% Text title : akulviiratantra % File name : akulviiratantra.itx % Category : tantra, devii, devI % Location : doc\_devii % Transliterated by : Michael Magee 1997 - http://www.shivashakti.com/ % Proofread by : Mike Magee % Latest update : January 5,2005 % Send corrections to : Mike Magee % Description-comments : akulviiratantra % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. akulavIra tantram ..}## \itxtitle{.. akulavIra tantram ..}##\endtitles ## श्रीमच्छन्दपादकेभ्यो नमः । श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् . सर्वमाधारगम्भीरमचलं व्यपकं परम् . अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् . गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः .. 1.. अनग्रहाय लोकानां सिद्धनाथेन भाषितम् . गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् .. 2.. संसारार्णवमग्नातां भूतानां महदाश्रयम् . यथा नदीनदाः सर्वे सागरे समुपागताः .. 3.. तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः . सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः .. 4.. सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः . अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः .. 5.. शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः ##(?)## . न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् .. 6.. संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा . बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनः .. 7.. मीमांस पञ्चस्त्रोताश्च वामसिद्धान्तदक्षिणाः . इतिहासपुराणञ्च भूततत्त्वन्तु गारुडम् .. 8.. एभिः शैवागमैः सर्वैः परोक्षञ्च क्रियान्विताइः . सविकल्पसिद्धिर्सञ्चारन्तत् सर्वं पापबन्धवित् .. 9.. विकल्पबहुलाः सर्वैर्मिथ्यावादा निरर्थकाः . न ते मुञ्चन्ति संसारे अकुलवीरविवर्जिताः .. 10.. सर्वज्ञं सर्वमासृत्य सर्वतो हितलक्षणम् . सर्वेषां सिद्धिस्तत्रस्था सर्वसिद्धिञ्च तत्र वै .. 11.. यत्नासौ अकुलवीरो दृश्यते सर्वतोमुखम् . तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् .. 12.. शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम् . सर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः .. 13.. भावाभावविनिर्मुक्त उदयास्तमनवर्जितः . स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् .. 14.. अकुलवीरमिति ख्यातं सर्वाधारपापरम् . नाधारलक्षभेदन्तु न नादगोचरे पठेत् .. 15.. हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके . न इडा पिङ्गला शान्ता न चास्तीति गमागमे .. 16.. न नाभिचक्रकण्ठे च न शिरे नैव मस्तके . तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे .. 17.. न पूरककुम्भके तत्र रेचके ##[##च##]## तथा पुनः . न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके .. 18.. प्रवेशनिर्गमे नैव नावाहनविसर्जनम् . न करणैर्नासनं मुद्रैर्नमासे भिन्नतालुके .. 19.. न निरोधो न चोद्धारो नातीतां चालनं न हि . न प्रेर्यप्रेरकञ्चैव न स्थानन्नैव चश्रयम् .. 20.. न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् . एतत् पक्षविर्निर्मुक्तं हेतुदृष्टान्तवर्जितम् .. 21.. न दूरे न च वै निकटे न भरितो न च रिक्तकः . न उन्नोन सोऽधिक एभिः पक्षैर्विवर्जितम् .. 22.. यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै . यत्र लक्षं न विद्येत अकुलवीर स उच्च्यते .. 23.. यस्यैवं संशितं ka~shchit समरस संशितः . स ब्रह्मा सो हरिश्चैशः स रुद्रो स च ईश्वरः .. 24.. स शिवः परमदेवः स सोमार्काग्निकस्तथा . स च साङ्ख्यः पुराणाश्च अर्हन्तबुद्ध एव च .. 25.. स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः . स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वत्र देवता .. 26.. यादृशेन तु भावेन पुरुषो भावयेत् सदा . तादृशां फलमाव्प्नोति नात्र कार्यविचारणात् .. 27.. अस्यैव हि हि नामानि पृथग्भूतानि योगिभिः . अनाम तस्य गियन्ते भ्रान्तिज्ञानविमोहितैः .. 28.. धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः . तेन मुञ्चन्ति संसारं नरकं योनिसङ्कुलम् .. 29.. अकुलवीरं महद्भूतं यदा पश्यन्ति सर्वगम् . स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् .. 30.. निस्तरङ्गं निराभासं पदभेदविवर्जितम् . सर्वावयवनिर्मुक्तं निर्लयं निर्वकारजम् .. 31.. अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् . सर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् .. 32.. कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् . मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् .. 33.. समत्वं एकभूतञ्च ऊहापोहविवर्जितम् . अकुलवीरं महद्भूतं अस्तिनास्तिविवर्जितम् .. 34.. न मनो न च वै बुद्धिर्न चिन्ताचेतनादिकम् . न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः .. 35.. न भूते गृह्यते सो हि न सुखं दुःखमेव च . न रसो हि न सुखं दुःखमेव च .. 36.. न रसो विरसश्चैव न कृतो न च जायते . न च्छाय न च तापस्तु न शीतो न च उष्णवान् .. 37.. न दृश्यते मन स्तत्र उदयास्तमनवर्जितम् . न सीमा दृश्यते तत्र न च तिर्थ्यं न चहिवहि .. 38.. अद्वैतमचलं शान्तं सङ्गदोषविवर्जितम् . निराकुलं निर्विकल्पञ्च निबद्धञ्च मलक्षणम् .. 39.. अनाथं सर्वनाथञ्च उन्मनां मदवर्जितम् . अनिगृढमसन्धिञ्च स्थावरं जङ्गमेव च .. 40.. ज्वलज्वलनभूम्या च आपोञ्चैव तथैव च . सर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् .. 41.. यस्यैषा sam.sthitA मुक्तिः स मुक्तो भवबन्धनात् . न तस्य मातापिता व बान्धवं न च देवता .. 42.. न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् . त्यक्त्वा vikalpasa.ghAtaM अकुलवीरलयं गताः .. 43.. न जपो नार्चनं स्नानं न होमं नैव साधनम् . अग्निप्रवेशनं नास्ति हेतन्तभृगु नोदनम् .. 44.. नियमोऽपि न तस्यास्ति नोपवासो विधीयते . पितृकार्यं न करोताति तीर्थयात्राव्रतानि च .. 45.. धर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया . स्वयं त्यज सर्वकार्याणि लोकाचाराणि यानि च .. 46.. समयाचारविचारञ्च कृतका बन्धकानि तु . सङ्कल्पञ्च निकल्पञ्च ये चान्ये किल धर्मिणः .. 47.. भवे योगी निराचारो पशुचारविवर्जितः . सिद्धिश्चविविधाकार पाताले च रसायनम् .. 48.. प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन . सर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः .. 49.. एतेषु मोचना नास्ति अकुलवीरविवर्जिताः . यथा मृताः न जानन्ति स्वादं कटुमधुरस्य तु .. 50.. तथा अकुलवीरन्तु न जानन्ति स्वभावगम् . यथा मदिरा महान्तस्य कथितं नेवशकृते .. 51.. रस्यपरमानन्दमतिगुह्यं सुगोपितम् . लोकानां च हितार्थाय सिद्धनाथेन भाषितम् .. 52.. निर्विकल्पं पदं शान्तं यत्र लीनं परापरम् . मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्जितम् .. 53.. तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता . किन्तेन बहुनोक्तेन सर्वबन्धविवर्जितम् .. 54.. अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः . लभ्द्वा तु मोक्षसद्भावं अकुलवीरं महापहम् ..55.. कौलमार्गे द्वयो सन्ति कृतका सहजा तथा . कुण्डलि कृतका ज्ञेया सहजा समरस स्थिता .. 56.. प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते . ततः स पातयेद् भूमै मुद्रामन्त्रैर्नियोगितैः .. 57.. आहुते पतने चान्ये कर्णजापेन धूपकैः . एतत् साध्यमिदं तत्त्वं एतद् ध्यानञ्च धारणा .. 58.. अनेकैः कर्मसङ्घातैः नानामार्गविभावनैः . विकल्पकललोल्लोया उद्भ्रान्ता भ्रान्तचेतसः .. 59.. हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः . हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः .. 60.. तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः . दग्धबीजेषु सम्भूतिर्यथा नैव प्रजायते .. 61.. मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते . अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः .. 62.. न बध्यते यथा विमले रसं विप्रलयं गतम् . तद्वदकुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः .. 63.. तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति . अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता .. 64.. अकुले वीरे च सम्प्राप्ते सर्वमेतद्विनिश्यति . दधिमधे यथा सर्पिः काष्ठे चाग्नि स्थितो यथा .. 65.. पुष्पे गन्धस्तिले तैलं वृक्षे चाया समाश्रिता . मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता .. 66.. पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च . रक्तार्थाकुलवीरे च तत्सर्वं विनियोजितम् .. 67.. bhAvA.abhAvAdisam.yuktaiH प्रत्ययैर्द्दृष्टिगोचरैः . अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः .. 68.. पाशजालनिबद्धाश्च महामायविमोहिताः . न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः .. 69.. सर्वव्यापिभावस्थं स्थानवर्णविवर्जितम् . सर्वभूतस्थितं ह्येकमध्ययं धेयवर्जितम् .. 70.. स च सर्वगतो भावः स्थिरे पूर्णो निरन्तरे . तत्र मनो विलीनन्तु अचलं भवतन्मयम् .. 71.. मनोवृद्धिस्तथा चिन्त्यं क्षिप्ता तन्मयतां गता . यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये .. 72.. तदा तन्मयतां याति निर्मलं निश्चलं पदम् . अकुलवीरं महद्भुतमेकवीरं च सर्वगम् .. 73.. दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् . केचिद् वदन्तीदं धर्ममिदं शास्त्रमिदं तपः .. 74.. अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् . इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् .. 75.. ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा . तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः .. 76.. अनागतन्तु गतञ्चैव न हच्छेन्न च तिष्ठति . न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् .. 77.. न चाहं प्रचितैर्दोषैः लिप्तते न कदाचन . नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः .. 78.. न मुक्ति वै न च न मुक्तमे मोक्षस्य च स्पृहा . गच्छंस्तिष्ठन् स्थपन् जाग्रद्भूञ्जानओ मैथुनेऽपि वा .. 79.. भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा . चिकित्सा नैव कुर्वीत इन्द्रियार्थैः कदाचन .. 80.. आचरेत् सर्ववर्णैस्तु न तु भक्ष्यं विचारयेत् . एवं स चरते योगी यथारण्ये हुताशनः .. 81.. पिण्डबधाञ्च नानास्ति अवस्था मुर्खवासनाम् . सोमशून्यस्तथा वह्निप्राणायमवर्जितम् .. 82.. अप्रमेयनिराभासं धारणाध्यानवर्जितम् . येन जन्मसहस्राणि भक्त्या सम्पूजितो गुरुः .. 83.. ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम् . योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला .. 84.. अकुलवीरं महद्भूतं गम्भीरं गहनामयम् . पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्जितम् .. 85.. पदव्यञ्जननिर्मुक्तं विमलं सततोदितम्. तल्लिने तन्मयात्मानं विन्दते श्वाश्वतं पदम् .. 86.. चितातीतं भवेत् सो हि योगसंयोगवर्जितम् . निर्वाणं वासनाहीनं तृप्तात्म च निरामयः .. 87.. तेन लब्धा न सन्देहोऽमला मलच्छेदनाः . तस्य प्रवर्त्तते क्षिप्तं तस्यैव सर्वसर्वगम् .. 88.. वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च . तानि सर्वाणि मोहानि कायक्लेशैर्निरर्थकम् .. 89.. vidyAha~nKAragrastAstu गर्विताः कुगतिं गताः . अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः .. 90.. अकुलवीरं न विन्दन्ति कृतकैर्मोहितामनः . गर्वितानं कुतो ज्ञानं ग्रन्थकोटिशतैरपि .. 91.. कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च . खरवद्भवति तद्भारं सर्वं तस्य निरर्थकम् . अकुलवीरञ्च देहस्थं यदा पश्यति सर्वगम् .. 92.. धर्माधर्मफलं नास्ति नोदकं तीर्थसेवना . न क्रिया सत्यश्चैवं वा कर्मकाण्डे न भावना .. 93.. न तस्य कर्मकर्माणि लोकाचाराणि यानि च . चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः .. 94.. अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् . कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः .. 95.. sam.kalpavikalpa~ncha कलाकर्माणि यानि च . सिद्धयो विविधा लोके पातालं च रसायनम् .. 96.. प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन . सर्वे ते पाशबद्धाश्च अधोमार्गप्रदायकाः .. 97.. न चैतैर्मुक्तिः sam.sAre अकुलं बीरवर्जिताः . यथा मदिरमानन्दं कथितं नैव जायते .. 98.. तद्वदकुलवीराख्यं svasam.vedyaniropaNam . न जानन्ति नरा मूढाः सारात् सारतरं परम् .. 99.. तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति . चितातीते यदा योगी स योगी योगचिन्तकः .. 100.. विरक्ता वासना यस्य तृप्तात्म च निरामयः . तावद् भ्रमन्ति मोहात्मा नानाभावानुबन्धनैः .. 101.. यावत् सममेकत्वं परमानन्दं न विन्दति . मुर्खाणां च यथाशास्त्रं कुमारीसुरतिं यथा .. 102.. अकुलवीरं विन्दन्ति कथ्यमानैः कुमारिकाः . दिशवेशाविनिर्मुल्तं स्थानवर्णविवर्जितम् .. 103.. निराकुलं निर्विकल्पं निर्गुणञ्च सुनिर्मलम् . अनाथं सर्वनाथञ्च प्रमादोन्मादवर्जितम् .. 104.. घननिविडनिसन्धिस्थावरे जङ्गमेषु च . जले ज्वलने तथा पवने भूम्याकाशे तथैव च .. 105.. सर्वत्र समरसं भरितमकुलवीरन्तु केवलम् . न ज्ञातं येन देहस्थं स मुक्तः सर्वबन्धनात् .. 106.. न तस्य क्रियाबन्धेन न वेद्यं न च वेदना . न यज्ञो नोपवासश्च न चर्या न क्रियोदयः .. 107.. न वर्णो वर्णभेदश्च अकुलवीरं यदागतम् . न जापो नार्चानग्नीनां न होमो नैव साधनम् .. 108.. नाग्निप्रवेशनन्तस्य मन्त्रपूजाचरणोदकम् . नियमाश्च न तस्यास्ति क्षेत्रपीठे च सेवनैः .. 109.. न क्रिया नार्चनाकाद्यैर्न तीर्थानि व्रतानि च . निरालम्बपदं शान्तं तथातीतं निरञ्जनम् .. 110.. सर्वज्ञपरिपूर्णञ्च स्वभावेन विलक्ष्यते . कार्यकारणनिर्मुक्तमचिन्तितञ्च अनामयम् .. 111.. मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् . स्वदेहे संस्थितं शान्तमकुलवीरं तदुच्यते .. 112.. समस्तमेकदाभूतं द्वैताभावविवर्जितम् . अकुलवीरं महद्भूतमस्तिनास्तिविवर्जितम् .. 113.. मनोबुद्धिचित्तस्तचित्ता नैव स्वचेतना . न कालकलना चैव न शक्तिश्च न चेन्द्रियः .. 114.. न भूते गृह्यते सो हि न दुःखं सुखमेव च . न रसोऽधिरसश्चैव कृतकं नैव कारकम् .. 115.. न च्छाया नातपो वह्निर्न च शीतोष्णववेदना . न दिनं रात्रिमित्युक्तमुदयास्तमनवर्जितम् .. 116.. न मनो दृश्यते तत्र नोर्द्ध्वमध्यं च ज्ञायते . अक्षोभ्यमचलं शान्तमीदृशं तत्त्वनिर्णयम् .. 117.. यादृशेन तु भावेन पुरुषो भावयेत् सदा . तादृशं फलमाप्नोति नात्र कार्यविचारणात् .. 118.. एवञ्च कुलसद्भावमवाच्यं परमामृतम् . अगम्यं गम्यते कस्माद् भ्रान्तिज्ञानविहोहिताः .. 119.. न दूरे न निकटे चैव प्रत्यक्षं न परोक्षता . न भरितो न रिक्तो वा निपुणो नापि चाधिकः .. 120.. एतत्पक्षविनिर्मुक्तो हेतुदृष्टान्तवर्जितः . कृतकैर्मोहिता मूढाः कर्मकाण्डरतास्तु ये .. 121.. न तेषां मुक्तिः संसारे नरके योनिसङ्कुले . अकुलवीरं महद्भूतं यदा पश्यति सर्वगम् .. 122.. सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् . निस्तरङ्गं निराभासं पदच्छेदविवर्जितम् .. 123. सर्वावयवनिर्मुक्तं निर्विकारञ्च निर्मलम् . अदृश्यं निर्गुणं नित्यं निर्णिरोधञ्च निश्चलम् .. 124.. न ध्यानं धारणा नैव न स्थानं वर्णमेव च . न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् .. 125.. न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च . ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत् .. 126.. एतैः सर्वैर्विनिर्मुक्तं हेतुदृष्टान्तवर्जितम् . सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् .. 127.. समरसानन्द्ररूपेण एकाकारं चराचरे . ये च ज्ञातं स्वदेहस्थमकुलवीरं महद्भूतम् .. 128.. यस्या वशं स्थितः कश्चित् समरसं रससंस्थितम् . स ब्रह्मा स हरिश्चैव स रुद्रञ्चैवेश्वरस्तथा .. 129.. स शिवः शाश्वतो देवः स च सोमार्कशङ्करः . स विशाख्यो मयुराक्षो अर्हन्तो बुधमेव च .. 130.. स्वयं देवि स्वयं देवः स्वयं शिष्यः स्वयं गुरुः . स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वेश्वरो गुरुः .. 131.. सर्वज्ञः सर्वमासृत्य सर्वतो हितलक्षणः . सर्वयोगिनी तत्रस्था सर्वे सिद्धाश्च तत्र वै .. 132.. सर्वं sarvA^rthakaM चैव सर्वज्ञानश्च तत्र वै . यथासौ महार्थञ्च अकुलवीरमिति स्मृतम् .. 133.. शब्दः स्पर्शो रसो रूपं गन्धो वद्याणिपम च . सर्वे भीराश्च तत्रैव ये प्रलीनाः प्रलयं गताः .. 134.. नाधारे ध्येयलक्ष्ये च न नादगोचरे परे . न हृदि नाभिकण्ठे वा वक्त्रे घण्टिकरन्ध्रयोः .. 135.. न इडा पिङ्गला चैव सुष्मण च गमागमैः . न नाभिचक्रे कण्ठे च न शिरे बिन्दुके तथा .. 136.. चक्षुकर्णोन्मीलनं नैवं नासिकाग्रनिरीक्षणे . न पूरके कुम्भके चैव रेचके च तथा पुनः .. 137.. न बिन्दुभेदग्रन्थौ च ललाटे न च चन्द्रमाः . प्रवेशे निर्गमे चैव शिखा ऊर्द्ध्वे न बिन्दुके .. 138.. न करैर्न सरैर्मुद्रैः नाकाशो वायुमण्डले . न चापे चन्द्रसूर्ये च भावाभावे समागमे .. 139.. अनौपम्यं निरालम्बं पक्षापक्षविवर्जितम् . अज्ञानमलग्रस्तात्मा महामायविमोहिताः .. 140.. शास्त्रार्थेन विमुढात्मा मोहिता विदुषो जनाः . न विदन्ति पदं शान्तं कैवल्यं निश्क्रियं गुरुम् .. 141.. सङ्ख्यादयश्च ये केचित् न्यायवैशेषिकास्तथा . बौद्धारहन्ताश्च ये केचित् सोमसिद्धान्तदक्षिणाः .. 142.. मीमांसा पञ्चरात्रञ्च वामदक्षिणकौलिकाः . इतिहासपुराणानि भूततत्त्वञ्च गारुडम् .. 143.. एते चैव समाः सर्वे केचित् वाऽपि क्रियान्विताः . विकल्पसिद्धिदाः सर्वे तद्विदुर्न च पण्डिताः .. 144.. विकल्पबहलाः सर्वे मिथ्यावादनिरर्थकाः . न ते मुच्यन्ति संसारे अकुलवीरविवर्जिताः .. 145.. यानि कानि च स्थानानि गिरिर्नगरसागरम् . सर्वत्र संस्थितं नित्यं स्थावरे जङ्गमेषु च .. 146.. पञ्चभूतात्मकं सर्वे यत् किञ्चित् सचराचरम् . शिवाद्यदेवपर्यन्तं सर्वं तत्रैव संस्थितम् .. 147.. ईदृशं योगिनं दृष्ट्वा उपसर्पन्ति ये नराः . गन्दैः पुष्पैश्च धूपैश्च खानपानादिभक्षणैः .. 148.. तर्पयन्ति च ये भक्तास्त्रिविधैश्चैवान्तरात्मना . तेऽपि बन्दैः प्रमुच्यन्ति मुक्तिमार्गी न काड्क्षिणः .. 149.. ब्रहेन्द्रविष्णुरुद्रञ्च अरहन्ता बुद्धमेव च . विषाख्यो मयूराक्ष ये च ऋषयस्तपोधनाः .. 150.. देवादिभो नरेन्द्राश्च ये चान्ये मोक्षकाङ्क्षिणः . ते सर्वे मोक्षमिच्छन्ति अकुलवीरन्तु मोक्षदम् .. 151.. अथान्यं सम्प्रवक्ष्यामि भिन्नावस्थां स्वभागः . पूर्वं यदुक्ता सर्वे अन्वयमार्गे त्वकौलिके .. 152.. ## * * * * * * * * * *## ## * * * * * * * ## नात्र संशयः .. 153.. न जरास्तेषां न मृत्युश्च न शोको दुःखमेव च . सर्वव्याधिहरश्चैव न पुनर्भवसम्भवः .. 154.. अकुलवीरं स्थितं दिव्यं सिद्धनाथप्रसादतः . सर्वतः सर्वदा शुद्धः सर्वतः सर्वदा प्रभुः .. 155.. इति मच्छेन्द्रपादावतारिते कामरूपिस्थाने योगिनीप्रसादाल्लब्धं अकुलवीरं समाप्तम् . ## Encoded by Mike Magee ac70@cityscape.co.uk \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}