% Text title : Shri Bala Mantrakavacha Stotram or Bala Tripurasundari Kavacham % File name : bAlAmantrakavachastotram.itx % Category : devii, dashamahAvidyA, devI, kavacha, mantra % Location : doc\_devii % Proofread by : PSA Easwaran % Description/comments : बालासपर्या सपर्याक्रम-नामावली-स्तोत्रादिसण्ग्रहः % Latest update : July 7, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bala Mantrakavacha Stotram ..}## \itxtitle{.. shrIbAlAmantrakavachastotram ..}##\endtitles ## OM asya श्रीबालात्रिपुरसुन्दरीकवचमहामन्त्रस्य श्रीदुर्वासा ऋषिः, अनुष्टुप् छन्दः, श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, क्लीं शक्तिः, सौः कीलकं, धर्मार्थ\-काम\-मोक्षप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । OM ऐं अङ्गुष्ठाभ्यां नमः । OM क्लीं तर्जनीभ्यां नमः । OM सौः मध्यमाभ्यां नमः । OM ऐं अनामिकाभ्यां नमः । OM क्लीं कनिष्ठिकाभ्यां नमः । OM सौः करतलकरपृष्ठाभ्यां नमः ॥ अथाङ्गन्यासः । OM ऐं हृदयाय नमः । OM क्लीं शिरसे स्वाहा । OM सौः शिखायै वषट् । OM ऐं कवचाय हुम् । OM क्लीं नेत्रत्रयाय वौषट् । OM सौः अस्त्राय फट् ॥ अथ ध्यानम् । अरुणकिरणजालै रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकह्लारसंस्था निवसतु हृदि बाला नित्यकल्याणरूपा ॥ OM ऐं, क्लीं, सौः, ऐं, क्लीं, सौः स्वाहा । OM आधारे तरुणार्कबिम्बरुचिरं हेमप्रभाभास्वरं बीजं मान्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थिताम् । रन्ध्रे ब्रह्मपदं च शाक्तमपरं हेमप्रभाभास्वरं ये ध्यायन्ति पदद्वयं तव शिवे ते यान्ति शैवं पदम् ॥ (एवं ध्यात्वा जपेद्वर्म सर्वकर्मसमृद्धये |) ऐङ्कारी मे शिरः पातु क्लीं कारी हृदयं मम । सौः पातु पादयुग्मं मे सर्वाङ्गं सकलाऽवतु ॥ 1॥ वाग्देवी मे शिरः पातु भालं पातु कुमारिका । भ्रूयुग्मं शाङ्करी पातु श्रुतियुग्मं गिरीश्वरी ॥ 2॥ नेत्रे त्रिनेत्रवरदा नासिकां मे महेश्वरी । ओष्ठौ मे सुभगा पातु चुबुकं नववार्षिका ॥ 3॥ कपोले कमनीयाऽव्यात्कण्ठे कामार्चिताऽवतु । बाहू पातु वराभीतिधारिणी संप्रदायिनी ॥ 4॥ वक्षस्त्रिकं च पद्माक्षी कुचौ काञ्चीनिवासिनी । उदरं सुन्दरी पातु नाभिं नागेन्द्रवन्दिता ॥ 5॥ पार्श्वे पाशवहा पातु पृष्ठं पापविनाशिनी । कटीं कर्पूरहृद्देशी (विद्येशी) जघनं ललिताम्बिका ॥ 6॥ मेढ्रं महेशरमणी पातु मां भाललोचना । जानुनी जयदा पातु गुह्यं विद्याप्रदायिनी ॥ 7॥ पादौ निशार्चिता पातु प्रपदं त्रिपुरेश्वरी । सर्वाङ्गं सर्वदा पातु बाला त्रिपुरसुन्दरी ॥ 8॥ वित्तं वित्तेश्वरी पातु पशून्पशुपतिप्रिया । पुत्रान् पुत्रप्रदा पातु दानधर्मप्रदायिनी ॥ 9॥ क्षेत्रं क्षेत्रेशवनिता गेहं गम्भीरनादिनी । पातु धर्ममयी सर्वं शर्वसर्वेश्वरी रमा ॥ 10॥ इत्येतत्कवचं पुण्यं सर्वपापप्रणाशनम् । सर्वसौभाग्यजनकं सर्वरोगनिबर्हणम् ॥ 11॥ फलश्रुतिः \- विषज्वरहरं भूतवेतालादिनिबर्हणम् । अपस्मारगदाशूलनेत्ररोगादिनाशनम् ॥ 12॥ पठ्यमानं तु सततं बहुदुःखापहं नृणाम् । जपेत्कुमारीकवचं त्रिकालेषु त्रिमासकम् ॥ 13॥ मुच्यते सकलाद्रोगात् कञ्चुकादिव पन्नगः । पठेद्यः प्रयतो वर्षं कुमारी तस्य सिद्धिदा ॥ 14॥ गङ्गातरङ्गविलसच्छीकराक्तमुखाम्बुजा । निष्कलङ्का प्रसन्नास्या सुधासिन्धुसमुज्ज्वला ॥ 15॥ अनेकमन्त्रराजोऽयमशेषं यो जपेन्नरः । तस्य संरक्षणं मन्त्रं वर्षमात्रस्य संशयः ॥ 16॥ प्रातःकाले तु सलिलं ब्राह्मणः प्रयतः शुचिः । मन्त्रं जपन् त्रिरावृत्त्या वर्मसिद्धो भवेन्नरः ॥ 17॥ अस्य मन्त्रप्रभावेन व्याख्याता स भवेद्ध्रुवम् । यद्दुस्साध्यतमं कार्यं तत्तु साध्यं भवेज्जपात् ॥ 18॥ तत्तस्तोत्रेण लभते नात्र कार्या विचारणा । करस्थं काञ्चनं कृत्वा कवचं स महान्भावेत् ॥ 19॥ बहुनाऽत्र किमुक्तेन सर्वकार्येषु सर्वदा । यद्यदर्थे प्रयत्नः स्यात्तत्तदर्थमिदं जपेत् ॥ 20॥ इति श्रीबालामन्त्रकवचस्तोत्रं सम्पूर्णम् । बालात्रिपुरसुन्दरीकवचम् cha । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}