% Text title : vishvakarmAkavacham % File name : vishvakarmAkavacham.itx % Category : deities\_misc, kavacha % Location : doc\_deities\_misc % Proofread by : Divya KS, Jagannardtha Rao % Latest update : January 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vishvakarma Kavacham ..}## \itxtitle{.. shrIvishvakarmA kavacham ..}##\endtitles ## श्रीमत्परात्पर विश्वकर्मपरब्रह्मणे नमः । अथ श्रीविश्वकर्मा कवच प्रारम्भः । अस्य श्रीविश्वकर्म परब्रह्म कवचस्तोत्र चतुर्विंशत्य क्षरमूलमहामन्त्रस्यानुग्रहार्थं परब्रह्मऋषिः । गायत्रीछन्दः । सदाशिवो देवता । OM बीजम् ॥ विश्वकर्म ब्रह्मशक्तिः । प्रपञ्चाक्षरं कीलकम् । श्रीमद्विश्वकर्मपरब्रह्ममूलमन्त्र जपे विनियोगः ॥ OM अङ्गुष्ठाभ्यां नमः । OM क्लीं तर्जनीभ्याम नमः । OM ह्रीं मध्यमाभ्यां नमः । OM अं अनामिकाभ्यां नमः । OM क्लीं कनिष्ठिकाभ्यां नमः । OM ह्रीं करतलकर पृष्ठाभ्यां नमः ॥ एवं हृदयादिषडङ्गन्यासः । OM अं सद्यो जात मुखोद्भवायमनु विश्वब्रह्म सान मात्यने हृदयाय नमः । OM क्लीं वामदेव मुखोद्धवायमय विश्व ब्रह्म सनातनात्मनेः शिरसे स्वाहा । OM ह्रीं अघोरमुखजन्मनेत्वष्ट्र विश्वब्रह्माहमूनात्मने शिरषायै वषट् । OM क्लीं तत्पुरुषमुख जन्मनेशिल्पि विश्वब्रह्म प्रत्यात्मने कवचायहुम् । OM ह्रीं ईशानमुख जन्मने अर्क विश्वब्रह्मसपूर्णात्मने नेत्रत्रयाय वौषट् । OM अं कश्यप विश्वकर्म विराटस्वरूपमित्यस्त्राय फट् । भूर्भुवः सुवरोमितिदिग्बन्धः । अथ ध्यानं \- सहस्रवदनोद्बाहुः सहस्राक्षः सहस्रपात् ॥ आदिपुरुष ईशान आदिब्रह्मकुलोद्भव ॥ 1॥ विश्वकर्मा सदाध्येयोनील मेघो परिस्थित । सर्वाभरणसंयुक्तो रत्नसिंहासनस्थितः ॥ इति ध्यात्वा ॥ ॥ मानसोपचार सम्पूजयेत् ॥ तच्चेयं लं पृथ्वीतत्वात्मेनगन्धतन्मात्रप्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । गन्धंसमर्पयामि ॥ हं आकाशतत्वात्मने शब्द तन्मात्रप्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । दीपन्दर्शयामि ॥ वं आपतत्वात्मनेरस तन्मात्रप्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । अमृतनैवेद्यं समर्पयामि ॥ सं सर्वतत्वात्मने प्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । मार्वो पवाशन् समर्पयामि ॥ अथ मूलमन्त्रः । OM OM क्लीं ह्रीं विश्वकर्म ब्रह्मोविशक्तिः । सर्वकार्यमेव शङ्कुस हुं फट् स्वाहा । वैदलक्षपुरश्चरणनासिद्धिः । 400000 उत्तरन्यासः ॥ OM अं सद्योजात मुखोद्भवायमनु विश्वब्रह्मसानगात्मने हृदयाय नमः । OM क्लीं वामदेवमुखोद्भवायमय विश्वब्रह्म सनात्मने शिरसे स्वाहा । OM ह्रीं अघोरमुख जन्मनेत्वष्ट्र विश्वब्रह्माहभूतात्मने शिखायै वौषट् । OM अं तत्पुरुष मुख जन्मने शिल्पि विश्वब्रह्मप्रत्नात्मने कवचायहुम् । OM ईशान्मुख जन्मने अर्कब्रह्म सुपर्णात्मने नेत्रत्रयाय वौषट् । OM अं कश्यप विश्वकर्म विराट्स्वरूपमित्यस्रायफट् । भूर्भुवः स्वरोमिविदिग्बन्धः । अथ ध्यानं \- सहस्रवदनोद्बाहुः सहस्राक्षः सहस्रपात् । आदिपुरुष ईशान आदि ब्रह्मकुलोद्भवः ॥ 1॥ यस्यस्मृत्या चनामोक्त्याजप\-पूजादिकर्मसु । न्यूनसम्पूर्णतांयाति नमस्तद्विश्व कर्मणे ॥ 2॥ ब्रह्मोवाच । देवदेव महादेव भक्तानुग्रह कारक । सुचितैकमनो ब्रह्मकवचङ्कथयस्वमे ॥ 3॥ ईश्वर उवाच । अपातः सम्प्रवक्ष्यामिकबचदेव दुर्लभम् । अप्रकाशपरं गुह्यं सर्वाभिष्टस्य सिद्धिदम् ॥ 4॥ विश्वकर्माख्य कवचं श्रृणुष्वचतुरानन । अस्यकवचस्य सम्प्रोक्ता ऋषयः सानगादयः ॥ 5॥ अनुष्टुप् छन्द सञ्चैवपर ब्रह्मादि दैवतम् । धर्मज्ञानार्थसिध्यर्थं विनियोगः प्रकीर्तितः ॥ 6॥ अस्य श्रीविश्वकर्मपरब्रह्मकवचस्तोत्रमन्त्रस्य सनकादि पञ्चऋषयः । अनुष्टुप्छन्दः । विश्वकर्मपरब्रह्मदेवता । अं बीजम् । क्ली शक्तिः । ह्रीं कीलकम् । ममधर्मज्ञानार्थसिद्ध्यर्थं विश्वकर्मपरब्रह्मप्रसादसिद्ध्यर्थं कवचस्तोत्रपारायणेविनियोगः ॥ मूलेन पूर्ववन्न्यासङ्कृत्वा ॥ ध्यानं \- पञ्चकत्रन्दशभुजं त्रिनेत्रं दण्डधारिणम् । ध्यात्वाश्रीविश्वकर्माणां वारिवाहो परिस्थितिम् ॥ 1॥ मानसइ रेवसम्पूज्यहयु पचारइद्वष्टाभिः । शुचिः ततः पठेदिव्यं कवचं विश्वकर्मणः ॥ 2॥ विश्वकर्माशिरः पातु ललाटम्पातु मेमनुः । कालदेशम्मयः पातुत्वष्टानेत्रयुगन्तथा ॥ 3॥ शिल्पी गण्डद्वयम्पातु दैवज्ञः पातुवोष्टकौ । अं बीजं वदनम्पातः क्लीं बीजं कण्ठदेशकं 4॥ ह्रीं बीजं हृदयम्पातु चोदरम्पातुमहीश्वरः । ब्रह्मातुनाभिदेशंव मध्यम्पातुमनोभवः ॥ 5॥ कटथ्सौज्ञपतिः पातु पातुचोरुमहेश्वरः ॥ जानुदेशेपर ब्रह्मानन्धे पातु विराट् प्रभुः ॥ 6॥ पदौददेनो सदापातु सर्वाङ्ग विश्वकर्मकः । सद्योजात पूर्वदिशिवामदेवन्तु दक्षिणे ॥ 7॥ अघोरम्पश्चिमेपातु तत्पुरुषञ्चोत्तरे तथा । ईशानम्पातुचोर्ध्वाया धःपातुमहीश्वरः ॥ 8॥ आनेय्याम्पातुचेशा नोनैॠत्ये गिरिजापतिः । वायव्येपातुमान्धावाचेशान्येपातु विश्वभुक् ॥ 9॥ पृथिव्यांसानगः पातु जले पातु सनातनः । आकाशे चाहभूनो माम्पातु प्रलस्क्वसर्वतः ॥ 10॥ सुपर्णः सर्वदा पातुसर्वसङ्कटनाशनः । य इदं ब्रह्मकवचं त्रैलोक्येचापिदुर्लभम् ॥ 11॥ शुचिर्भूत्वपठे नित्यं कवचं पापनाशनम् । भूतप्रेतापिशाचादि कूष्माण्ड ब्रह्मराक्षसाः ॥ 12॥ दिवाचरात्रिचरामहाभूतगणाः खगाः । सुकृदुच्चारणादेव नाशंयातिनसंशयः ॥ 13॥ महादरिद्रयुक्तोवायुक्तोवा सर्वपातकैः । मुच्यते सर्वपापेभ्यः श्रीमान् सर्वसुखीभवेत् ॥ 14॥ गच्छेद् ब्रह्ममयं देहाविश्वकर्म मुजोदूतय । विश्वकर्मा व्यकवचं यः पठोसततन्नरः ॥ 15॥ अन्नपानसदासष्टिर्धनधान्यादि जायते । अनेन सहशोमन्त्रोनभूतो न भविष्यति ॥ 16॥ जलं पिबेदुषः काले कवचे नाभिमङ्गितम् । बाल ग्रहामहारोगा नाशमायातितत्क्षसात् ॥ 17॥ सन्ततिः कनङ्कचायुरारोग्यैश्वय\-मङ्गलम् । कवचं यः पठेतस्य वर्द्धते शुक्ल चन्द्रवत् ॥ 18॥ गुरुभक्ता यदातव्यन्ना भक्तायकदाचनः । गुह्याद्गुत्यतरङ्ग गुह्यं गुणेरात्मदर्शनम् ॥ 19॥ इति कवचं पठित्वा पुनः लं पृथ्वी तत्वामन इत्यादिपि गन्धादि सर्वोपचारान् मनसासभर्षयामीत्युतत त्वा प्रार्थयेत ॥ यस्यस्मृत्या चना मोक्त्याजप पूजादि कर्मसु । न्यूनं सम्पूर्ण तोपातिनभस्त विश्व कर्मणी ॥ 20॥ इति श्री विश्वसारोद्धारतन्त्रे शिव ब्रह्मसंवादे विश्वकर्मपरब्रह्मकवचस्तोत्रं सम्पूर्णमस्तु । OM तस्सादिविश्वकर्मपरब्रह्मार्पणामस्तु ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}