श्रीमद् वेदान्तदेशिक मङ्गलाशासनम्

श्रीमद् वेदान्तदेशिक मङ्गलाशासनम्

श्रीः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ श्रीमल्लक्ष्मणयोगीन्द्र सिद्धान्तविजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥ सर्वतन्त्रस्वतन्त्राय सिंहाय कविवादिनाम् । वेदान्ताचार्यवर्यीय वेङ्कटेशाय मङ्गलम् ॥ १॥ नभस्यमासि श्रोणायामवतीर्णाय सूरये । विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गलम् ॥ २॥ पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्वनः । पौत्रो यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥ ३॥ var यस्तनयस्तोताद्र्यम्बायाः वेङ्कटेशावतारोऽयं तद्धण्टांशोऽथवा भवेत् । यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम् ॥ ४॥ श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः । उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गरम् ॥ ५॥ यो बाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम् । अवाप्य वृद्धिं गमितः तस्मै योग्याय मङ्गलम् ॥ ६॥ रामानुजार्यादात्रेयान्मातुलात् सकलाः कलाः । अवाप विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गलम् ॥ ७॥ श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता । प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥ ८॥ सांस्क्रतीभिद्राविडीभिः बह्वीभिः कृतिभिजनान् । यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥ ९॥ यः ख्यातिलाभपूजासु विमुखो वैष्णवे जने । क्रयणीयदशां प्राप्तः तस्मै भव्याय मङ्गलम् ॥ १०॥ यस्मादेव मया सर्व शास्त्रमग्राहि नान्यतः । तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥ ११॥ पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च । प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥ १२॥ यः कृतं वरदार्येण वेदान्ताचार्य मङ्गलम् । आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गल भाजनम् ॥ १३॥ इति श्री कुमार वरदाचार्येण कृतं श्रीमद् वेदान्तदेशिकमङ्गलाशासनम् ॥ Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : vedAntadeshikamaNgalAshAsanam
% File name             : vedAntadeshikamaNgalAshAsanam.itx
% itxtitle              : vedAntadeshikamaNgalAshAsanam (kumAra varadAchAryeNa kRitam)
% engtitle              : vedAntadeshikamaNgalAshAsanam
% Category              : deities_misc, gurudev, vedanta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : kumAra varadAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Source                : Stotras of Vedanta Desika
% Indexextra            : (Text with comments)
% Latest update         : October 2, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org