श्रीआर्याष्टोत्तरशतनामावली

श्रीआर्याष्टोत्तरशतनामावली

अस्यश्री आर्यामहामन्त्रस्य मारीच काश्यप ऋषिः त्रिष्टुप् छन्दः श्री आर्या दुर्गा देवता ॥ [ ॐ जातवेदसे सुनवाम - सोममरातीयतः - निदहाति वेदः - सनः पर्षदति - दुर्गाणि विश्वा - नावेव सिन्धुं दुरितात्यग्निः ॥ एवं न्यासमाचरेत् ] ध्यानम् विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणाम् कन्याभिः करवालखेटविलसत् हस्ताभिरासेविताम् । हस्तैश्चक्रगदाऽसिशङ्ख विशिखांश्चापं गुणं तर्जनीम् बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ मन्त्रः- ॐ जातवेदसे सुनवाम सोममरातीयतः निदहाति वेदः सनः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ ॥ अथ आर्या नामावलिः ॥ ॐ आर्यायै नमः । ॐ कात्यायन्यै नमः । ॐ गौर्यै नमः । ॐ कुमार्यै नमः । ॐ विन्ध्यवासिन्यै नमः । ॐ वागीश्वर्यै नमः । ॐ महादेव्यै नमः । ॐ काल्यै नमः । ॐ कङ्कालधारिण्यै नमः । ॐ घोणसाभरणायै नमः । १० ॐ उग्रायै नमः । ॐ स्थूलजङ्घायै नमः । ॐ महेश्वर्यै नमः । ॐ खट्वाङ्गधारिण्यै नमः । ॐ चण्ड्यै नमः । ॐ भीषणायै नमः । ॐ महिषान्तकायै नमः । ॐ रक्षिण्यै नमः । ॐ रमण्यै नमः । ॐ राज्ञ्यै नमः । २० ॐ रजन्यै नमः । ॐ शोषिण्यै नमः । ॐ रत्यै नमः । ॐ गभस्तिन्यै नमः । ॐ गन्धिन्यै नमः । ॐ दुर्गायै नमः । ॐ गान्धार्यै नमः । ॐ कलहप्रियायै नमः । ॐ विकराल्यै नमः । ॐ महाकाल्यै नमः । ३० ॐ भद्रकाल्यै नमः । ॐ तरङ्गिण्यै नमः । ॐ मालिन्यै नमः । ॐ दाहिन्यै नमः । ॐ कृष्णायै नमः । ॐ छेदिन्यै नमः । ॐ भेदिन्यै नमः । ॐ अग्रण्यै नमः । ॐ ग्रामण्यै नमः । ॐ निद्रायै नमः । ४० ॐ विमानिन्यै नमः । ॐ शीघ्रगामिन्यै नमः । ॐ चण्डवेगायै नमः । ॐ महानादायै नमः । ॐ वज्रिण्यै नमः । ॐ भद्रायै नमः । ॐ प्रजेश्वर्यै नमः । ॐ कराल्यै नमः । ॐ भैरव्यै नमः । ॐ रौद्र्यै नमः । ५० ॐ अट्टहासिन्यै नमः । ॐ कपालिन्यै चामुण्डायै नमः । ॐ रक्तचामुण्डायै नमः । ॐ अघोरायै नमः । ॐ घोररूपिण्यै नमः । ॐ विरूपायै नमः । ॐ महारूपायै नमः । ॐ स्वरूपायै नमः । ॐ सुप्रतेजस्विन्यै नमः । ॐ अजायै नमः । ६० ॐ विजयायै नमः । ॐ चित्रायै नमः । ॐ अजितायै नमः । ॐ अपराजितायै नमः । ॐ धरण्यै नमः । ॐ धात्र्यै नमः । ॐ पवमान्यै नमः । ॐ वसुन्धरायै नमः । ॐ सुवर्णायै नमः । ॐ रक्ताक्ष्यै नमः । ७० ॐ कपर्दिन्यै नमः । ॐ सिंहवाहिन्यै नमः । ॐ कद्रवे नमः । ॐ विजितायै नमः । ॐ सत्यवाण्यै नमः । ॐ अरुन्धत्यै नमः । ॐ कौशिक्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ विद्यायै नमः । ॐ मेधायै नमः । ८० ॐ सरस्वत्यै नमः । ॐ त्र्यम्बकायै नमः । ॐ त्रिसन्ख्यायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ त्रिपुरान्तकायै नमः । ॐ ब्राह्म्यै नमः । ॐ नारसिंह्यै नमः । ॐ वाराह्यै नमः । ॐ इन्द्राण्यै नमः । ॐ वेदमातृकायै नमः । ९० ॐ पार्वत्यै नमः । ॐ तामस्यै नमः । ॐ सिद्धायै नमः । ॐ गुह्यायै नमः । ॐ इज्यायै नमः । ॐ उषायै नमः । ॐ उमायै नमः । ॐ अम्बिकायै नमः । ॐ भ्रामर्यै नमः । ॐ वीरायै नमः । १०० ॐ हाहाहुङ्कारनादिन्यै नमः । ॐ नारायण्यै नमः । ॐ विश्वरूपायै नमः । ॐ मेरुमन्दिरवासिन्यै नमः । ॐ शरणागतदीनार्तपरित्राणपरायणायै नमः । ॐ त्रिनेत्रायै नमः । ॐ शशिधरायै नमः । ॐ आर्यायै नमः । १०८ ॥ॐ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : AryAShTottarashatanAmAvalI
% File name             : AryAShTottarashatanAmAvalI.itx
% itxtitle              : AryAShTottarashatanAmAvalI
% engtitle              : AryAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : February 17, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org