% Text title : Shridhara Kavacha Stotram % File name : shrIdharakavachastotram.itx % Category : deities\_misc, gurudev, kavacha, shrIdharasvAmI % Location : doc\_deities\_misc % Author : sachchidAnandasvAmI % Transliterated by : NA % Proofread by : NA % Description/comments : From shrIdhara sandesha % Latest update : November 10, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shridhara Kavacha Stotram ..}## \itxtitle{.. shrIdharakavachastotram ..}##\endtitles ## अथातः सम्प्रवक्षामि कवचं श्रीधरं गुरुम् । यस्य स्मरणमात्रेण मुच्यते पातकैर्नराः ॥ 1॥ श्रीगुरुश्रीधरकवचस्तोत्रमन्त्रस्य परमात्मा ऋषिः । अनुष्टुप् छन्दः । श्रीगुरु श्रीधरो देवता । गुं बीजम् । रुं शक्तिः । श्रीधरेति कीलकम् । अथ करन्यासः \- श्रीं अगुष्ठाभ्यां नमः । धं तर्जनीभ्यां नमः । रं मध्यमाभ्यां नमः । श्रीं अनामिकाभ्यां नमः । धं कनिष्ठिकाभ्यां नमः । रं करतलकरपृष्ठाभ्यां नमः । (एवं हृदयादि न्यासः) भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ अथ ध्यानं \- ध्यायेद् ब्रह्मसनातनं गुरुवरं मोक्षश्रियाधारिणं ब्रह्मानन्दरसार्णवं सुखधनं भक्तेष्टकल्पद्रुमम् । अज्ञानान्धनिवारणं गुणनिधिं भक्तप्रियं सुन्दरं जीवानां तरणार्थमेव सततं ज्ञानप्रदं श्रीधरम् ॥ इति ध्यानम् । श्रीधरः पातु मूर्धानं सहस्रारेण शोभितः । भालं पातु गुरुर्देवः चन्द्रमण्डलमण्डितम् ॥ 1॥ अक्षौपात्वक्षयः श्रीमान् अच्युतानन्तरूपकः । भूमध्यं पातु सर्वज्ञः मोक्षानन्दस्वरूपिणः ॥ 2॥ ओङ्कारात्मश्रुतिः पातु श्रुतिसिद्धान्तगोचरः । नासिकां पातु विश्वात्मा विश्वातीतः परात्मनः ॥ 3॥ मुखं मुक्तिकरः पातु भक्तकैरवचन्द्रमाः । चिबुक चिन्मयः पातु चिदानन्दस्वयंप्रभः ॥ 4॥ जिव्हां वेदनिधिः पातु वेदवेदान्तगोचरः । दन्तान्पातु दानवारि धर्मरक्षणदक्षकः ॥ 5॥ ओष्ठं पातु परिव्राजः वैराग्यज्ञानसागरः । कपोलं श्रीकरः पातु कमलाम्बातनोभवः ॥ 6॥ कण्ठं दण्डधरः पातु ज्ञानदण्डसुशोभित ॥ स्कन्धौ चन्द्राननः पातु चन्द्रकोटिप्रकाशकः ॥ 7॥ भूमानन्दर्भुजौ पातु ब्रह्मानन्दप्रदायकः । करो कारुणिकः पातु कमण्डलुधरः प्रभुः ॥ 8॥ वक्षस्थलं हरिः पातु सर्वपापप्रणाशनः । हृदयं श्रीगुरुः पातु मोक्षश्रीधारणादीपः ॥ 9॥ उदरं वरदः पातु ब्रह्माण्डोदरव्यापकः । नाभिं पातु नराकारो नामरूपविवर्जितः ॥ 10॥ गुह्यं पातु गुह्यरूपः हृदयाब्जनिवासिनः । ऊरू गुरुवरः पातु ऊहापोषविवर्जितः ॥ 11॥ जङ्घे ज्ञाननिधिः पातु ज्ञानमात्रैकनिर्मलः । मूलाधारं गुरुः पातु मायाऽविद्याविनाशकः ॥ 12॥ पादौ पातु पूज्यपादः पापविध्वंसरूपकः । चर्म चर्माम्बरः पातु चारुकाषायभूषणः ॥ 13॥ अङ्गुलीन्देशिकः पातु मोक्षपाणि गुरोत्तमः । रक्तं भक्तप्रियः पातु भक्तानुग्रहशीलकः ॥ 14 मांसं मीमांसकः पातु मातृवत्सलवत्सितः । मज्जान्तु अजरः पातु जन्मकर्मनिवर्तकः ॥ 15॥ अस्थीनि स्थिरधीः पातु कूटस्थमचलध्रुवः । मेदो वेदान्तिनः पातु मेधाबुद्धिप्रदीपकः ॥ 16॥ शुक्र सुखकरः पातु सुखशान्तिप्रचोदकः । मनो बुद्धिमहङ्कारं रक्षयेदन्तरात्मनः ॥ 17॥ कर्मेन्द्रियाणि पात्वीशः कैवल्यसुखदेश्वरः । ज्ञानेन्द्रियाण्यजः पातु अव्याजकरुणाकरः ॥ 18॥ प्राणान्पातु प्रधानज्ञो पुराणपुरुषोत्तमः । सवाङ्गं पातु सर्वात्मा सच्चिदानन्दविग्रहः ॥ 19॥ गृहारामधनक्षेत्रपुत्रादीन् रक्ष मे द्विभुः । भूम्यादीन् पातु धर्मज्ञः धर्मोद्धारावतारकः ॥ 20॥ आत्मानन्दः सुखं पातु स्वानन्दामृततृप्तकः । दुःखापातु निजानन्दः ब्रह्मानन्दस्वरूपकः ॥ 12॥ प्राच्यां पातु परब्रह्म पात्वाग्नेयां परात्मनः । याम्यां धर्मात्मकः पातु नैरृत्यां पातु विश्वजित् ॥ 22॥ प्रतीच्यां पुरुषः पातु वायव्यां पातु प्राणदः । कौबेर्यां भगवान्पातु पात्वेशान्यां सदाशिवः ||। 53॥ ऊर्ध्वाधोदेशकः पातु त्रिमूर्तिस्वस्वरूपकः । पञ्चभूतात्मकः पातु पञ्चभूतानि भीतितः ॥ 24॥ दिवा चिदम्बरः पातु रात्रौ चन्द्रनिभाननः । यक्षराक्षसभूताद्यात् पातु मां श्रीधरेश्वरः ॥ 25॥ सर्वज्ञः पातु सर्वत्र सर्वमङ्गलदायकः । षड्भावविकृतिं पातु षडूर्मिरहितः परः ॥ 26॥ षण्णामरीणां वर्गं च पातु ज्ञानेश्वरः पुमान् । रोगान्निरामयः पातु नित्यशुद्धनिरञ्जनः ॥ 27॥ द्वन्द्वदुःखाद्विभुः पातु द्वन्द्वातीत्येकमद्वयः । व्याघ्रचोरादिभीतीश्च पातु मां सर्वरूपकः ॥ 28॥ श्रीधरानुग्रहादुक्तं मया कवचमुत्तमम् । संसारामयतप्तानां शाश्वतं मोक्षदं शुभम् ॥ 29॥ यः सदा धारयेत् भक्त्या स्तोत्रं कवचमुत्तमम् । न तस्य जायते क्वापि अशुभं गुर्वनुग्रहात् ॥ 30॥ धर्मार्थकाममोक्षाणां इदमेवपरायणम् । पुत्रमित्रकलत्रादि सर्वसन्तोषसाधकम् ॥ 31॥ त्रिसन्ध्यां पठतीयस्तु श्रद्धाभक्त्यामतन्द्रितः । सर्वरोगाः प्रणश्यन्ति सर्वाबाधाविनश्यति ॥ 32॥ बहुना किमिहोक्तेन यद्यन्मनसिवर्तते । श्रीगुरोनुग्रहादेव तत्तत्सर्वं भवेदिह ॥ 33॥ इति श्रीमत् परमहंस परव्राजकाचार्य श्रीसच्चिदानन्दस्वामिना विरचितं भगवान् सद्गुरु श्री श्रीधरकवचस्तोत्रं सम्पूर्णम् ॥ श्रीधर sandesha ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}