भगवतीस्तोत्रम्

भगवतीस्तोत्रम्

श्रीगणेशाय नमः । नमामि त्वां मातर्द्रविणरहितोऽहं तव सुतो जगद्वन्द्यां स्वर्गे भुवि बलिगृहे चापि विदिताम् । पृथिव्यां कल्याणी मम भयहरा त्वं न च परा यतोऽहं यातस्त्वां भवगतभयात्साम्प्रतमुमे ॥ १॥ प्रसीदेशे नित्यं भगवति भवाम्भोधितरणे शरण्ये नास्त्यन्या विपदघहरा कापि जगति । जडो मूर्खोऽहं ते जननि नहि जाने विलसित\- मतोऽहं संयातस्तव पदपयोजे गिरिसुते ॥ २॥ अहो संसारेऽस्मिन् जननि तव तुल्या नहि परा खलं दुष्टं पुत्रं जगति जननी रक्षति निजम् । परित्यक्त्वेदानीं सकलसुरवृन्दं गिरिसुते नमामि त्वां देवीं भवभयहरां मङ्गलकराम् ॥ ३॥ जगन्मातर्दुर्गे भवभयविभङ्गैकनिपुणे मया संसारेऽस्मिन् तव चरणपूजाऽपि न कृता । न पुष्पाणां हारस्तव शिरसि शुभ्रोऽर्पित इति क्षमस्वागो मातर्मम बहुविधं शैलतनये ॥ ४॥ धनाद्धीनं दीनं परिजनविहीनं बहुशुचं तथा शत्रुग्रस्तं विविधभययुक्तं जडमतिम् । भवत्याः संयातं निकटमयि भूमीधरसुते समाश्वस्तं दृष्ट्या कुरु जगति कीर्त्या च विदितम् ॥ ५॥ त्वमेका संसारे जनिमदघनाशे प्रभुरहो त्वमेवैका मातर्भवभयलयाधाननिपुणा । तवाशा मे शश्वज्जननि निजदुःखैकदलने विहाय त्वां मातः कमिह ननु संयामि शरणम् ॥ ६॥ तथा पूर्वे काले प्रबलतरवीर्यौ दितिसुतौ प्रसिद्धौ सोदर्यौ भुविदिविगतौ भीषणतरौ । निशुम्भः शुम्भश्च प्रविततमहामोहगहनौ विनष्टौ त्वां प्राप्यामरवरनुते शम्भुदयिते ॥ ७॥ सुरास्त्वां संयाता हरिहरनुतां दैत्यदलिताः सुराणां रक्षायै असुरकुलनाशं कृतवती । अहो मूर्तिर्धन्या सकलसुरसंसेव्यचरणा त्वमेवैका मातर्जगति बहुरूपा विजयसे ॥ ८॥ भगवत्या इदं स्तोत्रं योगानन्देन निर्मितम् । यः पठेद्भक्तिभावेन फलमिष्टं लभेत् सः ॥ ९॥ इति योगानन्दविरचितं श्रीभगवतीस्तोत्रं सम्पूर्णम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : bhagavatIstotram
% File name             : bhagavatIstotram.itx
% itxtitle              : bhagavatIstotram (yogAnandavirachitam)
% engtitle              : bhagavatIstotram
% Category              : devii, yogAnanda, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Yogananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Latest update         : December 27, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org