% Text title : AdyAkAlikAshatanAmastotram % File name : AdyAkAlikAshatanAmastotram.itx % Category : devii, stotra, dashamahAvidyA, devI % Location : doc\_devii % Latest update : August 6, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. AdyA kAlikAdevyAH shatanAmastotram ..}## \itxtitle{.. AdyA kAlikAdevyAH shatanAmastotram ..}##\endtitles ## कालिकाशतनामस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ श्रीसदाशिव उवाच ॥ शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् । पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ 1॥ असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् । अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ 2॥ श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् । स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥ 3॥ स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः । छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्त्तिता । धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः ॥ 4॥ OM अस्य श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य श्रीसदाशिवऋषिः । अनुष्टुप्छन्दः । श्री आद्याकालिका देवता । धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥ ह्रीँ काली श्रीँ कराली च क्रीँ कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ 5॥ कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥ 6॥ कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ 7॥ कालरात्रिः कामरूपा कामपाशविमोचनी । कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ 8॥ कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ 9॥ कदम्बवनसञ्चारा कदम्बवनवासिनी । कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ 10॥ किशोरी कलकण्ठा च कलनादनिनादिनी । कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ 11॥ कपालपात्रनिरता कङ्कालमाल्यधारिणी । कमलासनसन्तुष्टा कमलासनवासिनी ॥ 12॥ कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ 13॥ कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥ 14॥ कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ 15॥ कारणानन्दजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ 16॥ कस्तूरीसौरभामोदा कस्तूरितिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ 17॥ कस्तूरीदाहजननी कस्तूरीमृगतोषिणी । कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ 18॥ कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता । कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ 19॥ कर्पूरसागरस्नाता कर्पूरसागरालया । कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ 20॥ कुलीना कौलिकाराध्या कौलिकप्रियकारिणी । कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ 21॥ काशीश्वरी कष्टहर्त्री काशीशवरदायिनी । काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ 22॥ कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा । काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ 23॥ कामबीजजपानन्दा कामबीजस्वरूपिणी । कुमतिघ्नी कुलीनार्त्तिनाशिनी कुलकामिनी ॥ 24॥ क्रीँ ह्रीँ श्रीँ मन्त्रवर्णेन कालकण्टकघातिनी । इत्याद्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् ॥ 25॥ ककारकूटघटितं कालीरूपस्वरूपकम् । पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ 26॥ मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति । बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ॥ 27॥ धनवान् कीर्त्तिमान् भूयाद्दानशीलो दयान्वितः । पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ 28॥ भौमावास्यानिशाभागे मपञ्चकसमन्वितः । पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ 29॥ पठित्वा शतनामानि साक्षात् कालीमयो भवेत् । नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ 30॥ विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् । समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥ 31॥ तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः । रूपे मूर्त्तिधरः कामो योषितां हृदयङ्गमः ॥ 32॥ सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः । यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ 33॥ तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः । रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ 34॥ दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा । अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ॥ 35॥ ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले । बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ॥ 36॥ दुस्तरे सलिले वापि पोते वातविपद्गते । विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥ 37॥ यः पठेच्छतनामानि दृढभक्तिसमन्वितः । सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ 38॥ न पापेभ्यो भयं तस्य न रोगेभ्यो भयं क्वचित् । सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ 39॥ तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः । स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥ 40॥ स कर्त्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः । वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ 41॥ तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः । दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥ 42॥ आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् । अष्टोत्तरशतावृत्त्या पुरश्चर्याऽस्य गीयते ॥ 43॥ पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् । शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ 44॥ पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि । सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ 45॥ ## Encoded by Dutta Prasad duttaprasadsharma at gmail.com Proofread by Dutta Prasad, Gopal Upadhayay \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}