% Text title : अक्कलकोट स्वामी समर्थ अथर्वशीर्षम् % File name : svAmIsamarthAtharvashIrSham.itx % Category : deities\_misc, gurudev, atharvashIrSha % Location : doc\_deities\_misc % Transliterated by : NA % Proofread by : NA % Latest update : May 12, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Samarthatharvashirsham ..}## \itxtitle{.. shrIsamarthAtharvashIrSham ..}##\endtitles ## atha श्री अक्कलकोटीस्वामीसमर्थाथर्वशीर्षम् । अथ ध्यानम् । OM ध्यायेच्छान्तं प्रशान्तं कमलनयनं योगिराजं दयालुं स्वामी मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालम् । दृष्टिक्षेपोहि यस्य हरति स्मरणात् पापजालौघ सङ्घं भक्तानां स्मर्तृगामी जयति सविदधत् केवलानन्द कन्दम् ॥ 1॥ | हरिः OM । नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे । नमः श्रीपाद श्रियावल्लभावतारधारिणे । नमः श्रीमन्नरसिंह सरस्वत्यावतारधारिणे । नमः कर्दलीवनवासिने । नमोऽवधूताय स्वेच्छाचारिणे । नमः कैवल्यानन्दसच्चिदानन्दस्वरूपिणे ॥ 2॥ त्वं परं तत्त्वमयः । तत्त्वमस्यादि महावाक्यैः सम्बोधितः । त्वं पृथिव्यादि पञ्चमहाभुतः स्वरूपः । त्वं अष्टधा प्रकृति पुरूषात्मकः । त्वं चराचरः साक्षीः । त्वं ज्ञप्तिमयस्त्वं पूर्णानन्दमयः । त्वं मूलाधारादि षट्चक्रस्थित दैवतात्मकः ॥ 3॥ सर्वं जगदेतत्त्वत्तो जायते । त्वयि विद्यते । त्वयि लीयते । त्वामहं ध्यायामि नित्यम् ॥ 4॥ पाहिमां त्वम् । प्राच्यां पाहि । प्रतीच्यां पाहि । दक्षिणातात् पाहि । उत्तरस्यां पाहि । उर्ध्वात् पाहि । अधस्तात् पाहि । सर्वतः पाहि पाहि माम् ॥ भयेभ्यःस्त्राहि माम् । संसारमहाभयात् मामुद्धर । शरणागतोऽस्मि त्वाम् ॥ 5॥ आजानुबाहुं गौराङ्गं दिव्यकौपिनधारिणम् । तुलसीबिल्वपुष्पादि गन्धद्रव्यैः सुपूजितम् । भक्तोद्धारैक ब्रीदं च स्मरणे भक्ततारकम् । ध्यायामि हृदयाकाशे सच्चिदानन्दरूपिणम् ॥ 6॥ \ldq{}स्वामी समर्थ\rdq{} इति महामन्त्रः । महाभय विनाशकः । नादानुसन्धाने स्वामीति जप्त्वा पापजालं प्रणश्यति । स्वस्वरूपानुसन्धाने स्वामीति जप्त्वा सच्चिदानन्दं प्राप्नोति । आत्मसाक्षात्कारो भवति ॥ 7॥ नमाम्यहं दिव्यरूपं जगदानन्ददायकम् । महायोगेश्वरं वन्दे ब्रह्माविष्णुमहेश्वरम् । शक्तिं गणपतिं चैव सर्वदेवमयं भजेत् । कृपालु भक्तवरदं वन्देऽहं सर्वसाक्षिणम् ॥ 8॥ दत्तात्रेयाय विद्महे । परमहंसाय धीमहि । तन्नो स्वामी प्रचोदयात् ॥ OM शान्तिः शान्तिः शान्तिः । सुशान्तिर्भवतु ॥ अवधूतचिन्तन श्रीगुरूदेवदत्त स्वामीसमर्थार्पणमस्तु । सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ॥ इति श्रीस्वामीसमर्थाथर्वशीर्षं सम्पूर्णम् । ## NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}