% Text title : Bagalamukhi Kavacham 2 % File name : bagalAmukhIkavacham2.itx % Category : devii, kavacha, dashamahAvidyA, devI % Location : doc\_devii % Proofread by : lalitha parameswari parameswari.lalitha at gmail.com % Description/comments : shAktapramodaH % Latest update : July 29, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bagalamukhi Kavacham 2 ..}## \itxtitle{.. shrIbagalAmukhIkavacham 2 ..}##\endtitles ## कैलासाचलम्ध्यगम्पुरवहं शान्तन्त्रिनेत्रं शिवं वामस्था कवचम्प्रणम्य गिरिजा भूतिप्रदम्पृच्छति । देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या तस्याश्चापविमुक्तमन्त्रसहितम्प्रीत्याऽधुना ब्रूहि माम् ॥ 1॥ श्रीशङ्कर उवाच\- देवी श्रीभववल्लभे शृणु महामन्त्रँ विभूतिप्रदन्देव्या वर्मयुतं समस्तसुखदं साम्राज्यदमुक्तिदम् । तारं रुद्रवधूँ विरञ्चिमहिलाविष्णुप्रियाकामयुक्कान्ते श्रीबगलानने मम रिपुन्नाशाय युग्मन्त्विति ॥ 2॥ ऐश्वर्याणि पदञ्च देहि युगलं शीघ्रमनोवाञ्छितङ्कार्यं साधय युग्मयुक्छिववधूवह्निप्रियान्तो मनुः । कंसारेस्तनयञ्च बीजमपरा शक्तिश्च वाणी तथा कीलं श्रीमति भैरवर्ष्षिसहितञ्छन्दो विराट्संयुतम् ॥ 3॥ स्वेष्टार्थस्य परस्य वेत्ति नितराङ्कार्यस्य सम्प्राप्तये नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये । ध्यात्वा श्रीबगलाननामनुवरञ्जप्त्वा सहस्राख्यकन्दीग्र्धैः षट्कयुतैश्च रुद्रमहिताबीजैर्विनश्याङ्गके ॥ 4॥ ध्यानम् । सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् । हस्तैर्मद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषण\- व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीञ्चिन्तये ॥ OM अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः विराट्छन्दः श्रीबगलामुखी देवता क्लीम्बीजं ऐंशक्तिः श्रीङ्कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ॥ शिरसि भैरवऋषये नमः । मुखे विराट्छन्दसे नमः । हृदि बगलामुखीदेवतायै नमः । गुह्ये क्लीम्बीजाय नमः । पादयोः ऐंशक्तये नमः । सर्वाङ्गे श्रीङ्कीलकाय नमः । OM ह्रां अङ्गुष्ठाभ्यान् नमः । OM ह्रीं तर्जनीभ्यान् नमः । OM ह्रूं मध्यमाभ्यान् नमः । OM ह्रैं अनामिकाभ्यान् नमः । OM ह्रौं कनिष्ठिकाभ्यान् नमः । OM ह्रः करतलकरपृष्ठाभ्यान् नमः । OM ह्राँ हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM ह्रूं शिखायैवषट् । OM ह्रैं कवचायहुम् । OM ह्रौं नेत्रत्रयायवौषट् । OM ह्रः अस्त्राय फट् ॥ मन्त्रोद्धारः OM ह्राँ ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय 2\, ममैश्वर्याणि देहि 2\, शीघ्रमनोवाञ्छितकार्यं साधयः 2\, ह्रींस्वाहा ॥ शिरो मे पातु OM ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् । सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥ 1॥ श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् । पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥ 2॥ देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्रँ वचो मम । कण्ठदेशं स नः पातु वाञ्छितम्बाहुमूलकम् ॥ 3॥ कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम । मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा ॥ 4॥ अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी । रक्षाङ्करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥ 5॥ ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु । मन्त्रराजः सदा रक्षाङ्करोतु मम सर्वदा ॥ 6॥ OM ह्रीं पातु नाभिदेशमे कटिमे बगलावतु । मुखी वर्णद्वयम्पातु लिङ्गमे मुष्कयुग्मकम् ॥ 7॥ जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् । वाचमुखन्तथा पादं षड्वर्णा परमेश्वरी ॥ 8॥ जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी । स्तम्भयेति पदम्पृष्ठम्पातुवर्णत्रयमम ॥ 9॥ जिह्वाँ वर्णद्वयम्पातु गुल्फौ मे कीलयेति च । पादोद्र्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ 10॥ विनाशयपदं पातु पादाङ्गुल्योर्न्नखानि मे । ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥ 11॥ सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु । ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ 12॥ माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु । कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ 13॥ वाराही चोत्तरे पातु नारसिंही शिवेऽवतु । ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ 14॥ इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः । राजद्वारे महादुर्गे पातु माङ्गणनायकः ॥ 15॥ श्मशाने जलमध्ये च भैरवश्च सदाऽवतु । द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥ 16॥ योगिन्यः सर्वदा पातु महारण्ये सदा मम । इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥ 17॥ श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् । अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् ॥ 18॥ निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः । जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् ॥ 19॥ पठेदिदं हि कवचन्निशायान्नियमात्तु यः । यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥ 20॥ तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी । गुरुन्ध्यात्वा सुराम्पीत्वा रात्रौ शक्तिसमन्वितः ॥ 21॥ कवचण् यः पठेद्देवि तस्याऽसाध्यन्न किञ्चन । यन्ध्यात्वा प्रजपेन्मन्त्रसहस्रङ्कवचम्पठेत् ॥ 22॥ त्रिरात्रेण वशयाति मृत्युन्तन्नात्र संशयः । लिखित्वा प्रतिमां शत्रोस्सतालेन हरिद्रया ॥ 23॥ लिखित्वा हृदि तन्नाम तन्ध्यात्वा प्रजपेन्मनुम् । एकविंशदिनं यावत्प्रत्यहञ्च सहस्रकम् ॥ 24॥ जप्त्वा पठेत्तु कवचञ्चतुर्विंशतिवारकम् । संस्तम्भञ्जायते शत्रोर्न्नात्र कार्या विचारणा ॥ 25॥ विवादे विजयन्तस्य सङ्ग्रामे जयमाप्नुयात् । श्मशाने च भयन्नास्ति कवचस्य प्रभावतः ॥ 26॥ नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि । वन्ध्यायाञ्जायते पुत्रो विद्याबलसमन्वितः ॥ 27॥ श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ । पादोदकेन स्पृष्ट्वा च लिखेलौहशलाकया ॥ 28॥ भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् । हस्तन्तद्धृदये दत्वा कवचन्तिथिवारकम् ॥ 29॥ ध्यात्वा जपेन्मन्त्रराजन्नवरात्रम्प्रयत्नतः । म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥ 30॥ भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन सँलिखेत् । धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥ 31॥ सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् ॥ 32॥ सम्पूज्य कवचन्नित्यम्पूजायाः फलमालभेत् । बृहस्पतिसमो वापि विभवे धनदोपमः ॥ 33॥ कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः । कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥ 34॥ गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः । एकादशशतं यावत्पुरश्चरणमुच्यते ॥ 35॥ पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् । न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥ 36॥ देयं शिष्याय भक्ताय पञ्चत्वञ्चाऽन्यथाप्नुयात् । इदङ्कवचमज्ञात्वा भजेद्यो बगलामुखीम् ॥ शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते ॥ 37॥ दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिम्परां विद्यां श्रीविजयन्तथा सुनियतन्धारञ्च वीरं वरम् ॥ ब्रह्मास्त्राख्यमनुं विलिख्य नितराम्भूर्जेष्टगन्धेन वै धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषान्नृपः ॥ 38॥ इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं सम्पूर्णम् ॥ ## Proofread by lalitha parameswari parameswari.lalitha at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}