% Text title : shankarAchAryastotrakadambam % File name : shankarAchAryastotrakadambam.itx % Category : deities\_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudeva % Location : doc\_deities\_misc % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : November 9, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shankaracharyastotrakadambam ..}## \itxtitle{.. shrIsha~NkarAchAryastotrakadambam ..}##\endtitles ## (कालटिक्षेत्रे) चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानं वामे नम्रेष्टदानप्रकटनचतुरं चिह्नमप्यादधानम् । कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशं चन्द्राहङ्कारहुङ्कृत्स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥ 1॥ बीजमिदं मत्पादप्रपतनमखिलेप्सितार्थपूगस्य । इति बोधनाय धत्से चिन्मुद्रां किं यतीशान ॥ 2॥ मायावशाज्जगदिदमनुक्षणं भिन्नभिन्नमाभाति । इति बोधनाय गुरुराडरूपमपि रक्तमम्बरं धत्से ॥ 3॥ यतिवेषधरणकाले त्यक्ता नागेश्वराः किं त्वाम् । अधुना मालाव्याजात्सेवन्ते शङ्कर ब्रूहि ॥ 4॥ गुरुवर पाहि सदा मां नतवरवरदानचण्ड धृतदण्ड । अकलङ्कक्षयहीनस्वयशश्चन्द्रप्रकाशिताशान्त ॥ 5॥ सोमसदृक्षमुखाब्जं कोमलपदयुग्मविजितकञ्जातम् । सीमविहीनकृपाब्धिं श्यामग्रीवावतारगुरुमीडे ॥ 6॥ शङ्करगुरुराड्गगनं हंसाद्यैः पक्षिभिः सदा सेव्यम् । करुणामारुतपूरितमनिशं ध्यायामि हृत्सरोजेऽहम् ॥ 7॥ अज्ञानाभिधवृत्रगर्वहरणं विज्ञानवज्रोल्लस\- त्पाणिं काममुखासुरक्षयकरं स्वात्माभिधस्वर्गदं किञ्च प्रौढविवेकनामकजयन्तोद्यन्निजोत्सङ्गकं श्रीमच्छङ्करनामकं हृदि सदा कुर्वे यतीन्द्रं मुदा ॥ 8॥ शङ्करगुरुराट्तार्क्ष्यं पापोरगदर्पचर्वणधुरीणम् । लघ्वाऽऽकाशगतिप्रदमनिशं प्रणमामि नित्यवियदाप्त्यै ॥ 9॥ अज्ञोऽप्यश्रुतशास्त्राण्याशु किल व्याकरोति यत्कृपया । निखिलकलाधिपमनिशं तमहं प्रणमामि शङ्कराचार्यम् ॥ 10॥ विलोक्य त्वामब्जं शिरसि निदधानं हि सततं पयोजं चाप्यागाद्वहति कृपया मामपि गुरुः । अहं चाप्यब्जं खल्वत इति तदाशानुसरणा\- त्पयोजं धत्से किं शिरसि वद नम्राय यतिराट् ॥ 11॥ आधारादिषडम्बुजानि गुरुणा योगेन भित्त्वा चिरा\- च्छीर्षस्थं च सहस्रपत्रजलजं सम्प्राप्य सौख्यं परम् । यत्प्राप्स्यन्ति तदाशु मत्प्रणमनाद्भूयादिति ख्यापनं कर्तुं फुल्लसरोजसप्तकमहो धत्से गुरूणां गुरो ॥ 12॥ अष्टाङ्गयोगमचिराल्लभते मत्पादनम्रलोका इति । बोधयितुं धत्से किं कमलान्यष्टौ गुरो ब्रूहि ॥ 13॥ अणिमादिसिद्धिलक्ष्यो वरयन्त्यष्टापि सत्वरं भक्तम् । इति बोधनाय जगतां धत्से कमलाष्टकं गुरो ब्रूहि ॥ 14॥ फाले नेत्रं गरलगलतां चेदहं धारयामि स्युर्भीता मे नतजनवरा नैव सामीप्यमीयुः । इत्येतेषां भयहृतिकृते नेत्रयुग्मं सितां किं ग्रीवां धत्से यतिवर शिव ब्रूहि नम्राय मह्यम् ॥ 15॥ भासते हृदि सदा परमात्मा संवसन्ति निगमाश्च मुखाब्जे । यत्पदप्रणमनाज्जनताया\- स्तं नमामि सततं यतिवीरम् ॥ 16॥ वाञ्छितं मम जवाद्वितरार्य प्राणदानचतुरोऽसि मृतस्य । अप्यसाध्यमिह तेऽस्ति जगत्यां किं वदाशु गुरुशङ्कर मह्यम् ॥ 17॥ जन्ममृत्युहरणीं तव वक्त्रा\- म्भोजनिःसृतसुधां न पिबामि । भाष्यसंज्ञलसितां वितरारं देशिकेन्द्र मम पाण्यवलम्बम् ॥ 18॥ मायामयाशेषविशेषशून्य मानातिगस्वप्रभ चित्स्वरूप । देहेन्द्रियप्राणमनोविदूर श्रीशङ्कर त्वत्पदयोः पतामि ॥ 19॥ आसेतुशीताचलमध्यवर्तिजनान्निजाचारपरान्विरच्य । सौख्यं प्रयच्छाशु च सर्वकार्येष्वेषां कृपासागर शङ्करार्य ॥ 20॥ करोमि कायेन तवाङ्घ्रिसेवां ब्रवीमि वाचा तव पुण्यनाम । ध्यायामि मूर्तिं तव हृत्सरोजे प्रसीद शीघ्रं यतिराज मह्यम् ॥ 21॥ एकान्तवासादरमात्मनिष्टामनन्यदेवत्वमजामितां च । त्वत्काखिलग्रन्थविलोकने त्वं दत्त्वा यतीनां वर पाहि नम्रम् ॥ 22॥ कदापि कुत्रापि किमप्यकार्यं नाहं प्रकुर्यां बहु हिंसितोऽपि । यथा तथा मानसदार्ढ्यमाशु दत्त्वा गुरूणां वर पाह्यमुष्मै ॥ 23॥ घोरापस्मृतिमुख्यरोगनिचयाहङ्कारमाराज्जवा\- त्कुर्वाणं नतलोकरक्षणचणं योगप्रदं सत्वरम् । देवप्रार्थनयाऽऽत्तभूतलगतिं धर्मैकसंस्थापन\- व्यग्रं शङ्करदेशिकं हृदि सदा कुर्वे मनःशुद्धये ॥ 24॥ उद्यद्भानुसहस्रगर्वहरणप्राशस्त्ययुग्वस्त्रधृ\- क्सङ्ख्याहीनशमादिसद्गुणगणैरत्यादरात्सेवित । श्रीमत्पद्मपदामरेशकरधात्र्याद्यैर्विनेयैर्युत श्रीमच्छङ्करदेशिकेन्द्र चरणालम्बं प्रयच्छाशु मे ॥ 25॥ मय्यप्रार्थितमेव ते प्रसरतु व्याजानपेक्षा कृपा पापानां श्वपचैर्भियापि परया तद्वज्जुगुप्सावशात् । त्यक्तानां सदनेऽपि तेन महती स्यात्ते समज्ञा प्रभो किं रात्रिन्दिवपुण्यकर्तृषु कृपाधानेन भूयाद्गुरो ॥ 26॥ शुद्धाद्वैतपथस्य पालनकृते पूर्वं त्वया स्थापित\- स्थानेष्वन्यतमस्थशिष्यततिगस्तत्कार्यकृत्यक्षमः । अज्ञानां धुरि कीर्तनीयचरितो नाद्यापि विद्यालय\- स्तस्मात्स्थानमिदं गुरूत्तम कृपावार्धे त्वमेवाश्रय ॥ यद्वा दुर्मतभेदपाटववतीं मेधां नवोन्मेषिणीं विद्यामश्रुतशास्त्रपाठनचणां दद्या द्रुतं चेद्गुरो । साहाय्यं च सुधन्वपार्थिवसदृग्राजावलेस्तर्ह्यहं त्वद्वीक्षाबलतो यते यतिपते तत्त्वाध्वसंवृद्धये ॥ 28॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचितं श्रीशङ्कराचार्यस्तोत्रकदम्बं सम्पूर्णम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}