श्रीशङ्करभगवत्पादस्तुतिः

श्रीशङ्करभगवत्पादस्तुतिः

अष्टवर्षे चतुर्वेदी द्वादशेखिलशास्त्रवित् । सर्वलोकख्यातशीलः प्रस्थानत्रयभाष्यकृत् ॥ १॥ पद्मपादादिसच्छिष्यः पाखण्डध्वान्तभास्करः । अद्वैतस्थापनाचार्यः द्वैतमत्तेभकेसरी ॥ २॥ व्यासनन्दितसिद्धान्तः वादनिर्जितमण्डनः । षण्मतस्थापनाचार्यः षड्गुणैश्वर्यमण्डितः ॥ ३॥ सर्वलोकानुग्रहकृत् सर्वज्ञत्वादिभूषणः । श्रुतिस्मृतिपुराणज्ञः श्रुत्येकशरणप्रियः ॥ ४॥ सकृत्स्मरणसन्तुष्टः शरणागतवत्सलः । निर्व्याजकरुणामूर्तिः निरहंभावगोचरः ॥ ५॥ संशान्तभक्तहृत्तापः सामरस्यफलप्रदः । संन्यासकुलपद्मार्कः संविन्मयकलेवरः ॥ ६॥ साक्षाच्छ्रीदक्षिणामूर्तिः शङ्कराख्यो जगद्गुरुः । सन्तनोतु दृढां निष्ठां अद्वैताऽध्वनि नः सदा ॥ ७॥ इति श्री ईश्वरानन्दगिरिमहाराजकृता श्रीशङ्करभगवत्पादस्तुतिः समाप्ता ॥ NA
% Text title            : shrIshankarabhagavatpAdastutiH
% File name             : shrIshankarabhagavatpAdastutiH.itx
% itxtitle              : shrIshaNkarabhagavatpAdastutiH (IshvarAnandagirimahArAjakRitA)
% engtitle              : shrIshankarabhagavatpAdastutiH
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Parama Pujya Iswarananda Giriji Maharaj of Mt. Abu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA 
% Proofread by          : NA 
% Source                : Shri chitrapura Stuti Manjari,3rd ed. 2008
% Acknowledge-Permission: Shri Chitrapur Math - Publications Committee https://chitrapurmath.net/
% Latest update         : February 10, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org