% Text title : shAstranugrahakavacam % File name : shaastranugrahakavacam.itx % Category : kavacha, deities\_misc % Location : doc\_deities\_misc % Transliterated by : Antaratma antaratma at Safe-mail.net % Proofread by : Antaratma antaratma at Safe-mail.net % Latest update : April 23, 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री महाशास्त्रनुग्रह कवचस्तोत्रं ..}## \itxtitle{.. श्रीमहाशास्त्रनुग्रहकवचम्स्तोत्रम् ..}##\endtitles ## श्रीदेव्युवाच\- भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ 1 महाव्याधिमहाव्याळघोरराजैः समावृते दुःस्वर्प्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ 2 स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा तेषां सिद्धिञ्च मुक्तिञ्चत्वं मे ब्रूहिवृषद्वज ॥ 3 ईश्वर उवाच\- शृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ 4 अग्निस्तम्भ जलस्तंभ सेनास्तंभ विधायकम् । महाभूतप्रशमनं महाव्याधि निवारणम् ॥ 5 महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् । सर्वरक्षोत्तमं आयुरारोग्यवर्धनम् ॥ 6 किमतो बहुनोक्तेन यं यं कामयते द्विजः । तंतमाप्नोत्यसन्देहो महाशास्तुः प्रसादनात् ॥ 7 कवचस्य ऋषिर्ब्रह्मा गायत्रीःछन्द उच्यते । देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ 8 षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया । ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ 9 अस्य श्री महाशास्तुः कवचमन्त्रस्य । ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादि षडङ्गन्यासः ॥ ध्यानम् ॥ तेजोमण्डल मध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेषु कार्मुकलसन्माणिक्यपात्राभयम् । बिभ्राणं करपङ्कजैः मदगज स्कन्धाधिरूढं विभुं शास्तारं शरणं व्रजामि सततं त्रैलोक्य संमोहनम् ॥ लं इत्यादि पञ्चोपचार पूजा ॥ महाशास्ता शिरः पातु फालं हरिहरात्मजः । कामरूपी दृशं पातु सर्वज्ञो मे श्रुती सदा ॥ 1 घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा । वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ 2 कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः । बाहु पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ 3 भूताधिपो मे हृदयं मध्यं पातु महाबलः । नाभिं पातु महावीरः कमलाक्षोऽवतात् कटीम् ॥ 4 सनीपं पातु विश्वेशो गुह्यं गुह्यार्थवित्सदा । ऊरु पातु गजारूढो वज्रधारी च जानुनी ॥ 5 जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः । सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ 6 इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् । महाव्याधिप्रशमनं महापातक नाशनम् ॥ 7 ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । आयुरारोग्यजननं महावश्यकरं परम् ॥ 8 यं यं कामयते कामं तं तमाप्नोत्यसंशयः । त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥ इति श्रीगुह्यरत्न चिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं समाप्तम् ॥ ## Encoded and proofread by Antaratma antaratma at Safe-mail.net \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}