.ado ro\'cha\`ne di\`vo ye vA\` sUrya\'sya ra\`shmiShu\' | yeShA\'ma\`psu sadaH\' kR^i\`taM tebhyaH\' sa\`rpebhyo\` namaH\' || yA iSha\'vo yAtu\`dhAnA\'nAM\` ye vA\` vana\`spatI\`{\m+}\`ranu\' | ye vA\' va\`TeShu\` shera\'te\` tebhyaH\' sa\`rpebhyo\` namaH\' || 4| 2| 8|| (##TS##) 1 i\`da{\m+} sa\`rpebhyo\' ha\`vira\'stu\` juShTa\"m | A\`shre\`ShA yeShA\'manu\`yanti\` chetaH\' || (3| 1| 1| 5|| ##TS##) ye a\`ntari\'kShaM pR^ithi\`vIM kShi\`yanti\' | te naH\' sa\`rpAso\` hava\`mAga\'miShThAH | ye ro\'cha\`ne sUrya\`syApi\' sa\`rpAH | ye divaM\' de\`vImanu\' saM\`chara\'nti | yeShA\'mAshre\`ShA a\'nu\`yanti\` kAma\"m | tebhyaH\' sa\`rpebhyo\` madhu\'majjuhomi | (3| 1| 1| 6||) (##TS##) 2 ni\`ghR^iShvai\'rasa\`mAyu\'taiH | kAlairharitva\'mApa\`nnaiH | indrAyA\'hi sa\`hasra\'yuk | a\`gnirvi\`bhrAShTi\'vasanaH | vA\`yuH shveta\'sikadru\`kaH | saM\`va\`thsa\`ro vi\'ShU\`varNai\"H | nityA\`ste.anucha\'rAsta\`va | subrahmaNyo{\m+} subrahmaNyo{\m+} su\'brahma\`Nyom | (0.1.12. 58) (##TA##) 3 svararahitam | namo astu sarpebhyo ye ke cha pR^ithivImanu | ye antarikShe ye divi tebhyaH sarpebhyo namaH || ye.ado rochane divo ye vA sUryasya rashmiShu | yeShAmapsu sadaH kR^itaM tebhyaH sarpebhyo namaH || yA iShavo yAtudhAnAnAM ye vA vanaspatI{\m+}ranu | ye vA vaTeShu sherate tebhyaH sarpebhyo namaH || 4| 2| 8|| (##TS##) 1 ida{\m+} sarpebhyo havirastu juShTam | AshreShA yeShAmanuyanti chetaH || (3| 1| 1| 5||) ye antarikShaM pR^ithivIM kShiyanti | te naH sarpAso havamAgamiShThAH | ye rochane sUryasyApi sarpAH | ye divaM devImanu saMcharanti | yeShAmAshreShA anuyanti kAmam | tebhyaH sarpebhyo madhumajjuhomi | (3| 1| 1| 6||) (##TS##) 2 nighR^iShvairasamAyutaiH | kAlairharitvamApannaiH | indrAyAhi sahasrayuk | agnirvibhrAShTivasanaH | vAyuH shvetasikadrukaH | saMvathsaro viShUvarNaiH | nityAste.anucharAstava | subrahmaNyo{\m+} subrahmaNyo{\m+} subrahmaNyom | (0.1.12. 58) (##TA##) 3 ## These are from Taittiriya Samhita (TS) 4.2.8, portion of 3.1.1 5 and 6, and Taittiriya Aranyaka (TA) 0.1.12 58. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}