% Text title : Taravali Stuti % File name : tArAvalistutiH.itx % Category : deities\_misc, gurudev, stuti, ramaNa-maharShi % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Latest update : December 25, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Taravali Stuti ..}## \itxtitle{.. tArAvalistutiH ..}##\endtitles ## अज्ञानान्धतमो विमोहितधियां दुर्वादकोलाहलै\- रालीने सकले सनातनपथे कालेयलीलायितैः । क्षेमाय क्षितिमण्डले करुणया कृत्वाऽऽकृतिं प्राकृतीं निर्धूताखिलदुर्मतो विजयते श्रीशङ्करश्शङ्करः ॥ 1॥ पुण्यैर्भूतलसम्भ्रमैरुपनिषद्भाष्यादिवाग्गुम्भनैः शिष्यैश्चाप्यफलीकृते स्वरचितत्र्यैलोक्यरक्षाक्रमे । जीयाच्छङ्करसद्गुरोः प्रियकृते जातावतारः पुनः सोऽयं श्रीरमणो गुरुर्गुणगणैरध्यात्मनिष्ठो मुनिः ॥ 2॥ रमणेशपदाम्भोज रजःकणमुपास्महे । यद्वासनापरिष्वङ्गाद्विगलन्ति कुवासनाः ॥ 3॥ आह्लादाऽऽवहमञ्जनं नयनयोरङ्गे सुधालेपनं धैर्यं चेतसि खेदनामकगदप्रोत्सारकं भेषजम् । मध्याह्नार्क इव प्रसूतिजलधौ लोकप्रकाशोदयं पुण्यैः श्रीरमणेश्वरं परिणतैर्धन्या लभन्ते नराः ॥ 4॥ शोणाद्रीशकुटीविहारसरसे दग्धाङ्गजातैधसे कारुण्यादिगुणैकधाममनसेऽन्वर्थीकृतच्छन्दसे । सर्वापद्दुरितान्धसे भवभयप्रोद्धारकात्यौजसे भक्तश्रेणिशिखादृताङ्घ्रिरजसे सेयन्नतिस्तेजसे ॥ 5॥ मोहातीतस्त्वमसि भगवन् ! मुग्धमूर्तिं दधानो वेलालङ्घिव्यवहृतिरतो वद्धवन्नानटीषि । भक्तत्राणं भवजलनिधेरात्मनैव प्रणेतुं पर्यङ्केऽस्मिन् वससि यदियं भाति ते कापि लीला ॥ 6॥ दूरीकर्तुं प्रभवति तवोपासनैव प्रजाना\- मेनोराशीनिति गुरुमणे! त्वत्समीपाश्रितानाम् । त्वद्भक्तानामपि बहुविधाभीष्टकामार्दितानां भीतिं किं वा सृजसि भगवन् ! व्यर्थचिन्तानिदानम् ॥ 7॥ नानाशाखाविवृतमहिमा नाशिताशेषमोहः मौनालम्बी प्रमुषितजटस्साधुसङ्घैरुपेतः । मञ्चस्थोऽयं रमणभगवान्दक्षिणामूर्तिरास्ते प्रत्यासत्तेररुणमहसः प्राप्य सारूप्यलक्ष्मीम् ॥ 8॥ शान्तेरेकं सदनममृतासारशीतं प्रकृत्या सौम्यं रूपं रमणभगवन् ! दर्शनीयं त्वदीयम् । वैराग्यात्ते तृणवदखिलत्यागकाले कराले द्रष्टुं दृष्ट्या क इव चतुरस्त्वां त्वमेव क्षमोऽसि ॥ 9॥ साक्षात्कृत्याऽरुणधरणिभृद्वासिनं सद्गुरुं त्वां द्रक्ष्यन्त्यन्यत्किमिव यमिनस्तावकीनोपदेशैः । ऐदम्पर्यं निगमशिरसां यत्र सच्चित्स्वरूपे ब्रह्मैव त्वं तदसि भगवन्नित्यमुक्तस्वरूपम् ॥ 10॥ दारान् बन्धूनपि च तनयान् क्षेत्रवित्तानि गेहं सन्तस्त्यक्त्वा सकलमपि ते पादपद्मं भजन्ते । किन्त्वेतांस्त्वं कपटवचनैर्भीषयन्नाथ ! नैवं तत्वं ब्रूया न खलु भवतो वञ्चनां ते लभन्ताम् ॥ 11॥ शब्दाद्याख्यैर्विषयनिचयैर्व्यञ्चितं दृष्टनष्टं सौख्यं दुःखोत्तरमपि मया बुद्ध्यते मोक्षतुल्यम् । भोगा एते रमण ! विरसा यस्य ते लेशलेशाः सान्द्रानन्दस्फुरितजलधिं त्वां तमेवाश्रयामः ॥ 12॥ नाहं याचे रमणभगवन् ! लौकिकं भोगजातं नापि स्वर्गं सुरपरिबृढाधिष्ठितं ब्रह्मलोकम् । याचेऽहं त्वां चरणपतितस्त्वत्पदाब्जैकसेवाऽऽ\- धीनामात्मप्रवणनिपुणां दृष्टिमान्तर्मुखीं ताम् ॥ 13॥ उर्व्यां स्वैरं कतिचन जना देवतानां नृपाणा\- मिभ्यानां वा स्तवनरचनैः कालजालं क्षिपन्तु । त्वत्पादाब्जाऽऽकलनजनितानन्दनिष्यन्दसिन्धो\- रन्तश्चारैर्वयमिह सदा कालमेते नयामः ॥ 14॥ गन्तव्या सा प्रभुनिवसती रञ्जनीयास्तदीया भृत्यास्सेव्यः प्रभुरपि धनैस्सद्म मे पूरणीयम् । इत्थं चिन्तां चिरपरिचितां नाथ ! सन्त्यज्य सोऽहं त्वन्निध्यानात् सफलजननस्स्यां कदा वा वद त्वम् ॥ 15॥ आढ्या दद्युर्वसु वसुमतीं हाटकं वा पटं वे\- त्येवं भ्रान्त्या धनिकसदनं त्वामुपेक्ष्याऽऽश्रयामः । लब्धं किन्नो रमण ! भवतोपेक्षया जायमानै\- रेनःकूटैः खलु कृपणता केवलं वर्द्धते नः ॥ 16॥ संविद्धीनस्सुरतरुगणः कामधेनुः पशुस्सा ग्रावा चिन्तामणिरपि कवौ पक्षपाती च भोजः । कर्णो दुष्टाश्रयणकलुषः कालकाङ्क्षी पयोद\- स्त्वौदार्ये ते रमण ! तुलनां याति नान्यो वदान्यः ॥ 17॥ गेहो नाकः प्रणमति खलः पातकं पुण्यति द्रा\- ग्द्वेषी मित्रं विषयजसुखं मोक्षति क्ष्माधिपश्च । दासो मृत्युर्भिषजति महादूषणं भूषणं स्या\- द्यत्पादाब्जप्रपतनवशात्तं नमामो भवन्तम् ॥ 18॥ सर्वज्ञस्त्वं जडमतिरहं त्वं प्रभुस्त्वेष दीनः दुःखागारः प्रतिपदमहं सौख्यपाथोनिधिस्त्वम् । सर्वं कर्तुं प्रभवति भवानल्पशक्तिः किलाऽहं भिन्नावस्था किमिति जनिता मय्यभिन्ने त्वयैव ॥ 19॥ समीहासन्तानैर्हृदयमिदमाकृष्टमदयं ततोऽन्यद्दैन्यं मे किमिव विपदस्सन्ति शतशः । अनाख्येया अन्या अलमलमये ! घूर्णनमिदं भवोर्मिष्वेतासु प्रवितर गुरो ! चेतसि शमम् ॥ 20॥ त्वन्मूर्तौ मे रमणभगवन् ! मज्जतान्नेत्रयुग्मं त्वद्ध्यानाध्वन्यपि परवशं स्वान्तमभ्येतु शान्तम् । त्वत्पूजार्थं वपुरपि सदा त्वत्स्तुतौ वाक् च भूयात् इत्थं नोचेदहह ! भुवने स्वैरचारी हतस्स्याम् ॥ 21॥ वेदान्तास्ते कति कति लसन्त्येषु शाखास्त्वनन्ताः तासामर्थप्रवचनपरं शास्त्रजालं त्वनन्तम् । तेषां वर्णग्रहण अपि वा नालमेकं पुमायुः त्राता नस्त्वं यदि न गुरुराट् किं भवाब्धिं तरेम ॥ 22॥ नामं नामं रमणचरणद्वन्द्वमद्वन्द्वहेतुं श्रावं श्रावं हृदयहितदास्सूक्तिधारास्तदीयाः । ध्यायं ध्यायं रमण भगवन् मूर्तिमव्याजभक्त्या बोधं बोधं भवजलनिधिं दुस्तरं सन्तरामः ॥ 23॥ प्रसीद रमणप्रभो ! मम हृदि प्रभूतं भयं निवारय दरिद्रतां दलय देहि बोधं स्वकम् । विधेहि करुणानिधे ! शिरसि मे तवाङ्घ्रिद्वयं विदारय जरामृतिं वितर वाञ्छितं श्रीगुरो ! ॥ 24॥ दीर्घायुष्यं कथमिव जयन्तीदिने प्रार्थयामः कर्मायत्तं भुवि जनिमता मायुराहुर्महान्तः । तान् मोहोत्थान् वशयति भवान् कालकर्मादिभावां\- स्तत्वज्ञानाद्गलिततमसः कालचिन्ता कथं ते ॥ 25॥ भान्वब्देऽस्मिन् सुपदयुजि ते जन्मवारे शुभंयौ आढ्या भक्ता विलसितकरास्सूपहारैर्महार्घैः । सेवन्ते त्वां रमण ! कृतिनः पूज्यपादं कृतज्ञाः क्षुद्रस्स्तोत्रं त्वदुपहृतये कल्पयंस्तात ! लज्जे ॥ 26॥ जय जय रमणेश ! दीनबन्धो ! जय जय जनतार्तिनाशहेतो ! | जय जय भगवन् ! प्रबोधमूर्ते ! जय जय दहनाचलैकलोल ! ॥ 27॥ जय जय करुणामयपुण्यमूर्ते ! जय जय विश्रुतलोकगीतकीर्ते ! | जय जय भक्तजनार्पितैकभुक्ते ! जय जय सुन्दरदम्पतीप्रसूते ! ॥ 28॥ तारावलिस्तुतिमिमां रमणेश्वरीयां श्रुण्वन्ति ये भुवि पठन्ति च भक्तिभाजः । वित्तादि वैषयिकसुखेषु विरक्तिरेषां संसक्तिरात्मनि भवेद्रमणप्रसादात् ॥ 29॥ इति तारावलीस्तोत्रं समाप्तम् ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}