% Text title : Shri Yogijimaharaja Vandana Ashtakam % File name : yogijImahArAjavandanAShTakam.itx % Category : deities\_misc, svAminArAyaNa, gurudev, aShTaka % Location : doc\_deities\_misc % Author : vivekasAgarasvAmi % Acknowledge-Permission: Swaminarayan Sampradaya % Latest update : August 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Yogijimaharaja Vandana Ashtakam ..}## \itxtitle{.. shrIyogijImahArAja vandanAShTakam ..}##\endtitles ## (शार्दूलविक्रीडितम्) श्रीजीश्रीपदपङ्कजेन पुनिता सौराष्ट्र\-देशस्थ भूः यस्यां प्रादुरभूत् स्वयं मुनिगुणातीतश्च मुक्ताः क्षितौ । तस्मिन् धारिपुरे त्वजायत यतिर्वैराग्यमूर्तिः स्वयं तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भक्तितः ॥ 1॥ रत्वा बाल्यवयः प्रियं स्वसदनं त्यक्तं त्वयैकादशे सम्मृग्यातिशुचं गुरुं प्रमुदतः श्रीजीर्णदुर्गेऽवसत् । दीक्षां भागवतीं प्रधाय विमलां स्वस्थानमध्ये स्थितस् तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे त्वहो सर्वदा ॥ 2॥ आकर्षन्ति सुलोहकान्तमणयो लोहं यथागत्य वै स्थानं शाश्वतमाप्य सन् स्थिरतमः कृत्वाच वृत्तिं स्थिराम् । ध्येयं श्रीगुरुराज\-यज्ञपुरुषस्यासेवनं धार्यते तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भावतः ॥ 3॥ धर्मे प्रेम धरन् हरेस्सुवचने श्रद्धां चरन् शाश्वतं प्रज्ञानेन च पूर्णजीवितमपि प्रकृष्ट\-निर्मानिता । वैराग्ये रतिरस्य तीव्रसबला त्यागं सदा शोभितुं तं श्रीज्ञानजियोगिनं गुरुवरं भावेन वन्दे सदा ॥ 4॥ स्वामि\-श्रीहरिभक्तिमेव नवधा प्रेम्णा विधत्ते सदा मिष्टान्नं परिवेषयन्वदति यः स्वामिन् हरे खादतात् । भोज्यं शीतजलं ददाति समये सेवां करोत्यादरात् तं श्रीज्ञानजियोगिनं गुरुवरं वन्देऽनिशं भावतः ॥ 5॥ वाणी दिव्यसुधाभर मधुसमा सञ्जीवनी संक्षितौ द्रष्टावस्ति सुदिव्यता हरिजनान् द्रष्टुं च दिव्यं समान् । स्नेहो मातृसमः प्रियश्च हृदये हास्यं मुखे राजते तं श्रीज्ञानजियोगिनं गुरुवरं भावेन वन्दे सदा ॥ 6॥ लब्ध्वा ब्रह्मपदं दधाति सततं वृत्तिं द्रढां श्रीहरौ ध्याने मत्त इहात्मनि प्ररमते भावेन मत्तेन यः । धत्ते श्रीहरिकृष्णमेव हृदये दासत्व\-भावेन वै तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भावतः ॥ 7॥ साक्षादक्षर\-मन्दिरे प्रतिदिनं धत्ते महापूजनं प्रेम्णा गायति सद्यशो भगवतः प्रत्यक्षमूर्तेर्मुदा । भावं योऽभिनवं दधत् स्वहृदये गुर्विन्द्रसेवाकृते तं श्रीज्ञानजियोगिनं गुरुवरं भक्त्या भगो वन्दते ॥ 8॥ भावेन नत्वा गुरुयोगिराजं शृणोति गात्यष्टक\-मेकचेताः । धर्मप्रभृतीन् चतुरो गुणान् द्राक् ब्राह्मीं स्थितिं प्रइति जनः स नूनम् ॥ 9॥ इति श्रीविवेकसागरस्वामिविरचितं श्रीयोगिजीमहाराजवन्दनाष्टकं सम्पूर्नम् । श्री भगवतीप्रसाद पण्ड्या (अमदावाद) (वसन्ततिलका) तालिप्रदान\-रणितैर्गमितान्धकारं स्निग्ध\-प्रसन्नवचनैर्मुदितान्तरालम् । दिव्यं प्रसन्नविभवं च विशालभालं योगीश्वरं प्रणुत हे मनुजाः सतालम् ॥ 1॥ योऽसावमान्यपि ददाति परस्य मानं तापं सहिष्णुरपि हन्ति जनस्य तापम् । लोकान् नमन्नपि समुन्नमयन् स लोकान् स्वीयैर्गुणैरचकितश्चकितान् करोति ॥ 2॥ (उपजातिवृत्तम्) पर्याप्तकामोऽपि विधूतकामो, विशालचित्तोऽपि निरुद्धचित्तः । सन्न्यस्तकर्मापिच कर्मयोगी, योगी परं मोहतमोवियोगी ॥ 3॥ (शार्दूलविक्रीडितम्) पूज्य काशिकानन्दजी महाराज (मुम्बई) (शार्दूलविक्रीडितम्) दृष्टिर्यस्य शिशोरिवातिसरला वाणी पुनर्निश्छला भावोऽगाधतलः परात्मनि परा भक्तिः सदा निर्मला । निष्ठा चाविकला सतां पथि तथा कीर्तिः शुभानाविला शीलः संयमिनां वरः स विदितो योगी गुणैरुज्ज्वलः । भक्तिज्ञानविराग\-धर्मनिलयं, स्मेराननं शान्तिदं श्रीमद्यज्ञपुरुष\-कुष्णजिप्रियं, पूजारतं श्रीहरौ । श्रीजीवाक्यगरिष्ठ\-स्वामिवचनै,र्भक्तार्तिबन्धापहं योगेन्दुं ननु ज्ञानजीवनमुनिं, वन्दे मनोज्ञं मुदा ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}