% Text title : स्त्रीगुरु ध्यान स्तुतिः कवचं गीता vividha tantre % File name : strIgurustutikavachagItA.itx % Category : kavacha, deities\_misc, gurudev % Location : doc\_deities\_misc % Transliterated by : http://muktalib5.org % Proofread by : http://muktalib5.org, DPD % Description-comments : strIgurudhyAnaM guptasAdhanatantre dvitIyapaTale % Latest update : August 16, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Striguru Dhyanam Stuti Kavacha and Gita from various tantras ..}## \itxtitle{.. स्त्रीगुरु ध्यानस्तुतीकवचं गीता विविध तन्त्रे ..}##\endtitles ## || अथ स्त्रीगुरुध्यानं गुप्तसाधनतन्त्रे द्वितीयपटले ॥ पार्वत्युवाच ॥ गुरुध्यानं श्रुतं नाथ \! सर्वतन्त्रेषु गोपितम् । स्त्रिया दीक्षा शुभा प्रोक्ता सर्वकामफलप्रदा ॥ 1॥ बहुजन्मार्जितात् पुण्यात् बहुभग्यवशाद् यदि । स्त्रीगुरुर्लभ्यते नाथ \! तस्या ध्यानन्तु कीदृशम् ॥ 2॥ कुत्र वा सा गुरुर्ध्येया श्रोतुमिच्छामि साम्प्रतम् । कथयस्व महादेव \! यद्यहं तव वल्लभा ॥ 3॥ शिव उवाच ॥ शृणु पार्वति \! वक्ष्यामि तव स्नेहपरिप्लुतः । रहस्यं स्त्रीगुरोर्ध्यानं यथा ध्येया च सा गुरुः ॥ 4॥ सहस्रारे महापद्मे किञ्जल्कगणशोभिते । प्रफुल्लपद्मपत्राक्षी घनपीनपयोधरा ॥ 5॥ प्रसन्नवदना क्षीणमध्या ध्यायेच्छिवां गुरुम् । पद्मरागसमाभासां रक्तवस्त्रसुशोभनाम् ॥ 6॥ रक्तकङ्कणपाणिञ्च रक्तनूपुरशोभिताम् । शरदिन्दुप्रतीकाशां रक्तोद्भासितकुण्डलाम् ॥ 7॥ स्वनाथवामभागस्थां वराभयकराम्बुजाम् । इति ते कथितं देवि \! स्त्रीगुरोर्ध्यानमुत्तमम् । गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ॥ 8॥ \medskip\hrule\medskip अथ स्तुतिः ॥ मातृकाभेदतन्त्रे सप्तपटले ॥ देव्युवाच ॥ स्तुतिञ्च कवचं नाथ \! श्रोतुमिच्छामि साम्प्रतम् । श्रीगुरोः कवचं प्रोक्तं त्वया नाथ \! पुरा प्रभो \! ॥ 1॥ इदानीं स्त्रीगुरोः स्त्रोत्रं कवचं मयि कथ्यताम् । यस्य विज्ञानमात्रेण पुनर्जन्म न जायते ॥ 2॥ श्रीशिव उवाच ॥ शृणु देवि \! प्रवक्ष्यामि स्तोत्रं परमगोपनम् । यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ 1॥ नमस्ते देवदेवेशि \! नमस्ते हरपूजिते \! | ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ 2॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः ॥ 3॥ भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्यं तस्यै नित्यं नमो नमः ॥ 4॥ श्रीनाथवामभागस्था सदया सुरपूजिता । सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ 5॥ सहस्रारे महापद्मे सदानन्दस्वरूपिणी । महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ 6॥ ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी । त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ 7॥ चन्द्रसूर्य्याग्निरूपा च मदाघूर्णितलोचना । स्वनाथञ्च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ 8॥ ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी । ज्ञानविज्ञानयोर्दात्री तस्यै श्रीगुरवे नमः ॥ 9॥ इदं स्तोत्रं महेशानि \! यः पठेद्भक्तिसंयुतः । स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ 10॥ प्रातःकाले पठेद् यस्तु गुरुपूजापुरःसरम् । स एव धन्यो लोकेशो देवीपुत्र इव क्षितौ । इति मातृकाभेदतन्त्रे स्त्रीगुरोः स्तोत्रं सम्पूर्णम् ॥ 11॥ \medskip\hrule\medskip स्तोत्रं समाप्तं देवेशि \! कवचं शृणु सादरम् । यस्य स्मरणमात्रेण वागीशसमतां व्रजेत् । ॥स्त्रीगुरुकवचम् ॥ विनियोगः \- स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः । ताराख्या देवता ख्याता चतुर्वर्गफलप्रदा ॥ 1॥ क्लीं बीजं चक्षुषोर्मध्ये सर्वाङ्गं मे सदावतु । ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु ॥ 2॥ श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् । हकारः कण्ठदेशं मे सकारः षोडशं दलम् ॥ 3॥ क्षवर्णस्तदधः पातु लकारो हृदयं मम । वकारः पृष्ठदेशञ्च रकारो दक्षपार्श्वकम् ॥ 4॥ यूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च । हकारो मे दक्षभुजं क्षकारो वामहस्तकम् ॥ 5॥ मकारश्चाङ्गुलीं पातु लकारो मे नखं वतु । वकारो मे नितम्बञ्च रकारो जठरं वतु ॥ 6॥ षीङ्कारः पादयुगलं हेसौः सर्वाङ्गं मेऽवतु । हेसौर्लिङ्गञ्च लोमानि केशञ्च परिरक्षतु ॥ 7॥ ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु । श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ 8॥ श्रीं पातु चाग्निकोणे च वेदाख्या नैरृतेऽवतु । देवाम्बा पातु वायव्यां शम्भौ श्रीपादुकां तथा ॥ 9॥ पूजयामि तथा चोर्द्ध्वं नमश्चाधः सदाऽवतु । इति ते कथितं कान्ते \! कवचं परमाद्भुतम् ॥ 10॥ गुरुमन्त्रं जपित्वा तु कवचं प्रफठेद्यदि । ससिद्धः सगणः सोऽपि शिव एव न संशयः ॥ 11॥ पूजाकाले पठेद् यस्तु कवचं मन्त्रविग्रहम् । पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि \! ॥ 12॥ त्रिसन्ध्यं यः पठेद्देवि \! स सिद्धो नात्र संशयः । भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि ॥ 13॥ तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः । विवादे जयमाप्नोति रणे च निरृतेः समः ॥ 14॥ सभायां जयमाप्नोति मम तुल्यो न संशयः । सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद् यदि ॥ 15॥ स एव सिद्धो लोकेशो निर्वाणपदमीयते । समस्तमङ्गलं नाम कवचं परमाद्भुतम् ॥ 16॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् ॥ 17॥ अभक्तेभ्यश्च देवेशि \! पुत्रेभ्योऽपि न दर्शयेत् । इदं कवचमज्ञात्वा दशविद्याश्च यो जपेत् ॥ 18॥ स नाप्नोति फलं तस्य चान्ते च नरकं व्रजेत् । समाप्तं कवचं देवि \! किमन्यत् श्रोतुमिच्छसि । तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ 19॥ ॥ इति मातृकाभेदतन्त्रे स्त्रीगुरुकवचं समाप्तम् ॥ \medskip\hrule\medskip || अथ स्त्रीगुरुगीता । कङ्कालमालिनीतन्त्रे द्वितीयपटले ॥ पार्वत्युवाच ॥ लोकेश \! कथ्यतां देव \! गुरुगीता मयि प्रभो \! | श्रीभगवानुवाच ॥ शृणु तारिणि \! वक्ष्यामि गीतां ब्रह्ममयीं पराम् । गुरुस्त्वं सर्वशास्त्राणामहमेव प्रकाशकः ॥ 1॥ त्वमेव गुरुरूपेण लोकानां त्राणकारिणी । गया गङ्गा काशिका च त्वमेव सकलं जगत् ॥ 2॥ कावेरी यमुना रेवा करतोया सरस्वती । गोमती चन्द्रभागा च त्वमेव कुलपालिके \! ॥ 3॥ ब्रह्माण्डं सकलं देवि \! कोटिब्रह्माण्डमेव च । न हि ते वक्तुमर्हामि क्रियाजालं महेश्वरि \! ॥ 4॥ उक्त्वा चोक्त्वा भावयित्वा भिक्षुकोऽहं नगात्मजे \! | कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम् ॥ 5॥ तव चक्रं महेशानि \! अतीतं परमात्मनि । इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः ॥ 6॥ सङ्क्षेपेण महेशानि \! प्रभुरेव गुरुः स्वयम् । जगत् समस्तमास्थाय गुरुस्त्वेको हि केवलम् ॥ 7॥ इति तं तोषयित्वा च नुतिभिः स्तुतिभिस्तथा । नानाविधद्रव्यदानैः सिद्धः स्यात् साधकोत्तमः ॥ 8॥ ॥ इति स्त्रीगुरुगीता समाप्ता ॥ ## http://muktalib5.org Proofread byDPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}