श्रीयतिराजविंशतिः

श्रीयतिराजविंशतिः

श्रीमते रामानुजाय नमः । यः स्तुतिं यतिपतिप्रसादिनीं व्याजहार यतिराजविंशतिम् । तं प्रपन्नजनचातकाम्बुदं नौमि सौम्यभवयोगिपुङ्गवम् ॥ श्री माधवाङ्घ्रिजलज द्वयनित्यसेवा- प्रेमाविलाशयपराङ्कुशपादभक्तम् । कामादिदोषहरमात्मपदाश्रितानां रामानुजंयतिपतिं प्रणमामि मूर्ध्ना ॥ १॥ श्रीरङ्गराजचरणाम्बुजराजहम्सं श्रीमत्पराङ्कुशपादाम्बुजभृङ्गराजम् । श्रीभट्टनाथ परकालमुखाब्जमित्रं श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २॥ वाचा यतीन्द्र मनसा वपुषा च युष्मत्- पादारविन्दयुगलं भजतां गुरूणाम् । कूराधिनाथ कुरुकेशमुखाद्य पुंसां पादानुचिन्तनपरः सततं भवेयम् ॥ ३॥ नित्यं यतीन्द्र तव दिव्यवपुःस्मृतौ मे सक्तं मनो भवतुवाग्गुणकीर्तनेऽसौ । कृत्यञ्च दास्यकरणं तु करद्वयस्य वृत्त्यन्तरेऽस्तु विमुखं करणत्रयञ्च ॥ ४॥ अष्टाक्षराख्यमनुराजपदत्रयार्थ- निष्ठां ममात्र वितराद्य यतीन्द्रनाथ । शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धिः ॥ ५॥ अल्पाऽपि मे न भवदीयपदाब्जभक्तिः शब्दादिभोगरुचिरन्वहमेधतेहा । मत्पापमेव हि निदानममुष्य नान्यत्- तद्वारयार्य यतिराज दयैकसिन्धो ॥ ६॥ वृत्त्या पशुर्नरवपुस्त्वहमीद्रुशोऽपि श‍ृत्यादिसिद्धनिखिलमात्मगुणाश्रयोऽयम् । इत्यादरेण कृतिनोऽपि मिथः प्रवक्तुम्- अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते ॥ ७॥ दुःखावहोऽहमनिशं तव दुष्टचेष्टः शब्दादिभोगनिरतश्शरणागताख्यः । त्वत्पादभक्त इव शिष्टजनौघमध्ये मिथ्या चरामि यतिराज ततोऽस्मि मूर्खः ॥ ८॥ नित्यं त्वहं परिभवामि गुरुं च मन्त्रं तद्देवतामपि न किञ्चिदहो विभेमि । इत्थं शठोऽप्यशठवद्भवदीय सन्धे हृष्टश्चरामि यतिराज ततोऽस्मि मूर्खः ॥ ९॥ हा हन्त हन्त मनसा क्रियया च वाचा योऽहञ्चरामि सततं त्रिविधापचारान् । सोऽहं तवाऽप्रियकरः प्रियकृद्वदेव कालं नयामि यतिराज ततोऽस्मि मूर्खः ॥ १०॥ पापे कृते यदि भवन्ति भयानुताप- लज्जाः पुनः करणमस्य कथं घटेत । मोहेन मे न भवतीह भयादिलेश- स्तस्मात्पुनः पुनरघम् यतिराज कुर्वे ॥ ११॥ अन्तर्बहिस्सकलवस्तुषु सन्तमीशम्- अन्धः पुरस्स्थितमिवाहमवीक्षमाणः । कन्दर्पवश्यहृदयस्सततं भवामि हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२॥ तापत्रयीजनितदुःखनिपातिनोऽपि देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ । एतस्य कारणमहो मम पापमेव नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३॥ वाचामगोचर महागुण देशिकाग्र्य कूराधिनाथ कथिताऽखिलनैच्यपात्रम् । एषोऽहमेव न पुनर्जगतीदृशस्तद्- रामानुजार्य करुणैव तु मद्गतिस्ते ॥ १४॥ शुद्धात्मयामुनगुरूत्तम कूरनाथ भट्टाख्यदेशिकवरोक्तसमस्तनच्यम् । अद्याऽस्त्यसङ्कुचितमेव मयीह लोके तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५॥ शब्दादिभोगविषया रुचिरस्मदीया नष्टा भवत्विह भवद्दयया यतीन्द्र । त्वद्दासदासगणनाचरमावधौ य- स्तद्दासतैकरसताऽविरता ममास्तु ॥ १६॥ श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः प्रत्यक्षतामुपगतस्त्विह रङ्गराजः । वश्यस्सदा भवति ते यतिराज तस्मात्- छक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७॥ कालत्रयेऽपि करणत्रयनिरमिताति- पापक्रियस्य शरणम् भगवत्क्षमैव । सा च त्वयैव कमलारमणेऽर्थिता यत्- क्षेमः स एव हि यतीन्द्र भवच्छ्रितानाम् ॥ १८॥ श्रीमन् यतीन्द्र तवदिव्यपदाब्जसेवां श्रीशैलनाथकरुणापरिणामदत्ताम् । तामन्वहं मम विवर्धय नाथ तस्याः कामं विरुद्धमखिलं च निवर्तयत्वम् ॥ १९॥ विज्ञापनं यदिदमद्य तु मामकीनम्- अङ्गीकुरुष्व यतिराज दयाम्बुराशे । अज्ञोऽयमात्मगुणलेशविवर्जितश्च तस्मादनन्यशरणो भवतीति मत्वा ॥ २०॥ इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितै प्रहर्षयन्तम् । वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययं प्रसादम् ॥ २१॥ इति श्रीयतिराजवीम्शतिः सम्पूर्णा । The numbers in some prints are shifted since the first one is not numbered here. Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail.com, NA
% Text title            : yatirAjaviMshati
% File name             : yatirAjaviMshati.itx
% itxtitle              : yatirAjaviMshati
% engtitle              : yatirAjaviMshati
% Category              : viMshati, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ankur Nagpal ankurnagpal108 at gmail.com
% Proofread by          : Ankur Nagpal ankurnagpal108 at gmail.com, NA
% Latest update         : June 11, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org