% Text title : bIjaShoDashArNamakarandastotram % File name : bIjaShoDashArNamakarandastotram.itx % Category : devii, devI, stavarAja % Location : doc\_devii % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description-comments : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425 % Source : viShNuyAmala, rudrayAmala % Latest update : July 3, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bIjaShoDashArNamakarandastotram ..}## \itxtitle{.. बीजषोडशार्णमकरन्दस्तोत्रम् अथवा श्रीमकरन्दस्तवराजः ..}##\endtitles ## श्रीगणेशाय नमः ॥ विनियोगः \- OM अस्य श्रीमकरन्द\-स्तव\-राज\-मन्त्रस्य ब्रह्म\-विद्यायाः श्रीदक्षिणामूर्ति ऋषिः\, अव्यक्त गायत्री छन्दः\, श्रीमन्महा\-त्रिपुर\-सुन्दरी देवता\, अं बीजं\, AM शक्तिः\, सौः कीलकं\, दश\-मुद्रा\-ब्रह्मोपासन\-सौभाग्यं चतुर्वर्गाप्तये विनियोगः॥ ऋष्यादि\-न्यासः \- OM श्रीदक्षिणामूर्ति\-ऋषये नमः शिरसि। अव्यक्त\-गायत्री\-छन्दसे नमः मुखे। श्रीमन्महा\-त्रिपुर\-सुन्दरी\-देवतायै नमः हृदि। अं\-बीजाय नमः लिङ्ग\-योनौ वा। AM\-शक्तये नमः नाभौ। सौ\-कीलकाय नमः पादयोः। दश\-मुद्रा\-ब्रह्मोपासन\-सौभाग्याय चतुर्वर्गाप्तये विनियोगाय नमः सर्वाङ्गे। | | कर\-न्यास\-श्रीं ह्रीं क्लीं ऐं सौः अङ्गुष्ठाभ्यां नमः। OM ह्रीं श्रीं तर्जनीभ्यां नमः। कए\-I\-ल\-ह्रीं मध्यमाभ्यां नमः। \-स\-क\-ह\-ल\-ह्रीं अनामिकाभ्यां नमः। स\-क\-ल\-ह्रीं कनिष्ठिकाभ्यां नमः । सौः ऐं क्लीं ह्रीं श्रीं करतल\-कर\-पृष्ठाभ्यां नमः। षडङ्ग\-न्यासः \- श्रीं ह्रीं क्लीं ऐं सौः हृदयाय नमः। OM ह्रीं श्रीं शिरसे स्वाहा। क\-e\- I\-ल\-ह्रीं शिखायै वषट्। ह\-स\-क\-ह\-ल\-ह्रीं कवचाय हुम्। स\-क\-ल\-ह्रीं नेत्र\-त्रयाय वौषट्। सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट्। ध्यानम् \- बालार्कायुत\-तेजसं त्रि\-नयनां रक्ताम्बरोल्लासिनीम्। नानालंकृति\-राजमान\-वपुषे बालोडुराट्\-शेखराम्॥ हस्तैरिक्षु\-धनुः सृणिं सुमशरं पाशं मुदा विभ्रतीम्। श्रीचक्र\-स्थित\-सुन्दरीं त्रि\-जगतामाधार\-भूतां स्मरेत्॥1 बालार्क\-मण्डलाभासां\, चतुर्बाहां त्रि\-लोचनाम्। पाशाङ्कुश\-शरांश्चापं\, धारयन्तीं शिवां भजे॥2 मानस\-पूजनम् \- \ldq{}लं पृथिव्यात्मकङ्गन्धं श्रीमहा\-त्रिपुर\-सुन्दरी\-पादुकाभ्यां नमः अनुकल्पयामि।\rdq{} यह pa.Dhakara अधो\-मुख कनिष्ठा\-अङ्गुष्ठ\-योग से गन्ध\-मुद्रा दिखाए। \ldq{}हं आकाशात्मकं पुष्पं श्रीमहा\-त्रिपुर\-सुन्दरी\-पादुकाभ्यां नमः अनुकल्पयामि।\rdq{} यह pa.Dhakara अधो\-मुख तर्जनी\-अङ्गुष्ठ\-योग से पुष्प\-मुद्रा दिखाए। \ldq{}यं वाय्वात्मकं धूपं श्रीमहा\-त्रिपुर\-सुन्दरी\-पादुकाभ्यां नमः अनुकल्पयामि।\rdq{} यह पढ़कर ऊर्ध्व\-मुख\-तर्जनी\-अङ्गुष्ठ\-योग से धूप\-मुद्रा दिखाए। अथ स्तोत्रम् । श्रीं\-बीजे नादबिन्दुद्वितयशशिकलाकाररूपे स्वरूपे मातर्मे देहि बुद्धिं जहि जहि दुरितं पाहि मां दीननाथे । अज्ञानध्वान्तनाशे क्षयरुचिरुचिरे प्रोल्लसत्पादपद्मे ब्रह्मेशाद्यैः सुरेन्द्रैः सुरगणनमिते संस्तुतां त्वां नमामि ॥ 1॥ लज्जाबीजस्वरूपे त्रिजगति वरदव्रीडया या स्थितेयं तां नित्यां शम्भुशक्तिं त्रिभुवनजननीं विश्वसम्पालनीं च । सर्वासां तां निदानं सकलगुणमयीं सच्चिदानस्वरूपां तेजोरूपां प्रदीप्तां त्रिभुवननमितां ज्ञानदात्रीं नमामि ॥ 2॥ क्लीं\-बीजे कामरूपधृतकुसुमधनुर्बाणपाशाङ्कुशां तां वन्दे भास्वत्सरोजोदरविभवदृशं मोहयन्तीं त्रिलोकीम् । काञ्चीमञ्जीरहाराङ्गदमुकुटलसत्स्वर्णमाणिक्यरत्नै\- र्भास्वन्तीमिन्दुवक्त्रां स्तनभरनमितां क्षीणमध्यां त्रिनेत्राम् ॥ 3॥ ऐं\-वाणीबीजरूपे त्रिभुवनजडताध्वान्तविध्वंसिनी त्वं शब्दव्रह्मस्वरूपां श्रुतिभिरनुपदं गीयमाना त्वमेव । मातर्मे देहि बुद्धिं मम सदसि परद्वन्द्वसङ्क्षोभकर्त्रोमैन्द्रीं वाचस्पतेरप्यतिविविधपदं त्वत्पदाम्भोजमीडे ॥ 4॥ सौः\-शक्त्या कामरूपे घटपटप्रभृतौ दृष्टहेतौ सदा या माया काचिन्महत्वत्प्रभृतिपरिणतौ शूलभूता त्वमेव । केचिद्बाह्यप्रपञ्चा मणिमिव हि तनौ तन्तुभूतात्मविद्या\- विद्याविभ्रान्तिवृन्दं क्षपयति जगतां मेनिरे शुद्धभावाः ॥ 5॥ ओम्मातस्ते नमस्ते श्रुतिपथगुरुत्र्यक्षरब्रह्मरूपे मिथ्यामोहान्धकारे पतितमनुदिनं पाहि मां मन्दहीनम् । मोहक्रोधप्रलोभप्रमथमदचयैः शत्रुभिः पीड्यतेऽसौ पत्नीपुत्रादिभृत्यैर्नतविविधजनैः शृङ्खलाभिर्निबद्धम् ॥ 6॥ ह्रीङ्कारे ह्रीस्वरूपे मम दह दुरितं व्याधिदारिद्र्यबीजं मातस्त्वत्पादपद्मं द्वितयपरिसते प्रार्थये भक्तिलेशम् । त्वं वाणी त्वं च लक्ष्मीस्त्वमसि गिरिसुता ब्रह्मविष्णुस्मरारेश्चित्तं नित्यं स्मराख्ये कृतमिह जननि हृत्कटाक्षैकवृन्देः ॥ 7॥ श्रीङ्कारे श्रीस्वरूपे वितर मयि धनं धान्यहस्त्यश्वयुक्तं स्वर्णं माणिक्यरत्नाद्यभिलषितयुतं त्वत्पदार्थैः सुयोग्यम् । विद्यां त्वं देहि मोक्षं मयि भवदहने देवि दन्दह्यमाने योगीन्द्रैः सेव्यमाना भृतकलुषचयैर्मोक्षमन्वेषयद्भिः ॥ 8॥ कामो योनिश्चतुर्थस्वरत्रिदशपतिर्भौवनेशीवबीजं तावद्वर्णावली त्वं नतजनवरदे लास्यदे भक्तिप्रीते । त्वत्पादाम्भोजयुग्मं हृदयसरसिजे सन्निधायैकचित्ते ध्यात्वा त्वत्कर्मबन्धं त्वतिविमलधियो मुक्तवन्तो मुनीन्द्रः ॥ 9॥ ब्रह्मेन्दुः कामदेवो वियदमरगुरुर्भौवनेशीवबीजं तावद्वर्णस्वरूपैर्घटितकनकलतां त्वां प्रसन्नोऽस्मि मातः । विष्णुब्रह्मेशमूर्धस्थितमुकुटमणिप्रोल्लसत्पादपद्मां योगीन्द्रैर्ध्येयपादाम्बुरुहनखशशिद्योतविद्योतितां त्वाम् ॥ 10॥ इन्दुः कामः सुरेशो विदथनलसृग्वामनेत्रार्धचन्द्रैर्युक्तं यद्बीजमेतत्तदपि तव वपुः सच्चिदानन्दरूपम् । बाला त्वं भैरवी त्वं त्रिभुवनजननी वारिणी नीलवर्णा त्वं गौरी त्वं च काली सकलमनुमयी त्वं महामोक्षदात्री ॥ 11॥ सौःकारा बीजराजस्त्रिभुवनजननी शक्तिराद्या त्वमेव त्वद्युक्तः शम्भुरेव प्रभवति चलितुं त्वां विना जाड्यवान् सः । ब्रह्मा विष्णुः कपर्दी जननि तव कृपालेशमात्राच्छरीरं गृह्णन्तः सृष्टिरक्षाप्रलयमविचलच्चक्रिरे त्वद्वशस्थाः ॥ 12॥ ऐम्बीजं वाग्भवाख्यं त्वमिह जडमतिध्वान्तचक्षुःप्रकाशा मातः कारुण्यधाराभववलितदृशा पश्य भां दीननाथे । मोह्यन्ते मोहितास्ते तव जननि महामायया बद्धचित्ताः कारुण्यं प्रार्थयन्ते तव पदयुगले ज्ञानवन्तो मुनीन्द्रः ॥ 13॥ क्लीङ्कारो बीजरूपस्तव जननि मनुश्रेष्ठमध्यप्रदेशः साक्षाद्ब्रह्मस्वरूपो मदनतनुलता ब्रह्मणो मोहकर्त्री । सुज्ञानस्मेरवक्त्राम्बुजकुहपलसत्सत्सु पीयूषधारा वेदाश्चत्वार एते तुहिनगिरिसुते प्राप्तमीनेन्द्ररूपे ॥ 14॥ ह्रीङ्कारोङ्काररूपा त्वमिह शशिमुखी ह्रींस्वरूपा त्वमेव क्षान्तिस्त्वं त्वं च कान्तिर्हरिहरकमलोद्भूतरूपा त्वमेव । त्वं सिद्धिस्त्वं च ऋद्धिः स्मररिपुमनसस्त्वं च सम्मोहयन्ती विद्या त्वं मुक्तिहेतुर्भवजलधिजदुःखस्य हन्त्री त्वमेका ॥ 15॥ श्रीं\-बीजे श्रीस्वरूपे मधुरिपुमनसो मध्यमध्यासिता त्वं मातस्त्वद्भक्तिलेशादमरपतिरसौ प्राप्तवान् बुद्धिमेषाम् । इत्येवं षोडशार्णः पठितमनुदिनं स्वर्गमोक्षैकहेतुः सिद्धीरष्टौ लभन्ते य इह न तु वरं श्रेष्ठमेते भजन्ते ॥ 16॥ पूजयित्वा विधानेन महात्रिपुरसुन्दरीम् । इमं स्तवं पठित्वा तु देवीसायुज्यमाप्नुयात् ॥ 17॥ इति विष्णुयामले शिवोक्तं बीजषोडशार्णमकरन्दस्तोत्रं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}