% Text title : ShaShThIdevIstotram % File name : ShaShThIdevIstotram.itx % Category : devii, otherforms, devI % Location : doc\_devii % Description-comments : brahmavaiartapurANa, prakRitikhaNDa, adhyAya 43, 57-71 % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shashthi Devi Stotram ..}## \itxtitle{.. shrIShaShThIdevi stotram ..}##\endtitles ## श्री गणेशाय नमः ॥ ध्यानम् । श्रीमन्मातरमम्बिकां विधि मनोजातां सदाभीष्टदां स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् । सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां षष्ठांशां प्रकृतेः परां भगवतीं श्रीदेवसेनां भजे ॥ षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् । सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ॥ श्वेतचम्पक वर्णाभां रक्तभूषण भूषिताम् । पवित्ररूपां परमां देवसेनां पराम्भजे ॥ अथ श्रीषष्ठीदेवि स्तोत्रम् । स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् । वाञ्छाप्रदं च सर्वेषां गूढं वेदे च नारद ॥ प्रियव्रत उवाच । नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः । शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥ 1॥ वरदायै पुत्रदायै धनदायै नमो नमः । सुखदायै मोक्षदायै च षष्ठीदेव्यै नमो नमः ॥ 2॥ सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः । ## वर् ## शक्तिषष्ठीस्वरूपायै मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ 3॥ परायै पारदायै च षष्ठीदेव्यै नमो नमः । सारायै सारदायै च परायै सर्वकर्मणाम् ॥ 4॥ बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः । कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥ 5॥ प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः । पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ॥ 6॥ देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः । शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ॥ 7॥ हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः । धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥ 8॥ धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः । भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ॥ 9॥ कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः । ॥ फलशृति ॥ इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ॥ 10॥ यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः । षष्ठीस्तोत्रमिदं ब्रह्मन्यः शृणोति च वत्सरम्॥ 11| अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् । वर्षमेकं च या भक्त्या संयत्तेदं शृणोति च ॥ 12॥ सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते । वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ॥ 13॥ सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः । काकवन्ध्या च या नारी मृतापत्या च या भवेत् ॥ 14॥ वर्षं शृत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः । रोगयुक्ते च बाले च पिता माता शृणोति चेत् ॥ 15॥ मासं च मुच्यते बालः षष्ठीदेवी प्रसादतः । ॥ इति श्रीब्रह्मवैवर्ते महापुराणे इतिखण्डे नारदनारायणसंवादे षष्ठ्युपाख्याने श्रीषष्ठीदेविस्तोत्रं सम्पूर्णम् ॥ देवीभागवतपुराणे नवमस्कन्धे अध्याय 46 (58-) ## ब्रह्मवइअर्तपुराण, प्रकृतिखण्ड, अध्याय 43, shloka 57-71 Encoded and proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}