% Text title : Vyasa Ashtottarashatanama Stotram % File name : vyAsAShTottarashatanAmastotram.itx % Category : deities\_misc, gurudev, aShTottarashatanAma % Location : doc\_deities\_misc % Transliterated by : Aruna Narayanan % Proofread by : Aruna Narayanan % Description/comments : See corresponding nAmAvalI % Latest update : April 12, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vyasa Ashtottarashatanama Stotram ..}## \itxtitle{.. vyAsAShTottarashatanAmastotram ..}##\endtitles ## || ध्यानम् ॥ अभ्र\-श्यामः पिङ्ग\-जटा\-बद्ध\-कलापः प्रांशुर्दण्डीकृष्णमृग\-त्वक्\-परिधानः । सर्वान् लोकान् पावयमानः कवि\-मुख्यः पाराशर्यः पर्व\-सुरूपं विवृणोतु ॥ 1॥ व्यासं वसिष्ठ\-नप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 2॥ कृष्ण\-द्वैपायनं व्यासं सर्व\-भूत\-हितेरतम् । वेदाब्ज\-भास्करं वन्दे शमादि\-निलयं मुनिम् ॥ 3॥ अथ स्तोत्रम् । OM नारायणकुलोद्भूतो नारायणपरो वरः । नारायणावतारश्च नारायणवशंवदः ॥ 1॥ स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः । शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः ॥ 2॥ द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः । स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत् ॥ 3॥ महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः । अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः ॥ 4॥ शुकतातः पिङ्गजटः प्रांशुर्दण्डीमृगाजिनः । वश्यवाग् ज्ञानदाता च शङ्करायुःप्रदः शुचिः ॥ 5॥ मातृवाक्यकरो धर्मी कर्मी तत्त्वार्थ दर्शकः । सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः ॥ 6॥ सर्वधर्मोपदेष्टा च मृतदर्शनपण्डितः । विचक्षणः प्रहृष्टात्मा पर्वपूज्यः प्रभुर्मुनिः ॥ 7॥ वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः । ब्राह्मकृत् पाद्मकृद् धीरो विष्णुकृच्छिवकृत् तथा ॥ 8॥ श्रीभागवतकर्ता च भविष्यरचनादरः । नारदाख्स्य कर्ता च मार्कण्डेयकरोऽग्निकृत् ॥ 9॥ ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत् । स्कान्दकर्ता वामनकृत् कूर्मकर्ता च मत्स्यकृत् ॥ 10॥ गरुडाख्यस्य कर्ता च ब्रह्माण्डाख्यपुराणकृत् । उपपुराणानां कर्ता पुराणः पुरुषोत्तमः ॥ 11॥ काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः । सर्वज्ञः सर्वसिद्धिश्च सर्वशास्त्रप्रवर्तकः ॥ 12॥ सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः । विशुद्धः शुद्धिकृद् दक्षो विष्णुभक्तः शिवार्चकः ॥ 13॥ देवीभक्तः स्कन्दरुचिर्गणेशादृच्च योगवित् । पैलाचार्य रुचः कर्ता शाकल्यार्यश्च याजुषः ॥ 14॥ जैमिन्यार्यः सामकर्ता सुमन्त्वार्योऽप्यथर्वकृत् । रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः ॥ 15॥ व्यासकाशीरतिर्विश्वपूज्यो विश्वेशपूजकः । शान्तः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा ॥ 16॥ ॥ इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}