% Text title : vaishvAnarAShTakam % File name : vaishvAnarAShTakam.itx % Category : deities\_misc, puShTimArgIya, aShTaka % Location : doc\_deities\_misc % Author : harirAyajI % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIvaishvAnarAShTakam ..}## \itxtitle{.. shrIvaishvAnarAShTakam ..}##\endtitles ## samudbhUto bhUmau bhagavadabhidhAnena sadayaH samuddhAraM kartuM kR^ipaNamanujAnAM kaliyuge | chakAra svaM mArgaM prakaTamatulAnandajananaM sa me mUrdhanyAstAM harivadanavaishvAnaravibhuH || 1|| nijAnande magnaH satatamatha lagnashcha manasA harau bhagnAsaktirjagati jagaduddhArakaraNaH | kR^ipApArAvAraH parahR^idayashokApaharaNaH sa me mUrdhanyAstAM harivadanavaishvAnaravibhuH || 2|| mahAmAyAmohaprashamanamanA doShanichayA\- pratItaH shrIkR^iShNaH prakaTapadavidveShasayujAm | mukhadhvaMsaM chakre nigamavachanairmAyikanR^iNAM sa me mUrdhanyAstAM harivadanavaishvAnaravibhuH || 3|| prasiddhaistairdoShaiH sahajakalidoShAdijanito\- yataH svIyairdharmairapi cha rahitaH sarvamanujaH | kR^itaH sambandhena prabhucharaNasevAdisahitaH sa me mUrdhanyAstAM harivadanavaishvAnaravibhuH || 4|| vibhedaM yashchakre haribhajanapUjAdividhiShu svamArgIyaprApyaM phalamapi phalebhyaH samadhikam | vinA vairAgyAderapi paramamokShaikaphaladaH sa me mUrdhanyAstAM harivadanavaishvAnaravibhuH || 5|| parikrAntA pR^ithvIcharaNakamalaistIrthamahima\- prasiddhyarthaM svIyasmaraNasamavAptyai nijanR^iNAm | tathA daivA~njIvA~njagati cha pR^ithakkartumakhilAn sa me mUrdhanyastAM harivadanavaishvAnaravibhuH || 6|| hariM bhAvAtmAnaM tadakhilavihArAnapi tathA samastAM sAmagrIM manujapashupakShyAdisahitAn | kR^ipAmAtreNAtra prakaTayati dR^ik pArakaruNaH sa me mUrdhanyAstAM harivadanavaishvAnaravibhuH || 7|| pareShAmAsaktiM sutadhanasharIrAdiShu dR^iDhAM drutaM bhasmIchakre bahulamapi tUlaM jvalana iva | svasAnnidhyAdeva vyasanamapi kR^iShNo.api vidadhat sa me mUrdhanyAstAM harivadanavaishvAnaravibhuH || 8|| iti shrImatproktaM haricharaNadAsena hariNA\- .aShTakaM svAchAryaNAM paThati paramapremasahitaH | janastasya syAdvai harivadanavaishvAnarapade paro bhAvastUrNaM sakalaphalarUpastadadhikaH || 9|| iti shrIharirAyajIvirachitaM shrIvaishvAnarAShTakaM sampUrNam | ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}