% Text title : Shridhara Stutih 2 % File name : shrIdharastutiH2.itx % Category : deities\_misc, gurudev, shrIdharasvAmI, stuti % Location : doc\_deities\_misc % Author : sachchidAnanda avadhUtasvAmI % Proofread by : Paresh Panditrao % Description/comments : shrIdharasvAmI stotrANi. shrIdharasandeshaH % Latest update : January 14, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shridhara Stutih ..}## \itxtitle{.. shrIdharastutiH ..}##\endtitles ## || shrIgurave namaH || jagataH kAraNaM nityaM shrIdharaM brahmarUpiNam | AnandaghanarUpaM taM shrIdharaM praNato.asmyaham || 1|| nityaM vicharati padbhyAM tIrthAnAM pAvanechChayA | yo.asau vishvambharo devaH shrIdharaM praNato.asmyaham || 2|| yaddR^iShTavA sujanA nityaM nR^ityanti sphuTayanti cha | bhaktAdhInaM sadguruM taM shrIdharaM praNato.asmyaham || 3|| sarvasvArthasukhaM tyaktvA lokasya hitakAmyayA | yaH sadA taponirataM shrIdharaM praNato.asmyaham || 4|| duHkhamuktaH sadAnandaH svAtvaniShTho hi kevalaH | mumukShujanapIyUShaM shrIdharaM praNato.asmyaham || 5|| yaH sa sarveShu bhUteShu sarvavyApI jagadguruH | yathAkAshasthito vAyuH shrIdharaM praNato.asmyaham || 6|| yaM natvA yatibhiH prApto mokSho hastAmalakavat | satyaM j~nAnamanantaM taM shrIdharaM praNato.asmyaham || 7|| ananyAshchintayanto yaM sajjanAH paryupAsate | sachchidAnandarUpaM taM shrIdharaM praNato.asmyaham || 8|| guro ! tvadIya padapa~Nkajapa~njarAnte adyaiva me vishatu mAnasarAjahaMsaH | prANaprayANasamaye kaphavAtapittaiH kaNThAvarodhanavidhau smaraNaM kutaste || 9|| etatstotraM paThennityaM yaH shraddhAbhaktisaMyutaH | gurunAthakR^ipeNAsau rAjate sharadinduvat || 10|| || shrIsadgurudevabhagavAn vijayatetarAm || iti shrI sachchidAnanda avadhUtasvAmIvirachitA shrIdharastutiH samAptA | ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}