% Text title : bagalAmukhI Hridayam % File name : bagalAmukhIhRidayam.itx % Category : hRidaya, devii, dashamahAvidyA % Location : doc\_devii % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Description-comments : mAlAmantra % Latest update : November 28, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI bagalAmukhI hRidayam ..}## \itxtitle{.. shrIbagalAmukhIhR^idayam ..}##\endtitles ## atha हृदयम् । OM अस्य श्रीबगलामुखीहृदयस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीबगलामुखी देवता । ह्लीं बीजम् । क्लीं शक्तिः । ऐं कीलकम् । श्रीबगलामुखीप्रसादसिद्ध्यर्थे श्रीबगलामुखीहृदयम् जपे विनियोगः ॥ ऋष्यादिन्यासः । OM नारदऋषये नमः शिरसि । OM अनुष्टुप् छन्दसे नमः मुखे । OM श्रीबगलामुखी देवतायै नमः हृदये । OM ह्लीं बीजाय नमः गुह्ये । OM क्लीं शक्तयेनमः पादयोः । OM ऐं कीलकाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ अथ करन्यासः । OM ह्लीं अङ्गुष्ठाभ्यां नमः । OM क्लीं तर्जनीभ्यां नमः । OM ऐं मध्यमाभ्यां नमः । OM ह्लीं अनामिकाभ्यां नमः । OM क्लीं कनिष्ठिकाभ्यां नमः । OM ऐं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ हृदयादिषडङ्गन्यासः । OM ह्लीं हृदयाय नमः । OM क्लीं शिरसे स्वाहा । OM ऐं शिखायै वषट् । OM ह्लीं कवचाय हुम् । OM क्लीं नेत्रत्रयाय वौषट् । OM ऐं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः । OM ह्लीं क्लीं ऐं इति दिग्बन्धः ॥ पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् । पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ॥ चिन्ततेऽनिशम् इति ध्यात्वा सम्पूज्य ॥ पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते । बगले मे वरं देहि शत्रुसङ्घविदारिणी ॥ इति सम्प्रार्त्थ्य ॥ OM ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा ॥ इति मन्त्रं जपित्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासङ्कृत्वा स्तोत्रम्पठेत् ॥ इस मन्त्रका जप 11 21 51 या 108 बार करें और पुनः न्यास करें । अथ करन्यासः । OM ह्लीं अङ्गुष्ठाभ्यां नमः । OM क्लीं तर्जनीभ्यां नमः । OM ऐं मध्यमाभ्यां नमः । OM ह्लीं अनामिकाभ्यां नमः । OM क्लीं कनिष्ठिकाभ्यां नमः । OM ऐं करतल करपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ हृदयादिषडङ्गन्यासः । OM ह्लीं हृदयाय नमः । OM क्लीं शिरसे स्वाहा । OM ऐं शिखायै वषट् । OM ह्लीं कवचाय हुम् । OM क्लीं नेत्रत्रयाय वौषट् । OM ऐं अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः । OM ह्लीं क्लीं ऐं इति दिग्बन्धः ॥ तद्यथा ॥ बन्देऽहं बगलां देवीं पीतभूषणभूषिताम् । तेजोरूपमयीं देवीं पीततेजस्स्वरूपिणीम् ॥ 1॥ गदाभ्रमणाभिन्नाभ्रां भ्रुकुटीभीषणाननाम् । भीषयन्तीं भीमशत्रून् भजे भक्तस्य भव्यदाम् ॥ 2॥ पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनाम् । पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ॥ 3॥ पालयन्तीमनुपलं प्रसमीक्ष्यावनीतले । पीताचाररतां भक्तां स्ताम्भवानीं भजाम्यहम् ॥ 4॥ पीतपद्मपदद्वन्द्वां चम्पकारण्यरूपिणीम् । पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ॥ 5॥ लसच्चारुसिञ्जत्सुमञ्जीरपादां चलत्स्वर्णकर्णावतंसाञ्चितास्याम् । वलत्पीतचन्द्राननां चन्द्रवन्द्यां भजे पद्मजादीड्यसत्पादपद्माम् ॥ 6॥ सुपीताभयामालया पूतमन्त्रं परं ते जपन्तो जयं सल्लभन्ते । रणे रागरोषाप्लुतानां रिपूणां विवादे बलाद्वैरकृद्धातमातः ॥ 7॥ भरत्पीतभास्वत्प्रभाहस्कराभां गदागञ्जितामित्रगर्वां गरिष्ठाम् । गरीयो गुणागारगात्रां गुणाढ्यां गणेशादिगम्यां श्रये निर्गुणाढ्याम् ॥ 8॥ जना ये जपन्त्युग्रबीजं जगत्सु परं प्रत्यहं ते स्मरन्तः स्वरूपम् । भवेद्वादिनां वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ॥ 9॥ तव ध्याननिष्ठा प्रतिष्ठात्मप्रज्ञावतां पादपद्मार्चने प्रेमयुक्ताः । प्रसन्ना नृपाः प्राकृताः पण्डिता वा पुराणादिका दासतुल्या भवन्ति ॥ 10॥ नमामस्ते मातः कनककमनीयाङ्घ्रिजलजं बलद्विद्युद्वर्णां घनतिमिरविध्वंसकरणम् । भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणं प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥ 11॥ ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्कभवनं स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः । अहोरात्रं प्रातः प्रणयनवनीयं सुविशदं परं पीताकारं परिचितमणिद्वीपवसनम् ॥ 12॥ वदामस्ते मातः श्रुतिसुखकरं नाम ललितं लसन्मात्रावर्णं जगति बगलेति प्रचरितम् । चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने भजामो यच्छ्रेयो दिवि दुरवलभ्यं दिविषदाम् ॥ 13॥ पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु यथा ते प्रासन्न्यं प्रतिपलमपेक्ष्यं प्रणमताम् । अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो दिशातः सद्भक्तिं भुवि भगवतां भूरि भवदाम् ॥ 14॥ मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् । व्यवसितखलबुद्धिं नाशयाशु प्रगल्भां मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ॥ 15॥ व्रजतु मम रिपूणां सद्मनि प्रेतसंस्था करधृतगदया तान् घातयित्वाशु रोषात् । सधनवसनधान्यं सद्म तेषां प्रदह्य पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥ 16॥ करधृतरिपु जिह्वापीडन व्यग्रहस्तां पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् । प्रणतसुरगणानां पालिकां पीतवस्त्रां बहुबलबगलान्तां पीतवस्त्रां नमामः ॥ 17॥ हृदयवचनकायैः कुर्वतां भक्तिपुञ्जं प्रकटित करुणार्द्रां प्रीणतीजल्पतीति । धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ॥ 18॥ तव चरणसरोजं सर्वदा सेव्यमानं द्रुहिणहरिहराद्यैर्देववृन्दैः शरण्यम् । मृदुलमपि शरणं ते शर्मदं सूरिसेव्यं वयमिह करवामो मातरेतद् विधेयम् ॥ 19॥ बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः । पठेद् यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥ 20॥ पीताध्यानपरो भक्तो यः शृणोत्यविकल्पतः । निष्कल्मषो भवेन्मर्त्त्यो मृतो मोक्षमवाप्नुयात् ॥ 21॥ आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् । यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ॥ 22॥ देव्यालये पठन् मर्त्त्यो बगलां ध्यायतीश्वरीम् । पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ॥ 23॥ पीताचाररतो नित्यं पीतभूषां विचिन्तयन् । बगलायाः पठेन्नित्यं हृदयस्तोत्रमुत्तमम् ॥ 24॥ न किञ्चिद् दुर्ल्लभं तस्य दृश्यते जगतीतले । शत्रवो ग्लानिमायान्ति तस्य दर्शनमात्रतः ॥ 25॥ इति सिद्धेश्वरतन्त्रे उत्तरखण्डे बगलापटले श्रीबगलाहृदयस्तोत्रं समाप्तम् ॥ \iti ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}