% Text title : Svami Vivekanandapranatih % File name : svAmivivekAnandapraNatiH.itx % Category : deities\_misc, gurudev, rAmakRiShNa % Location : doc\_deities\_misc % Author : Dakshina Ranjanashastri % Proofread by : Aruna Narayanan % Description-comments : rAmakRiShNastotramAlA, stavanAnjali % Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat % Latest update : June 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Svami Vivekanandapranatih ..}## \itxtitle{.. svAmivivekAnandapraNatiH ..}##\endtitles ## यदा यदा निर्मलधर्मदर्पणे कलङ्करेखा निपतत्यहो तदा । प्रजायते श्री भगवान् दयार्णवो विशोधनार्थं खलु दर्पणस्य च ॥ 1॥ यदा स्मार्ताचार्याः श्रुतिमतविरोधेन हि पुन\- र्भजन्ते सङ्कीर्णं प्रभवति मतं भेदविषये । विवेकानन्दोऽयं कथयति कथां चौपनिषदीं त्वभेदो जीवानां प्रतिघटपटं ब्रह्मवसतिः ॥ 2॥ न जातिभेदो न च वर्णदुष्टि\- र्येनापि केनापि तथा भजस्व । दयार्णवस्ते शरणं तथा स्याद् यथा नदीनां शरणं समुद्रः ॥ 3॥ या भेदबुद्धिर्विहिता तु शास्त्रे साज्ञानलाभं विहिता न पश्चात् । ज्ञाने प्रजाते न हि विद्यते सा समन्वयः सर्वगतो विभाति ॥ 4॥ उदारता यस्य हि सार्वभौमिकी न द्वेषलेशोऽपि च यस्य मानसे । सर्वास्तु नार्यो जननीव पूजिता नराश्च नारायणवत् सुमानिताः ॥ 5॥ वेदान्ततन्त्रेषु कथाविचारे यस्यैव बुद्धिः कुशवत्सुतीक्ष्णा । \ldq{}धर्मस्य तत्वं निहितं गुहायां\rdq{} सङ्गृह्य यो यच्छति सर्वजीवे ॥ 6॥ दरिद्रनारायण सेवनादि लक्ष्यं हि यस्यैव च नित्यमासीत् । श्रीरामकृष्णस्य वरेण्य शिष्यं नरेन्द्रनाथं प्रणता नमामः ॥ 7॥ धन्योऽसि हे धर्मसमन्वयार्थिन् ! \ldq{}धर्मे गुरुर्भारतवर्षभूमिः\rdq{} | त्वयैव देशान्तरसंस्थितेन संस्थापितं धर्ममहासभायाम् ॥ 8॥ वीरा वयं नो यदि शस्त्रयुद्धे श्रेष्ठा वयं धर्ममये च सङ्ख्ये । सन्देहबिन्दूर्नहि विद्यतेऽस्मिन् भवत्प्रसादादधुना पृथिव्याम् ॥ 6॥ श्रीरामकृष्णः खलु धर्मवृक्ष\- स्तस्यापि मूलं श्रुतिवाक् सुनित्या । स्कन्धो विवेकः समुदारचेता आनन्दरूपा बहवश्च शाखाः ॥ 10॥ अस्य प्रशाखाः प्रसृताः पृथिव्यां छायादिदानैः सकलानवन्ति । स्कन्धात् प्रजाताः फलपुष्पवत्यः शाखास्ततः स्कन्धमिमं नमामः ॥ 11॥ इति श्रीदक्षिणारञ्जनशास्त्री विरचिता \ldq{}स्वामिविवेकानन्दप्रणतिः\rdq{} समाप्ता । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}