% Text title : Shri Bhuvaneshvari Ashtottarashatanamavali 2 % File name : bhuvaneshvaryaShTottarashatanAmAvalI2.itx % Category : अष्टोत्तरशतनामावली, देवी, दशमहाविद्या, नामावली, देवी % Location : doc\_devii % Transliterated by : BS % Proofread by : BS % Description-comments : See corresponding stotram % Latest update : June 6, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhuvaneshvari Ashtottarashata Namavali ..}## \itxtitle{.. भुवनेश्वर्यष्टोत्तरशतनामावलिः ..}##\endtitles ## ईश्वरोक्त श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः । श्रीमहासम्मोहिन्यै नमः । श्रीदेव्यै नमः । श्रीसुन्दर्यै नमः । श्रीभुवनेश्वर्यै नमः । श्रीएकाक्षर्यै नमः । श्रीएकमन्त्र्यै नमः । श्रीएकाक्यै नमः । श्रीलोकनायिकायै नमः । श्रीएकरूपायै नमः । श्रीमहारूपायै नमः । 10 श्रीस्थूलसूक्ष्मशरीरिण्यै नमः । श्रीबीजरूपायै नमः । श्रीमहाशक्त्यै नमः । श्रीसङ्ग्रामे जयवर्धिन्यै नमः । श्रीमहारत्यै नमः । श्रीमहाशक्त्यै नमः । श्रीयोगिन्यै नमः । श्रीपापनाशिन्यै नमः । श्रीअष्टसिद्ध्यै नमः । श्रीकलारूपायै नमः । 20 श्रीवैष्णव्यै नमः । श्रीभद्रकालिकायै नमः । श्रीभक्तिप्रियायै नमः । श्रीमहादेव्यै नमः । श्रीहरिब्रह्मायै नमः । श्रीआदिरूपिण्यै नमः । श्रीशिवरूप्यै नमः । श्रीविष्णुरूप्यै नमः । श्रीकालरूप्यै नमः । श्रीसुखासिन्यै नमः । 30 श्रीपुराण्यै नमः । श्रीपुण्यरूपायै नमः । श्रीपार्वत्यै नमः । श्रीपुण्यवर्धिन्यै नमः । श्रीरुद्राण्यै नमः । श्रीपार्वतीन्द्राण्यै नमः । श्रीशङ्करार्धशरीरिण्यै नमः । श्रीनारायण्यै नमः । श्रीमहादेव्यै नमः । श्रीमहिष्यै नमः । 40 श्रीसर्वमङ्गलायै नमः । श्रीअकारादिक्षकारान्तायै नमः । श्रीह्यष्टात्रिंशत्कलाधर्यै नमः । श्रीसप्तमायै नमः । श्रीत्रिगुणायै नमः । श्रीनार्यै नमः । श्रीशरीरोत्पत्तिकारिण्यै नमः । श्रीआकल्पान्तकलाव्याप्यै नमः । श्रीसृष्टिसंहारकारिण्यै नमः । श्रीसर्वशक्त्यै नमः । 50 श्रीमहाशक्त्यै नमः । श्रीशर्वाण्यै नमः । श्रीपरमेश्वर्यै नमः । श्रीहृल्लेखायै नमः । श्रीभुवन्यै नमः । श्रीदेव्यै नमः । श्रीमहाकविपरायणायै नमः । श्रीइच्छाज्ञानक्रियारूपायै नमः । श्रीअणिमादिगुणाष्टकायै नमः । श्रीशिवायै नमः । 60 श्रीशान्तायै नमः । श्रीशाङ्कर्यै नमः । श्रीभुवनेश्वर्यै नमः । श्रीवेदवेदाङ्गरूपायै नमः । श्रीअतिसूक्ष्मायै नमः । श्रीशरीरिण्यै नमः । श्रीकालज्ञान्यै नमः । श्रीशिवज्ञान्यै नमः । श्रीशैवधर्मपरायणायै नमः । श्रीकालान्तर्यै नमः । 70 श्रीकालरूप्यै नमः । श्रीसंज्ञानायै नमः । श्रीप्राणधारिण्यै नमः । श्रीखड्गश्रेष्ठायै नमः । श्रीखट्वाङ्ग्यै नमः । श्रीत्रिशूलवरधारिण्यै नमः । श्रीअरूपायै नमः । श्रीबहुरूपायै नमः । श्रीनायिकायै नमः । श्रीलोकवश्यगायै नमः । 80 श्रीअभयायै नमः । श्रीलोकरक्षायै नमः । श्रीपिनाक्यै नमः । श्रीनागधारिण्यै नमः । श्रीवज्रशक्त्यै नमः । श्रीमहाशक्त्यै नमः । श्रीपाशतोमरधारिण्यै नमः । श्रीअष्टादशभुजायै नमः । श्रीदेव्यै नमः । श्रीहृल्लेखायै नमः । 90 श्रीभुवनायै नमः । श्रीखड्गधार्यै नमः । श्रीमहारूपायै नमः । श्रीसोमसूर्याग्निमध्यगायै नमः । 94 इति श्रीरुद्रयामले तन्त्रे भुवनेश्वर्यष्टोत्तरशतनामावलिः समाप्ता । ## The nAmAvalI is derived from the corresponding stotram with less than 108 names. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}