% Text title : AmnAyastotram % File name : AmnAyastotram.itx % Category : devii, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : rudrayAmalataH shivavirachitaM % Latest update : October 5, 2015, May 11, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. AmnAyastotram ..}## \itxtitle{.. AmnAyastotram ..}##\endtitles ## atha रुद्रयामलतः शिवविरचितं आम्नायस्तोत्रम् । श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवम् । सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ॥ वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ (गुरुपादुकामनुमुच्चार्य सुमुखादिभिः पञ्चमुद्राभिः श्रीगुरुं प्रणम्य) पूर्वाम्नायः \- शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी । द्विजत्वसाधिनी विद्या गायत्री वेदमातृका ॥ 1॥ गाणपत्यं कार्तिकेयं मृत्युञ्जयं नीलकण्ठम् । त्र्यम्बकं जातवेदाश्च तथा प्रत्यङ्गिरादयः ॥ 2॥ मुखात्तत्पुरुषाज्जाता द्विकोटीमन्त्रनायिकाः । एताः कामगिरीन्द्राश्च पूर्वाम्नायस्य देवताः ॥ 3॥ गुरुत्रयादिपीठान्तं चतुर्विंशत्सहस्रकम् । एतदावरणोपेतं पूर्वाम्नायं भजाम्यहम् ॥ 4॥ विशुद्धौ चिन्तयेद्धीमान् पूर्वाम्नायस्य देवताः । दक्षिणाम्नायः \- सौभाग्यविद्या बगळा वाराही वटुकस्तथा ॥ 5॥ श्रीतिरस्करिणी प्रोक्ता महामाया प्रकीर्तिता । अघोरं शरभं खड्गरावणं वीरभद्रकम् ॥ 6॥ रौद्रं शास्ता पाशुपताद्यस्त्रशस्त्रादिभैरवाः । दक्षिणामूर्तिमन्त्राद्याः शैवागमसमुद्भवाः ॥ 7॥ अघोरमुखसम्भूतं मदंशं कोटिसङ्ख्यकम् । पूर्वपीठस्थिता देवि दक्षिणाम्नायदेवताः ॥ 8॥ द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः । भैरवादिपदद्वन्द्वं भजे दक्षिणमुत्तमम् ॥ 9॥ अनाहते चिन्तयेच्च दक्षिणाम्नायदेवताः । पश्चिम्नायायः \- लोपामुद्रा महादेवी अम्बा च भुवनेश्वरी ॥ 10॥ अन्नपूर्णा कामकला सर्वसिद्धिप्रदायिनी। सुदर्शनं वैनतेयं कार्तवीर्यं नृसिंहकम् ॥ 11॥ नामत्रयं राममन्त्रं गोपालं सौरमेव च । धन्वन्तरीन्द्वजालं च इन्द्रादिसुरमन्त्रकम् ॥ 12॥ दत्तात्रेयं द्वादशाष्टौ वैष्णवागमचोदिताः । सद्योजातमुखोद्भूता मन्त्राः स्युः कोटिसङ्ख्यकाः ॥ 13॥ एता जालन्ध्रपीठस्थाः पश्चिमाम्नायदेवताः । दूत्यादि च चतुष्षष्टि सिद्धान्तं त्रिसहस्रकम् ॥ 14॥ आम्नाय पश्चिमं वन्दे सर्वदा सर्वकामदम् । मणिपूरे चिन्तनीयाः पश्चिमाम्नायदेवताः ॥ 15॥ उत्तराम्नायः \- तुरीयाम्बा महार्धा च अश्वारूढा तथैव च । मिश्राम्बा च महालक्ष्मीः श्रीमद्वाग्वादिनी अपि ॥ 16॥ दुर्गा काळी ततश्चण्डी नकुली च पुळिन्दिनी । रेणुका लक्ष्मिवागीशमातृकाद्याः स्वयंवरा ॥ 17॥ पञ्चाम्नायसमोपेतं श्रीविद्याख्यं मदंशकम् । वामदेवमुखोद्भूता द्विकोटिमन्त्रनायिकाः ॥ 18॥ एता ओड्याणपीठस्थाः शाक्तागमसमुद्भवाः । द्विसहस्रं तु देव्यस्ताः परिवारसमन्विताः ॥ 19॥ मुद्रादिनवकं चैव सिद्धानां मिथुनं तथा । वीरावळीपञ्चकं च भजेदाम्नायमुत्तरम् ॥ 20॥ स्वाधिष्ठाने चिन्तनीया उत्तराम्नायदेवताः । ऊर्ध्वाम्नायः \- परापरा च सा देवी पराशाम्भवमेव च ॥ 21॥ प्रासादं दहरं हंसं महावाक्यादिकं परम् । पञ्चाक्षरं महामन्त्रं तारकं जन्मतारकम् ॥ 22॥ ईशानमुखसम्भूतं स्वात्मानन्दप्रकाशकम् । कोटिसङ्ख्या महादेवि मद्रूपाः सर्वसिद्धिदाः ॥ 23॥ एताः शाम्भवपीठस्थाः सहस्रपरिवारिताः । आराध्य मालिनीपूर्वं मण्डलान्तं तथैव च ॥ 24॥ सायुज्यहेतुकं नित्यं वन्दे चोर्ध्वमकल्मषम् । ऊर्ध्वाम्नायमनून्नित्यं मूलाधारे विभावयेत् ॥ 25॥ अनुत्तराम्नायः \- स्मर्तव्या पादुका पूर्वं चरणं तदनन्तरम् । पञ्चाम्बा नवनाथाश्च मूलविद्यास्ततः परम् । आधारविद्याषट्कं च पुनरङ्घ्रिद्वयं क्रमात् ॥ 26॥ शाम्भवी चाथ हृल्लेखा समया परबोधिनी । कौलपञ्चाक्षरी पञ्चदशार्णाऽनुत्तरात्मिका ॥ 27॥ षोडशी पूर्तिविद्या च महात्रिपुरसुन्दरी । ऊर्ध्वश्रीपादुकापूर्वं चरणान्तं गुरुक्रमात् ॥ 28॥ पश्चादनुतरं वन्दे परब्रह्मस्वरूपिणीम् । अनुत्तराम्नायमनूनाज्ञानाचक्रे विभावयेत् ॥ 29॥ श्रीनाथगुरुमन्त्रादीन् मण्डलान्तं यथाक्रमम् । सप्तकोटिमहामन्त्रं द्वादशान्ते सदा स्मरेत् ॥ 30॥ शुचिर्वाप्यशुचिर्वापि गच्छंस्तिष्ठन् स्वपन्नपि । मन्त्रैकशरणो विद्वान् मनसापि सदा स्मरन् ॥ 31॥ तत्तत्सिद्धिं च साहस्रं जपेत्साधकपुङ्गवः । जपान्ते शुद्धमाला च आम्नायस्तोत्रमुत्तमम् ॥ 32॥ ललितानामसाहस्रं सर्वपूर्तिकरं स्तवम् । स्तवराजं च पञ्चैते भक्तः प्रतिदिनं पठेत् ॥ 33॥ भुक्त्वा भोगान् यथाकामं सर्वभूतहिते रतः । सभार्यापुत्रसौभाग्यः सभूतिः पशुमान् भवेत् ॥ 34॥ एकवारं जपेदेतत् कोटियज्ञफलं लभेत् । एतद्विज्ञानमात्रेण सर्वेषां देशिकोत्तमः ॥ शिवसायुज्यमाप्नोति शिवयोरेवशासनात् ॥ 35॥ ॥ इति रुद्रयामलतन्त्रे उममाहेश्वरसंवादे शिवेनरचितमाम्नायस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}