श्रीवेदव्यासाष्टोत्तरशतनामावली २

श्रीवेदव्यासाष्टोत्तरशतनामावली २

ॐ नारायणाय नमः । ॐ नराकाराय नमः । ॐ तपोभूताय नमः । ॐ तपोनिधये नमः । ॐ वेदव्यासाय नमः । ॐ नीलभासाय नमः । ॐ संसारार्णवतारकाय नमः । ॐ ज्ञानावताराय नमः । ॐ पुरुधिये नमः । ॐ शास्त्रयोनये नमः ॥ १०॥ ॐ चिदाकृतये नमः । ॐ पराशरात्मजाय नमः । ॐ पुण्याय नमः । ॐ मुनिवंशशिखामणये नमः । ॐ कालीपुत्राय नमः । ॐ कलिध्वंसकाय नमः । ॐ कानीनाय नमः । ॐ करुणार्णवाय नमः । ॐ कीटमुक्तिप्रदाय नमः । ॐ कृष्णाय नमः ॥ २०॥ ॐ कुरुवंशविवर्धकाय नमः । ॐ कुरुक्षेत्रनिजावासाय नमः । ॐ हिमाचलकृतालयाय नमः । ॐ कमण्डलुधराय नमः । ॐ संविन्मुद्राय नमः । ॐ अभीतिप्रदायकाय नमः । ॐ विशालवक्षसे नमः । ॐ शुचिवाससे नमः । ॐ कृष्णाजिनविराजिताय नमः । ॐ महाललाटविलसत्त्रिपुण्ड्राय नमः ॥ ३०॥ ॐ पद्मलोचनाय नमः । ॐ भूतिभूषितसर्वाङ्गाय नमः । ॐ रुद्राक्षभरणान्विताय नमः । ॐ दण्डपाणये नमः । ॐ दीर्घकायाय नमः । ॐ जटावलयशोभिताय नमः । ॐ महायोगिने नमः । ॐ महामतये नमः । ॐ भक्तिधाराधराय नमः । ॐ विभवे नमः ॥ ४०॥ ॐ वेदोद्धर्त्रे नमः । ॐ जितप्राणाय नमः । ॐ चिरजीविने नमः । ॐ जयप्रदाय नमः । ॐ वैशम्पायन-वन्द्याङ्घ्रये नमः । ॐ पैलजैमिनिपूजिताय नमः । ॐ सुमन्तुशिक्षकाय नमः । ॐ सूतपुत्रानुग्रहकारकाय नमः । ॐ वेदशाखाविनिर्मात्रे नमः । ॐ काण्डत्रयविधायकाय नमः ॥ ५०॥ ॐ वेदान्तपुण्यचरणाय नमः । ॐ आम्नायनसुपालकाय नमः । ॐ अचिन्त्यरचनाशक्तये नमः । ॐ अखण्डैकात्मसंस्थितये नमः । ॐ अष्टादशपुराणाब्जसूर्याय नमः । ॐ सुरिजनेश्वराय नमः । ॐ महाभारतकर्त्रे नमः । ॐ ब्रह्मसूत्रप्रणायकाय नमः । ॐ द्वैपायनाय नमः । ॐ अद्वैतगुरवे नमः ॥ ६०॥ ॐ ज्ञानसूर्याय नमः । ॐ सदिष्टदाय नमः । ॐ विद्यापतये नमः । ॐ श्रुतिपतये नमः । ॐ वाक्पतये नमः । ॐ नतभूपतये नमः । ॐ वेदाङ्गाधिपतये नमः । ॐ राष्ट्रपतये नमः । ॐ गणपतेः पतये नमः । ॐ मात्राज्ञापालकाय नमः ॥ ७०॥ ॐ अमानिने नमः । ॐ त्रिकालज्ञाय नमः । ॐ अमितद्युतये नमः । ॐ धृतराष्ट्र शुक-पाण्डु-विदुरात्म-विभावकाय नमः । ॐ धर्मगोप्त्रे नमः । ॐ धर्ममूर्तये नमः । ॐ कुधर्मपरिहारकाय नमः । ॐ प्रतिस्मृत्याख्य-विद्याविदे नमः । ॐ पार्थकार्यसहायकाय नमः । ॐ युधिष्ठिरप्रतिष्ठात्रे नमः ॥ ८०॥ ॐ जनमेजयचोदकाय नमः । ॐ शुकानुशासकाय नमः । ॐ श्रीमते नमः । ॐ ब्रह्मपुत्र-प्रबोधिताय नमः । ॐ देशिकौघ-प्रतिनिधये नमः । ॐ दर्शिताद्भुत-वैभवाय नमः । ॐ दिव्यदृष्टिप्रदे नमः । ॐ कुन्ती-गान्धारी-तापहारकाय नमः । ॐ सत्यवतीसुताय नमः । ॐ सौम्याय नमः ॥ ९०॥ ॐ सत्यकान्ताय नमः । ॐ सदोत्थिताय नमः । ॐ सुस्मिताय नमः । ॐ संशितव्रताय नमः । ॐ श्रुतिमन्थनमन्दराय नमः । ॐ सर्वदेवमयाय नमः । ॐ सर्वदेवैक्यप्रतिपादकाय नमः । ॐ संविद्देवीपदासक्ताय नमः । ॐ व्याख्यासिंहासनारूढाय नमः ॥ १००॥ ॐ ज्ञानवैराग्यशेवधये नमः । ॐ चराचरजगद्-बन्धवे नमः । ॐ शङ्करस्यापि-शङ्कराय नमः । ॐ भारतानां परायणाय नमः । ॐ भुवनैकगुरोर्गुरवे नमः । ॐ ब्रह्मसंविद्-रसघनाय नमः । ॐ भागवते नमः । ॐ बादरायणाय नमः ॥ १०८॥ Encoded and proofread by Sunder Hattangadi
% Text title            : vedavyAsAShTottarashatanAmAvalI 2
% File name             : vyAsa108_2.itx
% itxtitle              : vedavyAsAShTottarashatanAmAvaliH 2 (nArAyaNAya narAkArAya)
% engtitle              : Veda Vyasa Ashtottara-shata Namavali 2
% Category              : aShTottarashatanAmAvalI, deities_misc, nAmAvalI, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : nAmAvalI
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : [source- Chitrapur Stutimanjari 3rd edn. 2008]
% Latest update         : July 31, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org