% Text title : Totakastotram % File name : toTakastotram.itx % Category : deities\_misc, gurudev, chandrashekharabhAratI % Location : doc\_deities\_misc % Author : chandrashekharabhAratI % Transliterated by : Aruna Narayanan narayanan.aruna at gmail.com % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : Sri Gururaja Sukti Malika % Latest update : January 1, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Totakastotram ..}## \itxtitle{.. toTakastotram ..}##\endtitles ## श्रीजगद्गुरु शृङ्गेरी श्रीचन्द्रशेखरभारतीस्वामि अनुगृहीता स्मितनिर्जितकुन्दसुमं ह्यसमं मुखधूतसुधांशुमदं शमदम् । सुखरूपपरात्मरतं निरतं श्रितकल्पतरुं प्रणमामि गुरुम् ॥ 1॥ जलबुद्बुदवत् क्षणभङ्गयुते मलमूत्रवसासहिते वपुषि । कुरुतेऽभिमतिं हृदयं हि मुधा लघु वारय देशिक तां दयया ॥ 2॥ धृतदण्डकमण्डलुजापसरं सततं हृदये शशिखण्डधरम् । दधतं नमतां वृजिनौघहरं ददतं प्रतिभां प्रणमामि गुरुम् ॥ 3॥ करणानि समानि भवन्ति कदा तरणं नु कथं भववारिनिधेः । शरणं मम नास्ति गुरो त्वदृते निरुपाधिकृपाजलधेऽव जवात् ॥ 4॥ चरितं न मयेषदपीह शुभं भरितं जठरं बहुधाऽघचयात् । छुरितं हृदयं नितरां तमसा त्वरितं विमलं तनु तद्गुरुराट् ॥ 5॥ गलितेऽपघने पलितेऽपि शिर\- स्यलितं मम देशिक नैव हृदा । तव पादपयोजयुगे नु कदा निरतं निरतं प्रलभेत मुदम् ॥ 6॥ शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते । ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥ 7॥ करुणार्द्रविलोचन मोचय मां भवबन्धनतो बहुधा व्यथितम् । क्वथितं प्रतिघादिकृशानुवशात् करुणारससेचनतोऽव गुरो ॥ 7॥ शिव एव भवानिति मे धिषणा ह्युदपद्यत देशिक चेन्न तथा । सकलं जगदप्यवबुध्यति ते समतां सकलेष्वपि तत्तु कथम् ॥ 8॥ विषयेषु सदा रमते हृदयं विषतुल्यधियं दिश तत्र गुरो । लषितत्वदपाङ्गझरी प्रसरत्व\- चिरान्मयि बन्धविनाशकरी ॥ 9॥ सदसन्मतिरेव न मेऽस्ति गुरो विरतिं प्रति सा करणं गदिता । विरतिः क्व नु मे विषयाशहृदः कथमाप्नुव एव विमुक्तिपथम् ॥ 10॥ ब्रुवते निगमा बहुवारमिदं जगदभ्रतलादिसदृक्षमिति । मम तादृशधीः समुदेति कदा वद देशिक मेऽङ्घ्रिजुषे कृपया ॥ 11॥ जननी जनकः सुतदारमुखाः स्वहिताय लषन्ति सदा मनुजम् । गुरुरेव लषत्यखिलस्य हितं तदहं तव पादयुगं श्रितवान् ॥ 12॥ मदमोहमुखान्तरशत्रुगृहं दमशान्तिविरक्तिसुहृद्रहितम् । कथमेनमवेर्भवसागरतः किमसाध्यमिदं वद देशिक ते ॥ 13॥ धुनुषेऽघचयं पदनन्तृनृणां तनुषे भविकं सकृदीक्षणतः । जनुषे सदसच्च यथा न भवेन् मम कर्म तथा कुरु देशिकराट् ॥ 14॥ समवाप्य सुदुर्लभविप्रजनु\- र्यतितामपि को नु जनो मदृते । व्यवहारवशत्वमुपैति गुरो गतिरेव न मे तव पादमृते ॥ 15॥ उददीधर एव बहून्मनुजान् कृपया भवसागरमध्यगतान् । किमयं तव भारती लोकगुरो न हि भूभृदहेरणुरस्ति भरः ॥ 16॥ दमुना यमुनाजनकश्च विधु\- र्मिलिताः शतशोऽपि न शक्नुवते । यदपाकरणे तदचित्तिमिरं त्वमपाकुरुषे वचसैव गुरो ॥ 17॥ गुरुशङ्करनिर्मितभाष्यसुधा सरिदीशनिमज्जनतृप्तमिमम् । प्रविधाय गुरो भववारिनिधे\- र्लघु तारय मां करुणार्द्रदृशा ॥ 18॥ पदनम्रजनौघपुमर्थकरी प्रबलाघसमुद्रनिमग्नतरी । मयि देशिक ते श्रुतिमूर्धचरी प्रसरेन्नु कदा सुकटाक्षझरी ॥ 19॥ बहुजन्मशतार्जितपुण्यवशाद् भवदीयदया समवापि मया । भवबन्धनतो न बिभेमि गुरो करणीयमपीह न मेऽस्त्यपरम् ॥ 20॥ svareva.aghagirerbhajatAM दिविषत् तरवे प्रतिभाजितगोगुरवे । पुरवैरिपदाब्जनिविष्टहृदे करवै प्रणतिं जगतीगुरवे ॥ 21॥ इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता तोटकस्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}