% Text title : bhadrakAlIkavacham 2 % File name : bhadrakAlIkavacham2.itx % Category : kavacha, devii, dashamahAvidyA, devI % Location : doc\_devii % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : bhairavItantra % Latest update : September 2 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Bhadrakali Kavacham ..}## \itxtitle{.. shrIbhadrakAlIkavacham ..}##\endtitles ## OM श्रीदेव्युवाच । OM भगवन्करुणाम्भोधे शास्त्राम्भो निधिपारगः । त्रैलोक्यसारयेत्तत्त्वं जगद्रक्षणकारकः ॥ 1॥ भद्रकाल्या महादेव्याः कवचं मन्त्रगर्भकम् । जगन्मङ्गलदं नाम वद शम्भो दयानिधे ॥ 2॥ श्री भैरवः उवाच । भैम्भद्रकाली कवचं जगत्मङ्गलनामकम् । गुह्यं सनातनं पुण्यं गोपनीयं विशेषतः ॥ 3॥ जगत्मङ्गलनाम्नोस्य कवचस्य ऋषिः शिवः । उष्णिक्छन्दः समाख्यातं देवता भद्रकालिका ॥ 4॥ भैं बीजं हूं शक्तिः तथा स्वाहा कीलकमुच्यते । धर्मार्थ काम मोक्षार्थे विनियोगः प्रकीर्तितः ॥ 5॥ अस्य श्री जगत्मङ्गल नाम्नो भद्रकाली कवचस्य शिवऋषिः\, उष्णिक् छन्दः\, श्रीभद्रकाली देवता\, भैं बीजं\, हूं शक्तिः\, स्वाहा कीलकं\, धर्मार्थकाममोक्षार्थे कवच पाठे विनियोगः । अथ ध्यानम् । उद्यश्चन्द्रकलावतंसित शिखां क्रीङ्कार वर्णूज्वलाम् । श्यामां श्याममुखीं रवीन्दु नयनां हूं वर्ण रक्ताधराम् ॥ 6॥ भैं बीजाङ्कित मानसां शवगतां नीलाम्बरोद्भासिताम् । स्वाहालङ्कृत सर्व गात्र लतिकां भैं भद्रकालीं भजे ॥ 7॥ OM भैं पातु मे शिरो नित्यं देवी भद्रकालिका । ललाटं क्रीं सदा पातु महारत्नेश्वरी तथा ॥ 8॥ क्रीं भ्रुवौ पातु मे नित्यं महाकामेश्वरी तथा । नेत्रेव्यात् क्रीं च मे नित्यं नित्यानन्दमयी शिवा ॥ 9॥ गण्डौ मे पातु भैं नित्यं सर्वलोकमहेश्वरी । श्रुती ह्रीं पातु मे नित्यं सर्वमङ्गलमङ्गला ॥ 10॥ नासां ह्रीं पातु मे नित्यं महात्रिभुवनेश्वरी । अधरे हूं सदाव्यान्मे सर्वमन्त्रमयी तथा ॥ 11॥ जिह्वां क्रीं मे सदा पातु विशुद्धेश्वररूपिणी । भैं ह्रीं ह्रीं मे रदान्पातु नित्या क्रीं कुलसुन्दरी ॥ 12॥ ह्रीं हूं क्रीं मे गलं पातु ज्वालामण्डलमण्डना । ह्रीं हूं क्रीं मे भुजौ पातु भवमोक्षप्रदाम्बिका ॥ 13॥ ह्रीं हूं क्रीं मे करौ पातु सर्वानन्दमयी तथा । स्तनौ क्रीं हूं सदा पातु नित्या नीलपताकिनी ॥ 14॥ क्रीं भैं ह्रीं मम वक्षोव्यात् ब्रह्मविद्यामयी शिवा । भैं हूं कुक्षिं मे सदा पातु महात्रिपुरसुन्दरी ॥ 15॥ ऐं सौः भैं पातु मे पार्श्वौ विद्या चतुर्दशात्मिका । ऐं क्लीं भैं पातु मे पृष्ठं सर्वमन्त्रविभूषिता ॥ 16॥ OM क्रीं ऐं सौः सदाव्यान्मे नाभिं भैं बैन्दवेश्वरी । OM ह्रीं हूं पातु शिश्नं मे देवता भगमालिनी ॥ 17॥ ह्रीं ह्रीं ह्रीं मे कटिं पातु देवता भगरूपिणी । हूं हूं भैं भैं सदाव्यान्मे देवी ब्रह्मस्वरूपिणी ॥ 18॥ OM क्रीं हूं पातु मे जानू महात्रिपुरभैरवी । OM क्रीं ऐं सौः पातु मे जङ्घे बालाश्रीत्रिपुरेश्वरी ॥ 19॥ गुल्फौ मे क्रीं सदा पातु शिवशक्तिस्वरूपिणी । क्रीं ऐं सौः पातु मे पादौ पायाद् श्रीकुलसुन्दरी ॥ 20॥ भैं क्रीं हूं श्रीं सदा पातु पादाधः कुलशेखरा । OM क्रीं हूं श्रीं सदाव्यान्मे पादपृष्ठं महेश्वरी ॥ 21॥ क्रीं हूं श्रीं भैं वपु पायात् सर्वं मे भद्रकालिका । क्रीं ह्रीं ह्रीं पातु मां प्रातर्देवेन्द्री वज्रयोगिनी ॥ 22॥ हूं भैं मां पातु मध्यान्हे नित्यमेकादशाक्षरी । OM ऐं सौः पातु मां सायन्देवता परमेश्वरी ॥ 23॥ निशादौ क्रीं च मां पातु देवी श्रीषोडशाक्षरी । अर्धरात्रे च मां पातु क्रीं हूं भैं छिन्नमस्तका ॥ 24॥ निशावसान समये पातु मां क्रीं च पञ्चमी । पूर्वे मां पातु श्रीं ह्रीं क्लीं राज्ञी राज्यप्रदायिनी ॥ 25॥ OM ह्रीं हूं मां पश्चिमेव्यात्सर्वदा तत्त्वरूपिणी । ऐं सौः मां दक्षिणे पातु देवी दक्षिणकालिका ॥ 26॥ ऐं क्लीं मामुत्तरे पातु राजराजेश्वरी तथा । व्रजन्तं पातु मां श्रीं हूं तिष्ठन्तं क्रीं सदावतु ॥ 27॥ प्रबुधं हूं सदा पातु सुप्तं मां पातु सर्वदा । आग्नेये क्रीं सदा पातु नैरृत्ये हूं तथावतु ॥ 28॥ वायव्ये क्रीं सदा पायादैशान्यां भैं सदावतु । उर्ध्वं क्रीं मां सदा पातु ह्यधस्ता ह्रीं तथैवतु ॥ 29॥ चौरतोपाप्तिभीतिभ्यः पायान्मां श्रीं शिवेश्वरी । यक्षभूतपिशाचादि राक्षसेभ्योवतात्सदा ॥ 30॥ ऐं क्लीं सौः हूं च मातङ्गीचोच्छिष्ठपदरूपिणी । दैत्यभूचरभीतिभ्योवताद् द्वाविंशदक्षरी ॥ 31॥ विस्मारितं तु यत्स्थानं यत्स्थानं नामवर्जितम् । तत्सर्वं पातु मे नित्यं देवी भैं भद्रकालिका ॥ 32॥ इतीदं कवचं देवि सर्वमन्त्रमयं परम् । जगत्मङ्गलनामेदं रहस्यं सर्व कामिकम् ॥ 33॥ रहस्याति रहस्यं च गोप्यं गुप्ततरं कलौ । मन्त्रगर्भं च सर्वस्वं भद्रकाल्या मयास्मृतम् ॥ 34॥ अदृष्टव्यमवक्तव्यं अदातव्यमवाचिकम् । अश्रोतव्यमिदं वर्म दीक्षाहीनाय पार्वति ॥ 35॥ अभक्तेभ्योपिपुत्रेभ्यो दत्वा नरक माप्नुयात् । दातव्यमभक्तेभ्यो भक्तेभ्यो दीयते सदा ॥ 36॥ महादारिद्र्य शमनं महामङ्गलवर्धनम् । भूर्जत्वचि लिखेद्देवि रोचना चन्दनेन च ॥ 37॥ श्वेतसूत्रेण संवेष्ट्य धारयेन्मूर्ध्नि वा भुजे । मूर्ध्नि धृत्वा च कवचं त्रैलोक्यविजयं भवेत् ॥ 38॥ भुजे धृत्वा रिपुञ्जित्वा रणे जयमवाप्नुयात् । इतीदं कवचं देवि मूलमन्त्रैक साधनम् ॥ 39॥ गुह्यं गोप्यं परं पुण्यं गोपनीय स्वयोनिवत् । ॥ इति श्रीभैरवीतन्त्रे भद्रकालीकवचं सम्पूर्णम् ॥ ## Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}