श्रीअम्बिकाष्टोत्तरशतनामावली

श्रीअम्बिकाष्टोत्तरशतनामावली

ॐ अस्यश्री अम्बिकामहामन्त्रस्य मार्कण्डेय ऋषिः उष्णिक् छन्दः अम्बिका दुर्गा देवता ॥ [ श्रां - श्रीं इत्यादिना न्यासमाचरेत् ] ध्यानम् या सा पद्मासनस्था विपुलकटतटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ मन्त्रः - ॐ ह्रीं श्रीं अम्बिकायै नमः ॐ ॥ ॥अथ श्री अम्बिकायाः नामावलिः ॥ ॐ अम्बिकायै नमः । ॐ सिद्धेश्वर्यै नमः । ॐ चतुराश्रमवाण्यै नमः । ॐ ब्राह्मण्यै नमः । ॐ क्षत्रियायै नमः । ॐ वैश्यायै नमः । ॐ शूद्रायै नमः । ॐ वेदमार्गरतायै नमः । ॐ वज्रायै नमः । ॐ वेदविश्वविभागिन्यै नमः । १० ॐ अस्त्रशस्त्रमयायै नमः । ॐ वीर्यवत्यै नमः । ॐ वरशस्त्रधारिण्यै नमः । ॐ सुमेधसे नमः । ॐ भद्रकाल्यै नमः । ॐ अपराजितायै नमः । ॐ गायत्र्यै नमः । ॐ संकृत्यै नमः । ॐ सन्ध्यायै नमः । ॐ सावित्र्यै नमः । २० ॐ त्रिपदाश्रयायै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ त्रिपद्यै नमः । ॐ धात्र्यै नमः । ॐ सुपथायै नमः । ॐ सामगायन्यै नमः । ॐ पाञ्चाल्यै नमः । ॐ कालिकायै नमः । ॐ बालायै नमः । ॐ बालक्रीडायै नमः । ३० ॐ सनातन्यै नमः । ॐ गर्भाधारायै नमः । ॐ आधारशून्यायै नमः । ॐ जलाशयनिवासिन्यै नमः । ॐ सुरारिघातिन्यै नमः । ॐ कृत्यायै नमः । ॐ पूतनायै नमः । ॐ चरितोत्तमायै नमः । ॐ लज्जारसवत्यै नमः । ॐ नन्दायै नमः । ४० ॐ भवायै नमः । ॐ पापनाशिन्यै नमः । ॐ पीतम्बरधरायै नमः । ॐ गीतसङ्गीतायै नमः । ॐ गानगोचरायै नमः । ॐ सप्तस्वरमयायै नमः । ॐ षद्जमध्यमधैवतायै नमः । ॐ मुख्यग्रामसंस्थितायै नमः । ॐ स्वस्थायै नमः । ॐ स्वस्थानवासिन्यै नमः । ५० ॐ आनन्दनादिन्यै नमः । ॐ प्रोतायै नमः । ॐ प्रेतालयनिवासिन्यै नमः । ॐ गीतनृत्यप्रियायै नमः । ॐ कामिन्यै नमः । ॐ तुष्टिदायिन्यै नमः । ॐ पुष्टिदायै नमः । ॐ निष्ठायै नमः । ॐ सत्यप्रियायै नमः । ॐ प्रज्ञायै नमः । ६० ॐ लोकेशायै नमः । ॐ संशोभनायै नमः । ॐ संविषयायै नमः । ॐ ज्वालिन्यै नमः । ॐ ज्वालायै नमः । ॐ विमूर्त्यै नमः । ॐ विषनाशिन्यै नमः । ॐ विषनागदम्न्यै नमः । ॐ कुरुकुल्लायै नमः । ॐ अमृतोद्भवायै नमः । ७० ॐ भूतभीतिहरायै नमः । ॐ रक्षायै नमः । ॐ राक्षस्यै नमः । ॐ रात्र्यै नमः । ॐ दीर्घनिद्रायै नमः । ॐ दिवागतायै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्रकान्त्यै नमः । ॐ सूर्यकान्त्यै नमः । ॐ निशाचरायै नमः । ८० ॐ डाकिन्यै नमः । ॐ शाकिन्यै नमः । ॐ हाकिन्यै नमः । ॐ चक्रवासिन्यै नमः । ॐ सीतायै नमः । ॐ सीताप्रियायै नमः । ॐ शान्तायै नमः । ॐ सकलायै नमः । ॐ वनदेवतायै नमः । ॐ गुरुरूपधारिण्यै नमः । ९० ॐ गोष्ठ्यै नमः । ॐ मृत्युमारणायै नमः । ॐ शारदायै नमः । ॐ महामायायै नमः । ॐ विनिद्रायै नमः । ॐ चन्द्रधरायै नमः । ॐ मृत्युविनाशिन्यै नमः । ॐ चन्द्रमण्डलसङ्काशायै नमः । ॐ चन्द्रमण्डलवर्तिन्यै नमः । ॐ अणिमाद्यै नमः । १०० ॐ गुणोपेतायै नमः । ॐ कामरूपिण्यै नमः । ॐ कान्त्यै नमः । ॐ श्रद्धायै नमः । ॐ पद्मपत्रायताक्ष्यै नमः । ॐ पद्महस्तायै नमः । ॐ पद्मासनस्थायै नमः । ॐ श्रीमहालक्ष्म्यै नमः । १०८ ॥ॐ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : ambikAShTottarashatanAmAvalI
% File name             : ambikAShTottarashatanAmAvalI.itx
% itxtitle              : ambikAShTottarashatanAmAvalI
% engtitle              : ambikAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : February 17, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org