% Text title : Venkatanatha Guru Stotram % File name : venkaTanAthagurustotram.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan % Latest update : April 3, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrimad Venkatanatha Gurustotram ..}## \itxtitle{.. shrImadve~NkaTanAthagurustotram ..}##\endtitles ## || श्रीरस्तु ॥ श्रीमते हयग्रीवाय नमः । अस्मद्गुरुपरम्पराभ्यो नमः । श्रीकाञ्ची प्रतिवादिभयङ्करं जगदाचार्यसिंहासनाधीश श्रीमदण्णङ्गराचार्यकृतिषु श्रीमद्वेङ्कटनाथगुरुस्तोत्रम् । श्रीमान्वेङ्कटनाथार्य इति पद्याक्षरक्रमात् । श्रीमद्वेङ्कटनाथार्यस्तोत्रं वच्मि सतां मुदे ॥ श्रीमद्वेङ्कटनाथदेशिकमणिश्शेषाद्रिभूषामणे\- र्घण्टांशः कुशिकात्मजान्वयसुधासिन्धोस्सुधादीधितिः । श्रीरामानुजसूरिवर्यकरुणासम्प्राप्तविद्योत्करो\- .अनन्तार्याह्वयसोमसुत्सुतमणिर्मे सन्निधत्तां हृदि ॥ 1॥ मानातीतमहागुणौघजलधिः मायीभकण्ठीरवः मातङ्गाचलमौलिमण्डनमणेः मान्यो महादेशिकः । मग्नान् संसृतिसागरे मितमतीन् मादृग्जनान् रक्षितुं मर्त्याकारमुपेयिवान् गुरुवरो मे सन्निधत्तां हृदि ॥ 2॥ वेतण्डाचलमण्डनस्य वरदस्याङ्घ्री सदा संश्रयन् तस्यैवाद्भुतमाभिरूप्यमनिशं चित्तेऽनुभूय स्वयम् । वैकुण्ठेऽपि न मेऽभिलाष इति यः प्रोचे महादेशिकः सोऽयं पण्डितमण्डलीपरिबृढो मे सन्निधत्तां हृदि ॥ 3॥ कल्पन्ते किल यस्य देशिकमणेः श्रीसूक्तिरत्नोत्कराः सर्वेषामपि देहिनां भवभयोद्विग्नात्मनां मुक्तये । सोऽयं वेदशिरोगुरुर्यतिपतेस्सिद्धान्तमत्यद्भुतं भूयोभिः कृतिसञ्चयैर्विशदयन् मे सन्निधत्तां हृदि ॥ 4॥ टङ्काद्यैर्बहुभिः पुराणगुरुभिः प्रागेव दृष्टं ततः पश्चात् श्रीयुतनाथयामुनयतिक्ष्माभृन्मुखैर्वर्धितम् । सिद्धान्तं गुरुराडसौ बहुतमैस्सद्ग्रन्थवृन्दैर्निजैः संवृद्धं कलयन् कलिप्रमथनो मे सन्निधत्तां हृदि ॥ 5॥ नाहं बोद्धुमलं भवामि निगमान्तार्यस्य दिव्योक्तिषु प्राज्ञैकानुभवार्हमद्भुततमं दिव्यार्थसारं स्वयम् । कारुण्येन सुदुर्वचेन भरितस्सोऽयं महादेशिकः सर्वार्थान् स्वयमेव साधु गमयन् मे सन्निधत्तां हृदि ॥ 6॥ \ldq{}थासस्से\rdq{}\-\ldq{}ढकि लोप\rdq{}\-\ldq{}ऋत्यक\rdq{}\-\ldq{}इको यण्\rdq{}\-\ldq{}कुत्सिते\rdq{}\-\ldq{}डस्सिधुट्\rdq{} \ldq{}झेर्झस्\rdq{}\-\ldq{}झोऽन्त\rdq{} इतीदृशानि सततं सूत्राणि सङ्क्रन्दताम् । श्रेयः किञ्चन नोदियादिति धिया सूक्तीस्सुहृद्या अदात् यो वेदान्तमहागुरुस्स कृपया मे सन्निधत्तां हृदि ॥ 7॥ यः कारुण्यनिधिर्यमाह भगवान् वेदान्तसद्देशिकं येनेदं भुवनं सनाथमभवत् यस्मै नतिः श्रेयसी । यस्माद्दिव्यसुधोदयस्समभवत् यस्य प्रभावोऽद्भुतः, यस्मिन् सर्वगुणा बभुः स गुरुराण्मे सन्निधत्तां हृदि ॥ 8॥ कन्यामासि फणीन्द्रशैलशिखरालङ्कारतीर्थोडुनि प्रादुर्भूय भवाब्धिमग्नजनतासंरक्षणैकव्रती । यः प्रोवाच शताधिकान् सुमधुरान् सारार्थरत्नाकरान् सद्ग्रन्थान् स गुरुर्गुणामृतनिधिर्मे सन्निधतां हृदि ॥ 9॥ विश्वत्राणविचक्षणस्स भगवान् घण्टां स्वकीयां शुभां तोताद्र्याह्वयदिव्ययोषिदुदरे न्यस्यन् समा द्वादश । प्रादुर्भाव्य यदात्मना विभवनाम्न्यब्दे नभस्ये निजे नक्षत्रे जगतीं ररक्ष स गुरुर्मे सन्निधत्तां हृदि ॥ 10॥ तातो मे भुवनप्रसिद्धमहिमा विद्यानिषद्यात्मकः यस्य श्रीनिगमान्तदेशिकमणेः श्रीसूक्तिरत्नावलीः । आबाल्यान्मम कण्ठभूषणतया विन्यास्थत् अन्यादृशः सोऽयं देशिक आत्मनः करुणया मे सन्निधत्तां हृदि ॥ 11॥ किञ्चिज्ज्ञानमुपेयुषामपि सतां यस्य त्रयीशेखरा\- चार्यस्याद्भुतसूक्तिवृन्दमनघं हृद्यं हि विद्योतते । भक्तिं भूरितमां विरक्तिमनघां विज्ञानमुच्चावचं बिभ्राणस्स महागुरुर्गुणनिधिर्मे सन्निधत्तां हृदि ॥ 12॥ कल्लोला इव सागरे गुरुवरे यस्मिन् सदा सूक्तयः प्रादुर्भावमनर्गलं जनिजुषां सौभाग्यभूम्ना दधुः । सोऽयं सर्वकलाविहारनिलयः सर्वज्ञचूडामणिः सर्वानन्दनसद्गुणौघजलधिर्मे सन्निधत्तां हृदि ॥ 13॥ के वा सन्ति महीतलेऽत्र विपुले वेदान्तसूरेर्गिर\- स्सर्वास्साधु विमृश्य तस्य हृदयं गाढं ग्रहीतुं क्षमाः । सोऽयं देशिकसार्वभौम इह मामेकं कृपावैभवात् स्वीयान्तःकरणज्ञमाशु कलयन् मे सन्निधत्तां हृदि ॥ 14॥ सत्यं सत्यमहं ब्रवीमि भुवने नान्योऽवतीर्णो गुरुः चारित्रं परमं पवित्रमतुलास्सूक्तीश्च सन्दर्शयन् । एकोऽयं श्रुतिमौलिदेशिकमणिः सर्वात्मना शोभनः सोऽयं सीमदरिद्रया करुणया मे सन्निधत्तां हृदि ॥ 15॥ रीङ्कारं कलयन्ति शीधुकणिकां पीत्वा द्विरेफा वने सोऽहं वेदशिरोगुरोर्हि फणितीः पीयूषकल्पा मुहुः । पायम्पायमनर्गलं विरचये तौर्यत्रिकं चत्वरे सोऽयं सर्वकलानिधिर्गुरुवरो मे सन्निधत्तां हृदि ॥ 16॥ वेदानां पठनं पुराणकथनं स्मृत्यादिसंशीलनं सर्वं यस्य गुरोर्गिरां परिचयैः पुष्णाति शोभां पराम् । सोऽयं सर्वपथीनधीविलसितो वैराग्यवारान्निधिः श्रीमान् वेदशिरोगुरुः प्रतिकलं मे सन्निधत्तां हृदि ॥ 17॥ दान्तिश्शान्तिरिति द्वयं हि सकलैस्सम्पादनीयो निधिः सोऽयं यस्य बभौ स्वभावनियतो लक्ष्मीशसङ्कल्पतः । वाजिग्रीवकृपाकटाक्षविभवोदञ्चत्प्रभावोज्ज्वलः सोऽयं देशिकतल्लजः स्वकृपया मे सन्निधत्तां हृदि ॥ 18॥ तातोऽयं तनयोऽयमेष सहजस्सैषा प्रसूः पत्न्यसौ क्षेत्रं मामकमेतदित्यनवधि प्रोज्जृम्भमाणा तृषा । सर्वा मे समभूद्यदीयफणितिष्वेव प्रसिद्धप्रथ\- स्सोऽयं निस्तुलवैभवो गुरुवरो मे सन्निधत्तां हृदि ॥ 19॥ चार्वाकादिमदुर्मतान्धतमसध्वंसार्थमुद्यन् रविः श्रीमद्वैष्णवमण्डलीकुवलयोल्लासाय भास्वान् विधुः । सोऽयं वेदशिरोगुरुस्स भगवानित्येवमत्यादरात् सर्वैस्साधुगणैः प्रशस्यमहिमा मे सन्निधत्तां हृदि ॥ 20॥ यज्ञे धातुरुदित्वरस्स वरदः श्रीहस्तिशैलेश्वरः स्वीये वाहनमण्डपे परमया प्रीत्या यमास्थापयन् । वारंवारमनुग्रहं प्रकटयन् विद्योतते तादृश\- प्रख्यातामितवैभवो गुरुवरो मे सन्निधत्तां हृदि ॥ 21॥ वर्गे वैष्णवशुद्धसन्ततिजुषां श्लाघ्यान् अथान्यैरपि प्राज्ञैर्भूरितमैः प्रशस्य विभवान् ग्रन्थान् गरिष्ठान् बहून् । श्रीमद्वाजिमुखस्य दिव्यकृपया नित्यं सृजन् निर्मल\- प्रज्ञो देशिक एष दोषविधुरो मे सन्निधत्तां हृदि ॥ 22॥ योग्यानामयमग्रगण्य इति भुव्याख्यामिहेप्सुर्जनः यस्याचार्यमणेर्विशुद्धफणितिष्वत्यादरं प्राप्नुयात् । सोऽयं श्रीशतदूषणीमुखमहाग्रन्थावलीख्यापित\- प्रज्ञाशेवधिरादरेण महता मे सन्निधत्तां हृदि ॥ 23॥ मेदिन्यामिह सर्वतः प्रसृमरा विख्यातिरन्यादृशी यस्य श्रीनिगमान्तदेशिकमणेर्नित्यं समुज्जृम्भते । यस्याहुस्सकलेऽपि तन्त्रनिचये स्वातन्त्र्यमत्यङ्कुशं श्रीमानेष गुणालयो गुरुवरो मे सन्निधत्तां हृदि ॥ 24॥ सन्देहान् सकलान् हतान् विदधतः पीयूषसन्देहदान् गङ्गापूरसधर्मणश्शुभतमान् दिव्यान्निबन्धान् बहून् । उद्घाटय क्षितिमण्डलं निरुपमं निष्कल्मषं चादधत् वेदान्तार्यगुरूत्तमः करुणया से सन्निधत्तां हृदि ॥ 25॥ नित्याराधनपेटिकां मम गृहे धन्यां वितन्वंश्चिरात् सर्वासामपि सम्पदां मम कुले बीजायमानो महान् । ज्ञानानुष्ठितिसम्पदा सुमहितः कण्ठीरवो वादिनां त्रय्यन्तार्यमहागुरुश्शुभमतिर्मे सन्निधत्तां हृदि ॥ 26॥ धन्यो नान्य इहास्ति केवलमहं धन्याग्रणीरित्यमुं गर्वं निर्वहति प्रसिद्धमहिमा यो देशिको मामकम् । सोऽयं धन्यतमां धरां विदधतीस्सूक्तीरमेयास्सृजन् श्रीमान् वेदशिरोगुरुर्मदजुषो मे सन्निधत्तां हृदि ॥ 27॥ ताम्यद्भिर्बहुधा जनैः परिवृते भूमण्डलेऽस्मिन्नहं यस्यानुग्रहपात्रतामनितरप्राप्यामिह प्राप्नुवन् । सन्तुष्टस्सततं प्रफुल्लहृदयो दुःखोक्तिवैदेशिको वर्तेः सोऽयममेयधीर्गुरुवरो मे सन्निधत्तां हृदि ॥ 28॥ सद्वृन्दैस्सह नित्यवासरसिकं सङ्ख्यातिगैर्भावुकैः संश्राव्योक्तिपरम्परं च कृपया यो मां व्यधाद्देशिकः । सोऽयं द्राविडसंस्कृतादिसकलब्राह्मीषु कूलङ्कष\- प्रज्ञो वेदशिरोगुरुर्मधुरवाक् मे सन्निधत्तां हृदि ॥ 29॥ दारिद्र्यं क्षपयन् यशो विशदयन् विज्ञानमुज्जृम्भयन् आचारं परिपोषयन् शुभमतिं सर्वत्र संवर्धयन् । भक्तिं मेदुरयन् हरौ किमधिकैः सर्वान् गुणान् जृम्भयन् श्रीमद्वेदशिरोगुरुर्महितवाक् मे सन्निधत्तां हृदि ॥ 30॥ हृद्यैर्नित्यमवद्यगन्धविधुरैरुच्चावचैर्मामक\- ग्रन्थैर्भूमिमिमां सदा सुरभयन् वेदान्तसूरिर्गुरुः । पूर्वाचार्यसदुक्तिरत्नसततास्वादैकसक्ताशयं कुर्वन्मां कमनीयदिव्यवपुषा मे सन्निधत्तां हृदि ॥ 31॥ दिव्याकारजितस्मरः सुकविताचातुर्यलीलागृहं शुद्धानुष्ठितिकेलिसद्म भगवद्भक्त्याकरोऽत्यद्भुतः । सन्दिग्धार्थविनिर्णयेषु चतुरस्सर्वार्थसिद्ध्यादिका\- नेकग्रन्थकृदेष देशिकमणिर्मे सन्निधत्तां हृदि ॥ 32॥ इत्थं वादिभयङ्करवंशीयाण्णङ्गरार्यसङ्कलितम् । श्रीमद्वेङ्कटनाथस्तोत्रं पठतां समृद्धिरखिला स्यात् ॥ इति श्रीकाञ्ची प्रतिवादिभयङ्करं श्रीमदण्णङ्गराचार्यकृतिषु श्रीमद्वेङ्कटनाथगुरुस्तोत्रं समाप्तम् ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}