% Text title : ShoDashIkavacham % File name : ShoDashIkavacham.itx % Category : devii, kavacha, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan, PSA Easwaran % Source : Rudrayamala Tantra % Latest update : March 6, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri ShoDashi Kavacham ..}## \itxtitle{.. shrIShoDashIkavacham ..}##\endtitles ## OM श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । श्रीदेव्युवाच \- भगवन्देवदेवेश भक्तानुग्रहकारक । श्रीमहाषोडशीदेव्याः कवचं वद मे प्रभो ॥ 1॥ श्रीभैरव उवाच अधुना देवि वक्ष्यामि महाश्रीषोडशीमयम् । परमार्थाभिधं वर्म श्रीविद्यासारमुत्तमम् ॥ 2॥ अस्य श्रीमहाषोडशीकवचस्य शिवऋषिः, पङ्क्तिछन्दः, श्रीमहाषोडशीदेवता । कएईल ह्रीं बीजं, हसकहल ह्रीं शक्तिः, सकल ह्रीं कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तिताः । अथ ध्यानम् \- सूर्यकोटिसहस्राभां सर्वाभरणभूषिताम् । पञ्चवक्त्रां चतुर्बाहुं शिवशक्त्यात्मकां भजे ॥ 3॥ शिरोऽव्यान्मे रमाबीजं वाग्बीजं लोचनेऽवतात् । पराबीजं श्रुती पायात् कामबीजं च नासिकाम् ॥ 4॥ कामराजस्तथोष्ठौ मे शक्तिः पायान्मुखं मम । वासव्यारदनान्पातु तारं जिह्वां ममावतु ॥ 5॥ शक्तिः कण्ठं तथा पातु रमा स्कन्धौ ममावतु । त्र्यक्षं भ्रुवौ सदा पतु धृतिः पतु करौ मम ॥ 6॥ पराबीजं पातु वक्षो लक्ष्मी कुक्षिं ममावतु । शिवकूटोऽवतात्पृष्ठं ब्रह्मकूटं तु पार्श्वयोः ॥ 7॥ शक्तिकूटोऽवतान्नाभिं कान्तिकूटो गुदं तथा । वायुकूटोऽवताद्धस्तौ शक्तिकूटस्तु जानुतः ॥ 8॥ तारं जङ्घे सदा पातु पादौ शक्तिर्ममावतु । परा प्रभातकालेऽव्यात् वाङ्मध्याह्नेऽवताच्च माम् ॥ 9॥ सा सायं पातु सर्वत्र मोहाऽव्यान्मां निशीथके । पूर्वादिदिक्षु तारोऽव्यात् वह्निवायोः परावतु ॥ 10॥ जलदुर्भिक्षदारिद्र्यात् शक्तिः पातु ममानिशम् । दारापुत्रधनाढ्येभ्यो गजाश्वगृहमण्डलात् ॥ 11॥ पातु मे कमलाबीजं कामः श्रीयोगिनीगणात् । वाग्भवं सर्वदा पातु श्रीविद्या सर्वतोऽवतु ॥ 12॥ इतीदं कवचं दिव्यं महाश्रीषोडशीमयम् । मूलमन्त्रमयं गोप्यं सर्वाशापरिपूरकम् ॥ 13॥ सर्वश्रेयस्करं नित्यं स्तुतं सिद्धिप्रदं कलौ । यः पठेत्साधको नित्यं धत्ते मौनव्रतं शिवे ॥ 14॥ स एव शोडशीपुत्रः कामेश्वरसमप्रभुः । श्यामात्मको महाकालरूपो वैरिविमर्दनः ॥ 15॥ बहुपुत्रो रमानाथो मान्त्रिकोत्तमशेखरः । इत्येतत्कथितं वर्म महाश्रीशोडशीमयम् ॥ 16॥ विनानेन न सिद्धिः स्यान्ममापि परमेश्वरि । गोप्यं गुह्यतमं वर्म मूलमन्त्रमयं परम् ॥ 17॥ परमार्थाभिधं वस्तु गोपयेत्स सदाशिवः ॥ इति श्रीरुद्रयमले तन्त्रे महाषोडशी कवचं सम्पूर्णम् । श्रीरस्तु ॥ ## Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}