% Text title : bagalApanjarastotram % File name : bagalApanjarastotram.itx % Category : devii, dashamahAvidyA, panjara, devI, kavacha % Location : doc\_devii % Transliterated by : DPD % Proofread by : DPD, PSA Easwaran % Latest update : July 30, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIbagalApanjarastotram ..}## \itxtitle{.. श्रीबगलापञ्जरस्तोत्रम् अथवा श्रीपीताम्बरापञ्जरस्तोत्रम् ..}##\endtitles ## सूत उवाच \- सहस्रादित्यसङ्काशं शिवं साम्बं सनातनम् । प्रणम्य नारदः प्राह विनम्रो नतकन्धरः ॥ 1॥ श्रीनारद उवाच \- भगवन् साम्ब तत्त्वज्ञ सर्वदुःखापहारक । श्रीमत्पीताम्बरादेव्याः पञ्जरं पुण्यदं सताम् ॥ 2॥ प्रकाशय विभो नाथ कृपां कृत्वा ममोपरि । यद्यहं तव पादाब्जधूलिधूसरितोऽभवत् ॥ 3॥ विनियोगः \- अस्य श्रीमद्बगलामुखी पीताम्बरा पञ्जररूपस्तोत्रमन्त्रस्य भगवान् नारदऋषिः\, अनुष्टुप्छन्दः\, जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवता\, ह्लीं बीजं\, स्वाहा शक्तिः\, क्लीं कीलकं\, मम विपक्षपरसैन्यमन्त्र\-तन्त्र\-यन्त्रादिकृत्यक्षयार्थं श्रीमत्पीताम्बरा बगलामुखी देवताप्रीत्यर्थे च जपे विनियोगः ॥ ऋष्यादि न्यासः \- भगवान् नारदऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । जगद्वश्यकरी श्रीपीताम्बरा बगलामुखी देवतायै नमः हृदये । ह्लीं बीजाय नमः दक्षिणस्तने स्वाहा । शक्त्यै नमः वामस्तने । क्लीं कीलकाय नमः नाभौ । मम विपक्षपरसैन्यमन्त्रतन्त्रयन्त्रादिकृत्यक्षयार्थं श्रीमत्पीताम्बरा बगलादेव्याः प्रीतये जपे विनियोगः । करसम्पुटेन करमूलेन करशुद्धिः । ह्लामिति षट्दीर्घेण षडङ्गः । मूलेन व्यापकन्यासं कुर्यात् ॥ करन्यासः \- ह्लां अङ्गुष्ठाभ्यां नमः । ह्लीं तर्जनीभ्यां स्वाहा । ह्लूं मध्यमाभ्यां वषट् । ह्लैं अनामिकाभ्यां हुम् । ह्लौं कनिष्ठिकाभ्यां वौषट् । ह्लः करतलकरपृष्ठाभ्यां फट् ॥ अङ्गन्यासः \- ह्लां हृदयाय नमः । ह्लीं शिरसे स्वाहा । ह्लूं शिखायै वषट् । ह्लैं कवचाय हुम् । ह्लौ नेत्रत्रयाय वौषट् । ह्लः अस्त्राय फट् ॥ व्यापकन्यासः \- OM ह्लीं अङ्गुष्ठाभ्यां नमः । OM बगलामुखी तर्जनीभ्यां स्वाहा । OM सर्वदुष्टानां मध्यमाभ्यां वषट् । OM वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुम् । OM जिह्वां कीलय कनिष्ठिकाभ्यां वौषट् । OM बुद्धिं विनाशय ह्लीं OM स्वाहा करतलकरपृष्ठाभ्यां फट् ॥ अङ्गन्यासः \- OM ह्लीं हृदयाय नमः । OM बगलामुखि शिरसे स्वाहा । OM सर्वदुष्टानां शिखायै वषट् । OM वाचं मुखं पदं स्तम्भय कवचाय हुम् । OM जिह्वां कीलय नेत्रत्रयाय वौषट् । OM बुद्धिं विनाशय ह्लीं OM स्वाहा\, अस्त्राय फट् ॥ ध्यानम् \- मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां ## वर् ## मणिमण्डितरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ ## वर् ## नमामि इति ध्यात्वा मनसा सम्पूज्य\, योनिमुद्रां एवं मुद्गरमुद्रां प्रदर्शय\, ऋष्यादिन्यासं कृत्वा\, पञ्जरं न्यस्येत्त् । श्रीपीताम्बरायै नमः लं पृथिव्यात्मकं गन्धं परिकल्पयामि । श्रीपीताम्बरायै नमः हं आकाशात्मकं पुष्पं परिकल्पयामि । श्रीपीताम्बरायै नमः यं वायव्यात्मकं धूपं परिकल्पयामि । श्रीपीताम्बरायै नमः वं अमृतात्मकं नैवेद्यं परिकल्पयामि ॥ अथ पञ्जरस्तोत्रम् । श्रीशिव उवाच \- पञ्जरं तत्प्रवक्ष्यामि देव्याः पापप्रणाशनम् । यं प्रविश्य च बाधन्ते बाणैरपि नराः क्वचित् ॥ 1॥ OM ऐं ह्लीं श्रीं श्रीमत्पीताम्बरादेवी बगला बुद्धिवर्द्धिनी । पातु मामनिशं साक्षात् सहस्रार्कसमद्युतिः ॥ 2॥ OM ऐं ह्लीं श्रीं शिखादिपादपर्यन्तं वज्रपञ्जरधारिणी । ब्रह्मास्त्रसंज्ञा या देवी पीताम्बराविभूषिता ॥ 3॥ OM ऐं ह्लीं श्रीं श्रीबगला ह्यवत्वत्र चोर्ध्वभागं महेश्वरी । कामाङ्कुशा कला पातु बगला शास्त्रबोधिनी ॥ 4॥ OM ऐं ह्लीं श्रीं पीताम्बरा सहस्राक्षा ललाटं कामितार्थदा । पातु मां बगला नित्यं पीताम्बरसुधारिणी ॥ 5॥ OM ऐं ह्लीं श्रीं कर्णयोश्चैव युगपदातिरत्नप्रपूजिता । पातु मां बगलादेवी नासिकां मे गुणाकरा ॥ 6॥ OM ऐं ह्लीं श्रीं पीतपुष्पैः पीतवस्त्रैः पूजिता वेददायिनी । पातु मां बगला नित्यं ब्रह्मविष्ण्वादिसेविता ॥ 7॥ OM ऐं ह्लीं श्रीं पीताम्बरा प्रसन्नास्या नेत्रयोर्युगपद्भ्रुवौ । पातु मां बगला नित्यं बलदा पीतवस्त्रधृक् ॥ 8॥ ## वर् ## बलिदा OM ऐं ह्लीं श्रीं अधरोष्ठौ तथा दन्तान् जिह्वां च मुखगां मम । पातु मां बगलादेवी पीताम्बरसुधारिणी ॥ 9॥ OM ऐं ह्लीं श्रीं गले हस्ते तथा बाह्वोः युगपद्बुद्धिदासताम् । पातु मां बगलादेवी दिव्यस्रगनुलेपना ॥ 10॥ OM ऐं ह्लीं श्रीं हृदये च स्तने नाभौ करावपि कृशोदरी । पातु मां बगला नित्यं पीतवस्त्रघनावृता ॥ 11॥ जङ्घायां च तथा चोर्वोर्गुल्फयोश्चातिवेगिनी । अनुक्तमपि यत्स्थानं त्वक्केशनखलोमकम् ॥ 12॥ असृङ्मांसं तथास्थीनी सन्धयश्चापि मे परा । ताः सर्वा बगलादेवी रक्षेन्मे च मनोहरा ॥ 13॥ फलश्रुतिः । इत्येतद्वरदं गोप्यं कलावपि विशेषतः । पञ्जरं बगलादेव्याः घोरदारिद्र्यनाशनम् । पञ्जरं यः पठेद्भक्त्या स विघ्नैर्नाभिभूतये ॥ 14॥ अव्याहतगतिश्चास्य ब्रह्मविष्ण्वादिसत्पुरे । स्वर्गे मर्त्ये च पाताले नारयस्तं कदाचन ॥ 15॥ न बाधन्ते नरव्याघ्रं पञ्जरस्थं कदाचन । अतो भक्तैः कौलिकैश्च स्वरक्षार्थं सदैव हि ॥ 16॥ पठनीयं प्रयत्नेन सर्वानर्थविनाशनम् । महादारिद्र्यशमनं सर्वमाङ्गल्यवर्धनम् ॥ 17॥ विद्याविनयसत्सौख्यं महासिद्धिकरं परम् । इदं ब्रह्मास्त्रविद्यायाः पञ्जरं साधु गोपितम् ॥ 18॥ पठेत्स्मरेद्ध्यानसंस्थः स जयेन्मरणं नरः । यः पञ्जरं प्रविश्यैव मन्त्रं जपति वै भुवि ॥ 19॥ कौलिकोऽकौलिको वापि व्यासवद्विचरेद्भुवि । चन्द्रसूर्यसमो भूत्वा वसेत्कल्पायुतं दिवि ॥ 20॥ श्रीसूत उवाच इति कथितमशेषं श्रेयसामादिबीजम् । भवशतदुरितघ्नं ध्वस्तमोहान्धकारम् । स्मरणमतिशयेन प्राप्तिरेवात्र मर्त्यः । यदि विशति सदा वै पञ्जरं पण्डितः स्यात् ॥ 21॥ ॥ इति परमरहस्यातिरहस्ये श्रीपीताम्बरापञ्जरस्तोत्रं सम्पूर्णम् ॥ वज्रपञ्जरकवचस्तोत्रम् ## Encoded by DPD Proofread by DPD, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}