% Text title : Shri Vyasa Namavali Stotram % File name : vyAsanAmAvalIstotram.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Transliterated by : Krishnananda Achar % Proofread by : Krishnananda Achar % Latest update : May 15, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vyasa Namavali Stotram ..}## \itxtitle{.. shrIvyAsanAmAvalIstotram ..}##\endtitles ## ईशिता श्रुतिभर्ताच भुवन प्रभुरेव च । जगद्गुरुः सद्गुरुश्च मुनिवंशस्य शेखरः ॥ 1॥ भगवत्तमो वेदराट् च तथा सत्यवतीसुतः । श्रुतीश्वरो नीलभाश्च पाराशर्यो महाप्रभुः ॥ 2॥ वेदव्यासः सत्पतिश्च द्विजेन्द्रान्वयजस्तथा । जगत्पिताजितश्चैव मुनीन्द्रोवेदनायकः ॥ 3॥ देवतापूज्यचरणश्चाम्नायानां सुपालकः । भारतानां वरगुरुः ब्रह्मसूत्रप्रणायकः ॥ 4॥ द्वैपायनो मध्वनाथो ज्ञानसूर्यः सदिष्टदः । विद्यापतिः श्रुतिपतिः विद्याराजो गिरां प्रभुः ॥ 5॥ विद्याधिराजो वेदेशस्तथा वेदपतिः स्वभूः । विद्याधिनाथो वेदराट् तथाम्नाय विकासकः ॥ 6॥ विद्याधीशः श्रुतीशश्च श्रुतिपङ्कज भास्करः । कृष्णद्वैपायनो व्यासो भक्तचिन्तामणिस्तथा ॥ 7॥ महाभारत निर्माता कवीन्द्रो बादरायणः । स्मृतिमात्रार्तिहा चैव भक्तवित्रासहा तथा ॥ 8॥ विश्ववेत्ता विश्वपतिर्भक्ता ज्ञान विनाशकः । विघ्नौघध्वान्ततरणिर्विघ्नाटव्याश्च हव्यवाट् ॥ 9॥ विघ्नव्याल विपश्चैव विघ्नौघ घन मारुतः । विघ्नर्भ पञ्चाननश्च विघ्नपर्वत सत्पविः ॥ 10॥ विघ्नाब्धिकुम्भजश्चैव विघ्नतूल सरागतिः । बादरिर्जैमिनिश्चैव सुमन्तुर्वैशम्पायनः ॥ 11॥ आत्मरथ्यश्च पैलश्च काशकृत्स्नश्च लोमशः । कार्ष्णाजनिश्चौडुलोमिरात्रेयो रोमहर्षणः ॥ 12॥ इत्येते मुनयः शिष्या यस्यासौ मुनिशेखरः । ब्रह्माद्यैः प्रार्थितो विष्णुः सत्यवत्यां पराशरात् ॥ 13॥ प्रादुर्भूतो व्यासरूपी वेदोद्धारकस्तथा । विज्ञानरोचिषा पूर्णो ब्रह्माण्डान्तर्बहिस्तथा ॥ 14॥ योगिमानस कञ्जस्थः हरितोपलसन्निभः । भक्ताज्ञान सुसंहारी तर्क मुद्रायुतः करे ॥ 15॥ दक्षिणे भवभीतानां भवनाशाय मुद्रया । अभयाख्यया युतः सव्ये करे सन्मङ्गलप्रदः ॥ 16॥ प्राज्ञमौलिश्च पुरुधीः सुखकान्तिर्विबोध भाः । शतेन्द्वधिक सत्कान्तिरयोग्य जनमोहकः ॥ 17॥ शुक्लरक्त विदूरश्च ब्रह्माद्यैर्वर्णमानिभिः ॥ संस्तुतानन्द सुगुणो योगीन्द्रः पद्मजार्चितः ॥ 18॥ आचार्यवर्यो विप्रात्मा पापनाशननामवान् । वेदान्तकर्ता भक्तानां कविताधिगुणप्रदः ॥ 19॥ वादे विजयदश्चैव रणे च विजयप्रदः । कीटराज्यप्रदः कीटमोक्षदाता च सत्प्रभुः ॥ 20॥ आम्नायोद्धारकश्चैव तथा सत्परुवंशकृत् । मुनेः शुकस्य जनको जनकस्योपदेशकः ॥ 21॥ मातुः स्म्यत्यैवागमन वरदातेश्वरेश्वरः । यमुनाद्वीप सुजनिर्यमुनाद्वीप भासकः ॥ 22॥ मात्राज्ञापालनार्थाय भगवान् पुरुषोत्तमः । धृतराष्ट्र पाण्डु विदुरजनको ज्ञानदस्तथा ॥ 23॥ उग्ररूपः शान्तरूपोचिन्त्यशक्तिः परात्परः । पाण्डवानां दुःखहन्ता तथापरिमितान्तरः ॥ 24॥ हिडिम्बासङ्ग्रहार्ताय भीमाज्ञा संप्रदायकः । शाक्तः कानीन इन्द्रश्च शास्त्रकृद्धरिरेव च ॥ 25॥ द्विषामज्ञानपापानामतिसङ्क्रामकस्तथा । कर्म बन्ध सुभेत्ता च मुक्तानां स्वात्मवाहकः ॥ 26॥ वासवी हृदयानन्द वेदशास्त्र प्रणायकम् । वेदव्यासं गुरूपास्यं वन्देभिष्टप्रदायकम् ॥ 27॥ (न्यायामृत प्रकाशः) इति श्रीबिदरहऌ श्रीनिवासतीर्थकृतं श्रीव्यासनामावलिस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Krishnananda Achar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}